________________
वह
"
वर्त्मन्न० मार्गे यहं गाहे ' इति वत्र्म माहपति या
( 200 ). अभिधानराजेन्द्रः ।
नानि मार्गे स्थापयतीत्यर्थः । श्रौ० । वट्ट - वर्तक- पुं० । तित्तिरजातीये, सूत्र० १ श्रु० २ श्र० १ ॐ० । बृहसरे पादे (नि० ० ६ ० ) ( बटेर ) इति, क्याते पक्षिणि, आ० म० १ अ० । प्रश्न० । उत्त० । नि० चू० । जत्वादिमयगोलके, शा० १ ० १८ श्र० । सू० प्र० । वालरमणकविशेषे, अणु० ।
व ंत - वर्तमान - त्रि० । विद्यमाने, सूत्र० १ ० ३ अ० ४ उ०। वर्तयद् - वि० परिवेषयति, स्था० ३ डा० ३७० ।
बढखुर- वृत्तखुर- पुं० । तुरङ्गमे, वृ० ३ उ० । श्रश्वप्रधाने, ओष० नि० ० ।
1
चट्टखेड - वृत्तवेड - पुं० । न० । कन्दुकक्रीडायाम्, स० ७२ सम० ॥ श्र० ।
वढचराग- वृत्तचयक-पुं० मसूरधान्ये, स्था० २ ० ३ ० वट्टणा - वर्तना - स्त्री० । वर्तते ऽनवच्छिन्नत्वेन निरन्तरं भवतीति वर्तना कालकार्ये आत्मधारणे " बालक्खणो । कालो, जीवो उदयोगलक्खयो " उत्त० २८०
,
बट्टभावपरिणय- वृत्तभावपरिणत त्रि० वर्तुलाकृती, जं०
।
१ वक्ष० ।
।
वद्रुमाण - वर्त्तमान - त्रि० । व्यवस्थिते, स्था० ६ ठा० ३ उ० । व्याप्रियमाणे पञ्चा० १२ चिय० पं० सू० तपोऽर्द्धं प्रायश्चित्तं वहति, व्य० १ उ० । मासुदेसि ( ) वर्त्तमानमुखैषिन् त्रि० । वर्तमान सुखमेव सुखमिड लोकसुखमाधाकर्मिका गुपभोगजमेषितुं शीलं येषां ते वर्तमानमुखैषिण। समुद्रयावसयत् तत्कालावाप्तसुखलवा सक्तचेतस्सु, अनालोचिताधाकर्मोपभोगजनितातिकटुकः श्रीमानुभवनेषु सूत्र० १ ० १ ० ३ ० वट्टमाणी- वर्तमानी श्री० बार्तायाम्, वर्तम्यां च "कुस लस्स वा वट्टमाणीति " श्र० म० १ ० । वट्टलोह - वृत्त लोह - न० । त्रिकुटीत्यभिधाने गोलायसि, श्री०/ बट्टवेयपव्यय- वृत्तवैताढ्यपर्वत पुं० वृत्तः पल्पाकारत्यात् वैताढ्यो नामतो वृत्तवैताढ्यः । स च पर्वतश्चेति वृत्तवैताख्यपर्वतः । स्वनामख्याते पर्वते, स्था० ।
,
Jain Education International
>
जंबूमंदरस्स पत्रयस्स उत्तरदारिणेण हेमबएरभवएस बासे दो वट्टवेयपचया पचता तं जहा बहुस मउल्ला अविसेसमणाणत्ता जाव सद्दावाई चेव, वियडाबाई चैवास्थ से दो देवा महड्डिया ० जाय पलियोवमद्वितिया परिवति, तं जहा - साई चेव, पभासे चैव जंबूमंदरस्स उत्तरदाहिणं हरिवासरम्मसु वासेसु दो वट्टवेयङ्कपच्या पत्रला, जहा बहुसमतुला जाव गंधाबाई चेव, मालरंतपरियाए चैव । तत्थ खं दो देवा महड्डिया चेव पलिवयोमट्ठिया परिवसंति, तं जहा - अरुणे चैव, पउमे चैव । (०८७+)
।
वडभ
'जंबू' इत्यादि “ दो वट्टवेयपव्वय " ति द्वौ वृत्तौ पल्याकारत्वात् वैताढ्यौ नामतः तौ च तौ पर्वतौ चेति विग्रहः सर्वतः सहस्रपरिमाणो रजतमयी तत्र द्वैमयते शब्दापाती उत्तरतस्तु पेरण्यवते विकापातीति
