________________
( ८१२ ) अभिधानराजेन्द्रः ।
वणप्फइ
सरीरोगाहणा जहसेणं अंगुलस्स असंखेजइभागं उक्कोसेणं गाउयमुडुत्तं, देवा एएसु चैव न उबवअंति । लेसासु तेयं भंते! जीवा किं कण्हलेसे वा नीललेसे काउलेसे?, गोयमा! कहलेस्से वा नीललेस्से काउलेस्से वा
aarti भङ्गा सेसं तं चैव सेवं भंते ! भंते! त्ति । (सू०-४११) ( भ०११ श० ३ उ० ।) कुंभि य णं भंते ! जीवे एगंपत्तए किं एगजीवे अगजीवे एवं जहा पलासुद्देसए तहा भाणिये, वरं ठिती जहसेणं अंतोमुद्दत्तं उक्कोसेणं वासपुहुतं सेसं तं चैव । सेवं भंते ! भंते ! ति । (सू०४१२ (भ० ११ श०४३० । ) नालिए गं भंते ! एगपत्तए किं एगजीवे अगजीवे १, एवं कुंभिउद्देसगवत्तव्वया गिरवसेसं भाणियव्वा सेवं भंते । भंते । ति । (सू०-११३) (भ० ११ श० ५ उ० । ) पउमे णं मंते ! एगपत्तए किं एगजीवे
गजीवे, एवं उप्पलुद्दे सगवत्तब्वया खिरवसेसा भाणियब्वा सेवं भंते ! भंते ! ति । (सू०४१४ ( भ० ११श०६३० । ) कलिए णं भंते ! एगपत्चए कि एगजीवे, अणेगजीवे १, एवं चैव खिरवसेसं भाणियव्वं । सेवं भंते ! मंते ! त्ति । ( सू० ४१५ ) ( भ० ११ श० ७ उ० । ) नलिये सं भंते ! एगपत्तए किं एगजीवे अगजीवे १ एवं चैव खिरवसेसं० जाव श्रतखुत्तो सेवं भंते ! भंते ! चि । ( सू० ४१६ ) भ० ११ श० ८ उ० ।
"
सालूकोद्देशकादयः सप्तोद्देशकाः प्राय उत्पलोद्देशकसमानगमाः, विशेषः पुनर्यो यत्र स तत्र सूत्रसिद्ध एवं, नवरं पलाशोदेश के यदुक्तम्, 'देवेसु न उबवजंति 'ति तस्यायमर्थः-उत्पलोदेशके हि देवेभ्य उद्वृत्ता उत्पले उत्पद्यन्त इत्युकम्, इह तु पलाशेनोत्पद्यन्ते इति वाच्यम्, अप्रशस्तत्वात्तस्य, यतस्ते प्रशस्तेष्वेवोत्पलादिवनस्पतिषूत्पद्यन्त इति । तथा 'लेसासु' त्ति लेश्याद्वारे इदमध्येयमिति वाक्यशेषः, तदेव दर्श्यते-' ते मि त्यादि । इयमत्र भावना-यदा किल तेजोलेश्यायुतो देवो देवभवादुद्धृत्य वनस्पतिषूत्पद्यते तदा तेषु तेजोलेश्या लभ्यते न च पलाशे देवत्वोत्त उत्पद्यते, पूर्वोक्तयुक्तेः, एवं चेह तेजोलेश्या न सम्भवति तदभावादाद्या एव तिस्रो लेश्या इह भवन्ति, एतासु च पविंशतिर्भङ्गकाः, त्रयालां पदानामेतावतामेव भावादिति । एतेषु चोद्देशकेषु नानात्यसंग्रहार्थास्तिनो गाथाः
'सालम्मि धणुपुडुतं, होइ पलासे य गाउयपुहुतं । जोअणसहस्समहियं, अवसेसाणं तु खण्डं पि ॥ १ ॥ कुम्मीए नालियाए, वासपुडुतं ठिई उ बोधव्वा । दसवाससहस्साइं, अवसेसागं तु छण्हं पि कुम्भीए नालियाए, होति पलासे य तिरिए लेसाओ । चत्तारि उ सानो, अवसेसाणं तु पञ्च ॥ ३ ॥ एकादशशते द्वितीयादयोऽष्टमान्ताः शाल्याबुद्देशकाः । भ० ११ १८ उ० ।
सालि कल अयसि वंसे, इक्खू दम्भे य दम्भतुलसी य ।
Jain Education International
For Private
बणप्फइ
3
