________________
( ८२१ ) श्रभिधानराजेन्द्रः ।
वरण
' फाणिए ' त्यादि ' फाणियगुले 'ति द्रवगुडः 'गोड़े ' ति गौल्यं - गौल्यरसोपेतं मधुररसोपेतमिति यावत्, व्यव हारो हि लोकसंव्यवहारपरत्वात् तदेव तत्राभ्युपगच्छति
पहुच 'ति । भावलेश्या अनन्तरः परिणामः, इह च कृलेश्यादीनि परिग्रहसंज्ञावसानानि अवर्णादीनि जीवपरिणामत्वात् औदारिकादीनि चत्वारि शरीराणि पञ्चवर्णादिविशेषणानि श्रस्पर्शानि च बादरपरिणामपुद्गलरूपत्वात् सर्वत्र च चतुःस्पर्शत्वे सूक्ष्मपरिणामः कारणम्, अष्टस्पर्शत्वे च वादरपरिणामः कारणं वाच्यमिति । ' सव्वदव्वे 'ति सर्वद्रव्याणि धर्मास्तिकायादीनि 'अस्थेगइया सव्वदव्वा पंचवत्यादि बादरपुङ्गलद्रव्याणि प्रतीत्योक्तं सर्व्वद्रव्याणां मध्ये कानिचित्पञ्चवर्णादीनीति भावार्थः । ' चउफासा' इत्येतच्च पुद्गलद्रव्याण्येव सूदमाणि प्रतीत्योक्तम् ' एगगंधे' त्यादि च परमाण्वादिद्रव्याणि प्रतीत्योक्तम्, यदाह परमाणुद्रव्यमाश्रित्य -कारणमेव तदन्त्यं, सूक्ष्मो नित्यश्च भवति परमाणुः । एकर सवर्णगन्धा, द्विस्पर्शः कार्यलिङ्गश्च ॥ १ ॥ इति, स्पर्शद्वशेषर सवर्णादींस्तु सतोऽप्युपेक्षत इति, 'निच्छश्यनयस्स यञ्च सूक्ष्मसम्वन्धिनां चतुर्णा स्पर्शानायन्यतरदविरुद्धं सि नैश्चकिनयस्य मतेन पञ्चवर्णादिपरमाणूनां तत्र विद्यभवति, तथाहि - स्निग्धोष्णलक्षणं स्निग्धशीतलक्षणं वा मानत्वात् पञ्चवर्णादिरिति । रूक्षशीतलक्षणं रूक्षोष्णलक्षणं वेति श्रवसे ' त्यादि च धर्मास्तिकायादिद्रव्याण्याश्रित्योक्तम्, द्रव्याश्रितत्वात्प्रदेशपर्यवाणां द्रव्यसूत्रानन्तरं तत्सूत्रं तत्र च प्रदेशाः द्रव्यस्य निर्विभागा अंशाः पर्यवास्तु धर्मास्ते चैवं कर णादेवं वाच्याः—–— सव्वपरसां भंते! कह वण्णा पुच्छा, गोयमा ! अत्थमइया सव्वपरसा पंचवमा जाव अट्ठ फासा' इत्यादि एवं च पर्यवसूत्रमपि, इह च मूर्त्तद्रव्याणां प्रदेशाः पर्यवाश्च मूर्त्तद्रव्यवत्पञ्च वर्णादयः, अमूर्तद्रव्याणां चामूर्तद्रव्यवदवर्णादय इति । श्रतीताद्धादित्रयं चामूर्तत्वादवर्णादिकम् ।
चरर्णाद्यधिकारादेवेदमाह -
जीवे णं भंते ! गब्भं वक्कममाणे कइवपं कहगंधं कइरसं कइफासं परिणामं परिणमइ ?, गोयमा ! पंचवां दुगंधं पंचरसं फासं परिणामं परिणमइ । (सू० ४५१ )
'जीवे रामि' त्यादि' परिणामं परिणमइति इति स्वरूपं गच्छति कतिवर्षादिना रूपेण परिणामतीत्यर्थः । पंचवरण' नि गर्भव्युत्क्रमणकाले जीवशरीरस्य पञ्चवर्णादित्वात्-गर्भव्युत्क्रमणकाले जीवपरिणामस्य पञ्चवर्णादित्वमव सेयमिवि । भ० १२ १० ५ उ० ।