1
तत्थ ' ति तयोर्वृत्तवैताढ्ययोः क्रमेण स्वातिप्रभासौ देवी प्रसतः, तद्भवनभावादिति । एवं हरिगन्धापाती रम्यकवर्षे माध्यवत्र्यायो देवी कमेति । चतुर्थस्थाने चत्वारि
सव्वे विणं वट्टवेयपव्वया दस जोयणसयाई उड्डुं उश्चत्तेणं दस गाउयसयाई उव्वेहेणं सव्वत्थ समा पल्लगसंठासंठिया दस जोयणसयाई विक्खंभेणं पष्मत्ता । (सू०७२२) सर्वेऽपि वृत्तवैतापर्यताः विंशतिः प्रत्येकं पञ्च हैमवतैरण्यवतहरिवर्षरस्यकेष्वेषां शब्दावती विकटावती गन्धावती माल्यवत्पर्यायान्यानां भावादिति दीर्घतान्यव्यवच्छेदार्थमिति । स्था० १० ठा० ३ उ० । वट्टावरय- वर्तावरक- पुं० । लोष्ठकप्रधाने, भ० १६ श० ३ उ० ॥ दट्टि वर्ति स्त्री० गुटिकायाम्, श्री०
। ।
-
वह्निमाण चरण- वर्त्यमानचरक पुं० । परिवेष्यमाचर, श्री० वमिदेशी अतिरिक्त दे० ना० ७ वर्ग ३४ गाथा | वड्डिय--वर्तित - त्रि० । वृत्ते, प्रश्न० ४ श्रश्र० द्वार । श्राचा० । औ० । शा० । बद्धस्वभावानुपचित करित्यभावे, रा०1 बहु-बहु १० एकमये भाजने ०१ उ० कमटके, ०१७० बहुकर बकर-० । पक्षमे विद्यासिद्धिमे बी० ।
। ।
9
आ० क० १ श्र० ।
बहुल-पल त्रि० । वर्तुले, "पेटालमिकल बहुला परि
4
मंडलsत्थम्मि " । पाइ० ना० ८४ गाथा ।
बट्टे लिखेडग - वट्टेल (ली) खेटक पुं० अर्बुद गिरिसविधे खनामख्याते ग्रामे, यत्र वटगच्छः प्रथममजनि । व्य०२ उ० । " अथ युगनवनन्दमिते, वर्षे विक्रमनृपादतिक्रान्ते । पूर्वावनितो विहरन् सोऽर्बुदसुगिरः सविधमागात् ॥ १६॥ तत्र वट्टेलिखेटक सीमा पनि संस्थयरपटाः सुमुहूर्ते स्वपदेऽष्टी, सूरीन् संस्थापयामास ॥ २० ॥ " ग० ३ अधि० ।
3
वड- वट- पुं० । वृक्षभेदे, प्रशा० १ पद । प्रा० । श्रौ० । श्रा० म० वण्टके, विभागे, आ० चू० ५ अ० । अनु० । मत्स्यभेदे, प्रशा० १ पद । वटवृक्षाधो दीक्षा भवति । वृ० १ उ० २ प्रक० वडग - वटक-न० | त्रिसरीमये निकृष्टकौशेय सूत्रे, झा० १ श्रु०
१ श्र० ।
बड़गच्छ - चटगच्छ-पुं० । वट्टेलीखेटकसीमावनिसंस्थवरवटाध संस्थापिते वृच्छे ग०३ अधि० ('पहेली खेडग' शब्दो वीच्यः । )
वडगर- वटकर- पुं० | मत्स्यभेदे, जी० १ प्रति० । प्रशा० । वडपायच चटपादप पुं०/पटनामके वृतविशेषे, उत्त० १३७०। वडप्पय- वडप्पक- पुं०। काष्ठयन्त्रविशेषे, प्रश्न०३ श्रश्र द्वार ।
पद्म-वदभत्रि० महको दशा० १० अ० । एकपार्श्व
। ।
-
हीने, प्रव० १२० द्वार । नि० चू० । श्रघ० । वृ० । वामनै, विनिर्गत पृथिवीवडभे, श्राचा० १० २ अ० ३ ३० ।
For Private & Personal Use Only
www.jainelibrary.org