________________
लोगद्विह अभिधानराजेन्द्रः।
लोगएजोयगर रइ १, हंता अस्थि । से भंते ! कि उड्डे पवडइ अहे | लोगदिदि-लोकदृष्टि-स्त्री० । सामान्यजनदर्शने, हा० २६ पवडइ तिरिए पवडइ ?, गोयमा उड्डे वि पवडइ अहे वि
अष्ट। पवंडइ तिरिए वि पवडइ, जहा-से बादरे आउयाए अ-लोकपईव-लोकप्रदीप-पुं० । लोकस्य-विशिष्टतिर्यग्जन्मबमनसमाउत्ते चिरं पि दीहकालं चिट्ठइ तहा णं से वि?,
..जरामरणरूपस्यान्तरतिमिरनिकरनिराकरणेन प्रकृष्टपदार्थनो इणढे समद्वे, से णं खिप्पामेव विद्धंसमागच्छइ ।।।
प्रकाशकारित्वात्प्रदीप इव प्रदीपो लोकप्रदीपः। स०१ सम०।
लोकस्य सम्यग् दर्शनादेर्योगकरणेन लब्धस्य परिपालनेसेवं भंते १ सेवं भंते ! ति । (मू०५६)
नेति भ० १ श०१ उ० । मिथ्यात्वध्वान्तनाशकत्वात् । कसदा-सर्वदा 'समियं ' ति सपरिमाणं न बादराप्का- ल्प०१ श्रधि०१क्षण । लोकस्य-देशनायोग्यस्य विशिष्ठस्य यवदपरिमितमपि, अथवा- सदा' इति सर्वर्तुषु 'स- प्रदीपदेशनांशुना यथावस्थितवस्तुप्रकाशको लोकप्रदीपः । मित ' मिति राघौ दिवसस्य च पूर्वापरयोः प्रहरयोः , जिने, जी०३ प्रति०४ अधि०।"लोकप्रदीपेभ्यः" अत्र लोतत्रापि कालस्य स्निग्धेतरभावमपेक्ष्य बहुत्वमल्पत्वं चा- कशब्देन विशिष्ट एव तद्देशनाद्यंशुभिर्मिथ्यात्वतमोपनयनेबसेयमिति, यदाह-“पढमचरिमा उ सिसिरे, गिम्हे अ- न यथार्ह प्रकाशितशेयभावः संझिलोकः परिगृह्यते, यस्तु खं तु तासि वजेत्ता । पायं ठवेसि हाइ , रक्खणडा नेवंभूतस्तत्र तत्त्वतः प्रदीपत्वायोगाद् , अन्धप्रदीपदृष्टापवेसे वा ॥१॥" लेपितपात्रं बहिर्न स्थापयेत् स्नेहादि
न्तेन, यथा-ह्यन्यस्य प्रदीपस्तत्त्वतोऽप्रदीप एव तं प्रति रक्षणार्थायेति , ' सूक्ष्मः स्नेहकाय' इति अप्कायविशेष स्वकार्याकरणात्तत्कार्यकृत एव च प्रदीपत्वोपपत्तेः, अन्यइत्यर्थः 'उद्दे' ति ऊर्ध्वलोके व लवैताब्यादिषु 'अहे ॥ थाऽतिप्रसङ्गात् । अन्धकल्पश्च यथोदितलोकव्यतिरिक्तस्तत्ति अधोलोकप्रामेषु 'तिरियं' ति तिर्यग्लोके दीदकालं दन्यलोकः , तद्देशनाद्येशुभ्योऽपि तत्त्वोपलम्भाभावात् , समचिट्टर' ति तडागादिपूरणात् , ' विद्धंसमागच्छद ' त्ति वसरणेऽपि सर्वेषां प्रबोधाश्रवणात्, इदानीमपि तद्वचनतः खल्पत्वात्तस्येति । भ० १श०६ उ०।।
प्रबोधादर्शनात् , तदभ्युपगमवतामपि तथाविधलोकदृष्टयलोगणाभि-लोकनाभि-पुं० । लोकस्य तिर्यग्लोकस्य स्था
नुसारप्राधान्यादनपेक्षितगुरुलाघवं तत्त्वोपलम्भशून्यप्रवृ
त्तिसिद्धेरिति । तदेवंभूतं लोकं प्रति भगवन्तोऽपि अप्रदीलप्रख्यस्य नाभिरिव स्थालमध्यगतसमुन्नतं वृत्तचन्द्रक इवे.