दस वग्गा, असीति पुरा होंति उद्देसा ॥ १ ॥ 'साली ' त्यादि सूत्रम् ' सालि ' त्ति शाख्यादिधान्यविशेषविषयोद्देशकदशकात्मकः प्रथमो वर्गः शालिरेवोच्यते, एवमन्यत्रापीति । उद्देशकदशकं चैवम् - "मूले १ कंदे २ खंधे ३, तया य ४ साले ५ पवाल ६ पत्ते य ७ । पुप्फे ८ फल ६ बीए वि य १०, एक्कोको होइ उद्देसो " ॥ १ ॥ इति । 'कल सि कलायादिधान्यविषयो द्वितीयः २, ' श्रयसि ति अतसीप्रभृतिधान्यविषयस्तृतीयः ३, 'वंसे 'त्ति वंशादिपर्वगविशेषविषयश्चतुर्थः । इक्खु ' ति इक्ष्वादिपर्वगविशेषविषयः पञ्चमः, 'दब्भे त्ति' दर्भशब्दस्योपलक्षणार्थत्वात्'सेढिय-भंडिय- कोंतियदन्भे' इत्यादिवणभेदविषयः षष्ठः ६, ' अम्भे' ति वृक्षे समुत्पन्नो विजातीयो वृक्षविशेषोऽध्यचरोहकस्तत्प्रभृतिशाकप्रायवनस्पतिविषयः सप्तमः, 'तुलसीय ' ति तुलसीप्रभृतिवनस्पतिविषयोऽष्टमो वर्गः ८ ।' अद्वेते दस वग्ग' सि अष्टावेते अनन्तरोक्का दशानाम् - दशानामुद्देशकानां सम्बन्धिनो वर्गाः समुदाया दशवर्गाः, अशीतिः पुनरुद्देशका भवन्ति, वर्गे बर्गे उद्देशकदशकभावादिति ।
रायगिहे ० जाव एवं बयासी अह भंते । साली वीहीगोधूमजवजवाणं एएसि णं भंते! जीवा मूलचाए वकर्मति, ते गं भंते । जीवा कमोहिंतो उववअंतिः, किं - इएहिंतो उबवअंति १, तिरिक्खजोगिएहिंतो उववजंति ?, मणुस्सेहितो उववअंति१, देवेहिंतो उववअंति, जहा वर्षातिए तद्देव उववा वरं देववअं, ते गं भंते ! जीवा एगसमरणं केवइया उववज्जंति १, गोयमा ! जहमेगं एको वा दो वा सिरिस वा उक्कोसेणं संखेज्जा वा श्रसंखेज्जा बा उववज्जंति, अवहारो जहा उप्पलुद्देसए । एएसि सं भंते ! जीवा के महालया सरीरोगाहणा पण्यचा १, गोयमा ! जहण्यं अंगुलस्स श्रसंखेज्जइभागं उकोसे धणुहपुडुतं । (सू० - ६८८x)
'रायगिहे' त्यादि 'जहा वक्कँतिए त्ति' यथा प्रज्ञापनायाः षपदे तत्र चैवमुत्पादो नो नारकेभ्य उत्पद्यन्ते, किन्तुतिर्यग्मनुष्येभ्यः तथा व्युत्क्रान्तिपदे देवानां वनस्पतिषूत्पत्तिरुला इह तु सा न वाच्या मूले देवानामनुत्पत्तेः पुष्पादिष्वेव शुभेषु तेषामुत्पत्तेरत एवोक्रम् -' नवरं देववज्जं ति 'पको वे' त्यादि यद्यपि सामान्येन वनस्पतिषु प्रतिसमयमनन्ता उत्पद्यन्त इत्युच्यते तथाऽपीह शाल्यादीनां प्रत्येकशरीरत्वादेकाद्युत्पत्सिर्म विरुद्धेति । श्रवहारो जहा उप्पलुद्देस ' चि उत्पलोदेशकः एकादशशतस्य प्रथमस्तत्र चापहार एवम् -' ते णं भते ! जीवा समये समये श्रवहीरमाणा २ केवतिकाले अवहीरंति ?, गोयमा ! ते णं असं
जा समय समय अवहीरमाणा २ असंज्जाहिं उस्सप्पिलीहि श्रवसप्पिणीहिं अवहीरंति नो चैव खं अवहिया सिय चि ।
बन्धकाः
ते गं भंते ! जीवा यायावरखिज्जस्स कम्मस्स किं बंधगा अबंधगा ?, जहा उप्पलुद्देसे, एवं वेदे वि उदए
Personal Use Only
www.jainelibrary.org