फाणियगुले गं भंते ! कतिवन्ने कतिगंधे कतिरसे कतिफासे पष्यते ?, गोयमा ! एत्थ णं दो नया भवंति जहा - निच्छश्यनये य, वावहारियनए य, वावहारियनयस्स गोड्डे फाणियगुले, नेच्छ्इयनयस्स पंचवने दुगंधे पंचरसे फासे पण्णत्ते । भमरे णं भंते ! कतिवन्ने ? पुच्छा, गोयमा ! एत्थ गं दो नया भवंति, तं जहा - निच्छइयनए य. वावहारियनए य, वावहारियनयस्स कालए भमरे नेच्छयनयस्स पंचवने ० जाव अट्ठफासे पम्पते । सुयपिच्छे भंते ! कतिवन्ने एवं चेव, नवरं वावहारियनयस्स नीलए मुयपिच्छे नेच्छाइयनयस्य पंच सेसं तं चैव एवं एएवं अभिलावेगं लोहिया मंजिडिया पीतिया ।
|
२०६
Jain Education International
वरण
हाला किल्ल संखे सुब्भिगंधे कोट्ठे दुब्भिगंधे मयगसरीरे तित्ते निंचे कडुया सुंठी कसाए कविट्ठे यंत्रा - बिलिया महुरे खंडे कक्खडे वइरे मउए नवणीए गरुए er लहुए उलुयपत्ते सीए हिमे उसिणे अगणिकाए गिद्धे तेल्ले, छारिया गं भंते ! पुच्छा, गोयमा ! एत्थ दो नया भवंति तं जहा - निच्छाइयनए यं वावहारियनए य वहारियनयस्स लुक्खा छारिया नेच्छइयनयस्स पंच वना०जाव फासा पन्नत्ता । ( सूत्र ० - ६३० )
परमाणुपोग्गले णं भंते ! कतिवन्ने ० जाव कतिफासे पन्नत्ते ?, गोयमा ! एगवने एगगंधे एगरसे दुफासे पन्नत्ते । दुपसिए भंते! खंधे कतिवने पुच्छा, गोयमा ! सिय एगवन्ने सिय दुवन्ने सिय एगगंधे सिय दुगंधे सिय एगरसे सिय दुरसे सिय दुफासे सिय तिफासे सियचउफासे पन्नत्ते, एवं तिपएसिए वि, नवरं सिय एगवने सिय दुवन्ने सिय तिवन्ने, एवं रसेसुं वि, सेसं जहा दुप -- एसियस्स, एवं चउपएसिए वि नवरं सिय एगवन्ने ०जाव सिय चवन्ने, एवं रसेसु वि सेसं तं चैव एवं पंचपए-सिए वि, नवरं सिय एगवन्ने ०जाब सिय पंचवन्ने, एवं रसेमु वि गंधफासा तहेव, जहा पंचपएसिओ एवं असंखेज्जपसि । हुमपरिणए गं भंते ! अतएसिए खंधे कतिवने जहा पंचपएसिए तहेव निरवसेसं । बादरपरिणए गं भंते ! अणतपएसिए खंधे कतिवन्ने पुच्छा, गोयमा ! सिय एगवन्ने ०जाव सिय पंचवन्ने सिय
० जाव
गंधे सिय दुधे सिय एगरसे०जाब सिय पंचरसे सिय चउफासे० जाव सिय अट्ठफासे पते । सेवं भंते ! भंते! तंत्ति । [सू० - ६३१]
परमाणुोग्गाले ण' मित्यादि, इह च वर्णगन्धरसेषु पञ्च हो पञ्च च विकल्पाः 'दुफासे' ति स्निग्धरूक्षशीतोष्णस्पर्शानामन्यतराविरुद्ध स्पर्शद्वययुक्त इत्यर्थः इह च चत्वारो विक ल्पाः शीतस्निग्धयोः शीतरूक्षयोः उष्णस्निग्धयोः उष्णरूक्षयोश्च सम्बन्धादीति । दुपपसिए ण मि त्यादि, 'सिय गन्ने सिद्वयोरपि प्रदेशयोरेकवर्णत्वात् इह च पञ्च विकल्पाः, 'सिय दुवने त्ति प्रतिप्रदेश वर्णान्तरभावात्, इह च दश विकल्पाः एवं गन्धादिष्वपि 'लिय दुफासे ' नि प्रदेशद्रयस्यापि शीतस्निग्धत्वादिभावात् इहापि त एव चन्वागे विकल्पाः सिय तिफासे 'ति इह चत्वारो विकल्पास्तत्र प्रदेशद्रयस्यापि शीतभावात् एकस्य च तत्र
For Private & Personal Use Only
www.jainelibrary.org