पा एव तत्कार्याकरणादित्युक्तमेतत् । नचैवमपि भगवतां ति लोकनाभिः । मेरुपर्वते, चं० प्र०५ पाहु । सू० प्र० ।
भगवत्त्वायोगः , वस्तुस्वभावविषयत्वादस्य, तदन्यथाकरणे लोगणाह-लोकनाथ-पुं० । लोकस्य संशिभव्यलोकस्य नाथः
तत्तत्त्वायोगात् , स्वो भावः स्वभावः-आत्मीया सत्ता, स प्रभुलोकनाथः। स० १समारालाचतुर्दशरज्जुप्रमाणलोकप्रभौ, चान्यथा चेति व्याहृतमेतत् , किं च-एवमचेतनानामपि चे. उत्त० २२ अभव्यानां नाथे, कल्प०१ अधि० १ क्षण । तनाकरणे समानमेतदित्येवमेव भगवत्त्वायोगः, इतरेतरक" लोकनाथेभ्य" इति । इह तु लोकशब्देन तथेतरभेदा- रणेऽपि स्वात्मन्यपि तदन्यविधानाद् यत्किंचिदेतदिति यविशिष्ट एव । तथा तथा रागाद्युपद्रवरक्षणीयतया बीजाधा- थोदितलोकापेक्षयैव लोकप्रदीपाः । ल । रखा। ध। नादिसंविभक्तो भव्यलोकः परिगृह्यते अनीशि नाथत्वा- लोगपएस-लोकप्रदेश-पुं०। चतुर्दशरज्ज्वात्मकक्षेत्रखण्डस्य नुपपत्तेः योगक्षेमकृदयमिति विद्वत्प्रवादः न तदुभयत्या
निर्विभागभागेषु, कर्म०५ कर्म० । गादाश्रयणीयोऽपि परमाथैन तल्लक्षणायोगात् , इत्थ-1.
लोगपंति-लोकपक्ति-स्त्री० । लोकसदृशभावे, । यो वि०। मपि तदभ्युपगमेति प्रसङ्गात् , महत्त्वमात्रस्येहाप्रयोजकत्वात् विशिष्टोपकारकृत एव तत्वतो नाथत्वात् ।। लोकाराधनहेतोयों , मलिनेनान्तरात्मना ।
औपचारिकवाग्वृत्तेश्च पारमार्थिकस्तवत्वात् सिद्धिः , क्रियते सत्क्रिया सा च , लोकप्रतिरुदाहृता ॥६॥ तदिह येषामेव बीजाधानोद्भेदपोषणैर्योगः क्षेमं च | द्वा० १० द्वा० (ब्याख्या 'जोग' शब्दे चतुर्थभागे १६१८ सनदुपद्वाद्यभावेन त एवेह भव्याः परिगृह्यन्ते न चैते | पृष्ठे गता।) कस्यचित्सकलभव्यविषये ततस्तत्माप्त्या सर्वेषामेव मुक्ति
लोगपगत-लोकप्रकृत-पुं० । बहुलोकसम्मते , वृ०३ उ० । प्रसङ्गात् , तुल्यगुणा ह्येते प्रायेण ततश्च चिरतरकालातीतादन्यतरस्माद्भगवतो बीजाधानादिसिद्धेरल्पेनैव कालेन लोगपजोयगर-लोकप्रद्योतकर-पुं० । लोक्यते इति लोकः, सकलभव्यमुक्तिः स्यात् बीजाधानमणि ह्यपुनर्बन्धकस्य, इति व्युत्पत्त्या लोकालोकरूपस्य समस्तवस्तुस्तोमस्य न चास्यापि पुद्गलपरावर्तः संसार इति कृत्वा तदेवं
भावस्याखण्डमार्तण्डमण्डलमिव निखिलभावस्वभावालोकनाथाः ॥ ११ ॥ ल० । जी० । भ० । ध० । स० । स्था० ।
वभासनसमर्थः केवलालोकपूर्वप्रवचनप्रभापटलप्रवर्तनेन
प्रद्योतं-प्रकाश करोतीत्येवं शीलो लोकप्रद्योतकरः । लोगणीह-लोकनीति-स्त्री०। लौकिकन्याये, पञ्चा०८विव०।
स०१ सम० । लोकस्योत्कृष्टमते व्यसत्त्वलोकस्य प्रद्योतनंलोकतम-लोकतमस-न। लोके इदमेव तम इति लोकतमः ।
प्रद्योतकत्वं विशिष्टा-शानशक्तिस्तत्करणशीलो लोकप्रद्योतमस्काये, स्था०४ ठा०२ उ०।
तकरः । रा०। जी० । सूर्यवत्सर्ववस्तुप्रकाशकत्वाद् जिने, लोगदव्व-लोकद्रव्य-न । लोकस्यांशभूतं द्रव्यं लोकद्रव्य- कल्प०१ श्रधि०१क्षण | " लोकप्रद्योतकरेभ्यः " | इह म् । पञ्चास्तिकायादौ , यत उक्तम्-" पंचत्थिकायमइयं ,I यद्यपि लोकशब्देन प्रक्रमाद्भव्यलोक उच्यते-" भव्यानालोगमणाइनिहणं ति"। स्था०५ ठा०३ उ०।
मालोको , वचनांशुभ्योऽपि दर्शनं यस्मात् । एतेषां भवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org