________________
कोमपाल
कोडाकोडीओ उहं दूरं वीरवत्ता एत्थ से सोहने गामै कप्पे मयले पासपायर उपदादिसात्थिद संडास समितिमाखरासिव
Jain Education International
"
C
!
3
•
जोडाको आयाम जो यत्कोडाकोडीओ परिकखेवेग, एत्थ से सोहम्माण देवाण बसी मिलतसय सदस्साई भवन्तीति खाया ते गं विभाणा सव्वन्यणामया श्रच्छा ० जाव पडिरूमा तस्स सोहम्मरूप्यस्स बहुमज्मसभा इति ' वीरवास कि व्यतिव्रज्य व्यतिक्रम्य 'जा सूरियाaftareen fn रिकामधिमानं राजश्वीयोपाङ्गो स्वरूपं तद्वक्तव्यते वाच्या, तत्समानलक्षणत्वादस्येति । कियती सा वाया इत्याह--यावभिषेक-अभिनव ? त्पचस्य सोमस्य राज्याभिषेकं यापदिति सा नेहातिबहुत्वान्न बयान लिखित इति तिर्यगलोके पेमालिवास मागस्यसि वैमानिकानां सीधारक प्रसादप्रकारद्वारादीनां प्रमाणस्येह नगर्यामई शातव्यम् 'सेसा नत्थि ' कि सुधर्मादि ( काः ) सभा इह न सन्ति, उत्पत्तिस्थानेष्वेव तासां भावात्, 'सोमकाइय ' ति सोमस्य कावोमिकायो येषामस्ति ते सोमकायिका:सोमपरिवारभूताः सोमदेवयकाइय लि सोमदेवता:तत्सामानिकादयस्तासां कायो येषामस्ति ते सोमदेवताकायिकाः- सोमसामानिकादिदेवपरिवारभूता इत्यर्थः, राव ' सितारकारूपाः 'तम्मत्तिय 'ति तत्र--सोमे भक्लि:- सेवा बहुमानो वा येषां ते तद्भक्तिकाः तप्पविजयसि सोमपाक्षिकाः सोमस्य प्रयोजनेषु सहायाः, तम्भारि ति तद्भार्याः तस्य सोमस्य भाया इस भायां अत्यन्तं वश्यत्यात्पोचलीयत्वाचेति तद्भार्या, तासेवायेषां पतयाऽस्ति ते तङ्गारिकाः महदंड fe दण्डा च दण्डा:-तियेगायताः श्रेणयः प्रहाणांमङ्गलादीनां त्रिचतुरादीनां दण्डा प्रहृदण्डाः एवं प्रहमुशलादीनि नवरमूर्ध्वायताः श्रेयः, गहरिजयसि महसञ्चालादरी गर्जितानि स्तनितानि ग्रहगर्जितानि प्र युद्धानि ग्रहयोरेकत्र नक्षत्रे दक्षिणोत्तरेण समतिया स्थानानि प्रसिद्धाटकानि ग्रहाणां सिङ्गाटककलाकारेणावस्थानमिन ग्रहापसस्यानि ग्रहाणामपसन्य गमनानि प्रतीपगमनानीत्यर्थः, अभ्रात्मका वृक्षा अभ्र
ता
,
6
•
गन्धर्वनगराणि ब्राकाशे व्यन्तरकृतानि नगराकारमतिविम्बानि उल्कापाताः सरेखाः सोदयोता वा तारकस्य पाता दिग्दाहा:- अन्यतमस्यां दिशि अथो
कारा उपरि च प्रकाशात्मका दामानमहानगरप्रकाशकल्पाः पति शुकपक्षे प्रतिपदादिदिनत्रयं यावसायि से वृपका जलालबोरान आकाशव्यन्तरकृतज्वलनानि भूमिकामद्दिकयोर्वकृती विशेषः, तत्र धूमिका-धूम्रव का घूसरा इत्यर्थः, महिका त्वापारडरेति, रउग्वाय ' दिशांगोरागा सरोबगा - चिंसि द्वितीयचन्द्र उद्ग"शि अनि कहिंसि सि अन सहसा ते कपिहसितम् श्रन्ये त्वादुःनामदारस्य विकृतमुख
3
म्हणा
(ate) अभिधानराजेन्द्रः।
---
-
"
"
,
1
"
"
स्प इसनम् प्रमोद वि मोवा रादित्यकिरसविकारजनिता तामकृष्णा श्यामा वा, शकटोर्ध्वसंस्थिता दसडा इति पाईणवाय' सि पूर्वदिग्वाताः ' पडीवाय ' ति प्रतीचीनवाता यावत्करणादिवं दृश्यम् - 'दाहिणवायाइ वा उदलवायाइ वा उडबायाह वा मोवाया वा तिरियवायाtarबिदिसीबायार या वाउ भामाइ वा घाउक्कलिया वा वायमंडलियाह या उकलियाबाया या मंडलियावा या गुंडावाबाद वा वावा व अनवस्थितवताः वातोत्कलिकाः समुत्कलिकावडा-बातो स्यः उत्कलिकावाना:- उत्कलिकाभिये यान्ति मण्डलिकावाता:- मण्डलिकाभिर्ये वान्ति, गुजत्राताः - गुञ्जन्तः सशये वान्ति भन्कापाता संचाता:तृणादिसंवर्तनस्वभावा इति । गनन्तरोक्लानां ग्रहएडादीनां प्रायिकफलानि दर्शयभाग - पाणक्य' सि बलक्षयाः ' जगक्वय सि लोकमरणानि निगमयनाह-' वसम्भूया श्रणारिया जे यावने तहप्पगार' सि इमरघटना न केवलं प्राज्ञपाय एव ये चान्ये एतद्व्यतिरिक्तास्तत्प्रकाराः - प्राण नयादितुल्याः व्यसनभूताः - श्रपद्रूपाः अनार्याः पापात्मकाः न तेऽज्ञाता इति योगः अरणाय ' ति अनुमानतः श्रदि ' प्रित्यक्षापेक्षया' असुय' कि परयचनद्वारेण ' श्रमुय, ति श्रस्मृता मनोऽपेक्षया अनि अयभ्यपेक्षयेति । अहावच 'ति यथा अपत्यानि तथा ये ते यथाऽपत्याःदेवाः पुत्रस्थानीया इत्यर्थः श्रभिरणाया' इति अभिमता अभिमतयस्तुकारित्वादिति 'होय' नि अभवन् उपलक्षणत्वाचास्य भवन्ति भविष्यन्तीति द्रव्यम्, 'अहाथचाभिन्नायाणं ' ति यथाऽपत्यमेवमभिज्ञाता श्रवगता यथाउपत्याभिज्ञाताः; श्रथवा यथाऽपत्याश्च तेऽभिज्ञाताश्चेति कम्मैधारयः ते चाहारकायाः पतेषु च यद्यपि चन्द्रसूर्ययोपलक्षाद्यधिकं पाप तथाप्याधिक्यस्या विवचितत्वादद्वारा प्रस
6
6
6
For Private & Personal Use Only
लोगपाड
.
द्भावात् पल्योपममित्युक्तमिति ।
कहि णं भंते ! कस्स देविंदस्य देवरनो जमस्स महारमो वरसिट्ठे णामं महाविमाणे रम्पत्ते ?, गोगमा ! सोहम्मवर्डिसयस्स महाविमागम्य दाहिणं सोहम्मे कप्पे असंखेआई जोयणसहस्साई वीडयतित्ता एत्थ सं सकस देविंदस्स देवरनो जम्मम्म महारभो वरसिडे णामं महाविमाणे पसते. अद्धतेरसजोयखसयस इस्साई जहा सोमस्स विमाणे तहा० जाव अभिसेो रायहाणी तहेव० जाव पासायपतीओं ॥ सकस्स गं देविदस्स देवrat जमस्स महारन्नो इमे देवा श्रणाए० जाव चिट्ठति तं जहा- जमकाइयाति वा जमदेवकाइमाइ वा पेयकाइवाइ वा पेयदेवकाइयाति वा असुरकुमारा असुरकुमारीओ कंदप्पा निरयवाला भागियोगा जे या नहप्पगारा सच्चे ते तम्भत्तिगा तप्यक्खि
"
www.jainelibrary.org