________________
(७१४) अभिधानराजेन्द्रः।
लोगट्टि । (सू०३२४x)| सा थावरा पाणा,अजीवा जीवपइडिया,जीवा कम्मपइट्ठिया।
धकारम्-त-| (सू०४६८) व्यते बर्हदा- | 'छविहे ' त्यादि इदं पूर्वमेव व्याख्यातम् , नवरमजीवा
पत्वात् तस्य, औदारिकादिपुद्गलास्ते जीवषु प्रतिष्ठिता-प्राश्रिताः, इदं चा'; वच्छेदेऽन्धकारं नवधारणं बोद्धव्यम्, जीवविरहणापि बहुतराणामजीवानाम।' द्वा, भावतो वस्थानात् , पृथिवीविरहितोऽपि त्रसस्थावग्यदिति, तथा ., त । स्था० ४ जीवाः कर्मसुज्ञानवरणादिषु प्रतिष्ठिताः प्रायस्तद्विरहितानां
तेषामभावादिति । स्था०६ ठा०३ उ०। १ उदेवलोकविमा- लोकान्तादिलोकपदार्थप्रस्तावाद् गौतममुखेन लोकस्थि
तिप्रज्ञापनायाह17, पं०व०३द्वार। भगवं गोयमे समणं जाव एवं बवासी-कतिवि
भाव. ५०) हा णं भंते! लोयद्विती पएणता ?, गोयमा ! अट्ठविहा । स्थाने, औ०।। लोयद्विती परमत्ता,तं जहा-आगासपइट्ठिए वाए १, बायपइ
कस्य चतुर्दशर| द्विए उदही २, उदहिपइट्ठिया पुढवी ३, पुढविपइडिया तसा - लका । ईषत्प्रा- थावरा पाणा ४, अजीवा जीवपइट्ठिया ५, जीवा कम्मपइट्टि
या ६, अजीवा जीवसंगहिया ७, जीवा कम्मसंगहिया । ग्भाराख्यपृथि
से केणडेणं भंते! एवं वुच्चइ ? अट्ठविहा०जाब जीवा कम्म
संगहिया ?, गोयमा ! से जहानामए-केइ पुरिसे बद्वा०११द्वा०।
त्थिमाडोवेइ बत्थिमाडोवित्ता उप्पि सितं बंधइ बंधइत्ता
मज्झेणं गठिं बंधा बंधइत्ता उवरिल्लं गंठिं मुयइ मुयइयाम्, स्था।
त्ता उवरिल्लं देसं वामेइ उवरिल्लं देसं वामेत्ता उवरिल्लं
देसं पाउयायस्स पूरेइ पूरेइत्ता उप्पि सितं बधइ बंधइसपइट्ठिए वाए,
त्ता मज्झिलं गठिं मुयइ । से नूणं गोयमा ! से श्राउयाए 11 (०१६३४)
तस्स वाउयायस्स उप्पि उवरितले चिट्ठइ ?, हंता चिइ.. -लोकव्यवस्था काशप्रतिष्ठितः,
से तेणऽद्वेणं जाव जीवा कम्मसंगहिया, से जहा वा केइ माकाशप्रतिष्ठि-| पुरिसे वस्थिमाडोवेह बस्थिमाडोवेइत्ता कडीए बंधड बंधई. प्रभाद्रिकेति ।। त्ता अत्थाहमतारमपोरसियंसि उदगंसि ओगाहेजा, से
नणं गोयमा! से पुरिसे तस्स आउयायस्स उवरिमतले भवतीति
चिट्ठइ ?, हंता चिट्ठइ, एवं वा अट्ठविहा लोयट्ठिई पएणप्रागासपतिदिए।
त्ता० जाव जीवा कम्मसंगहिया । (मू०५४)
अयं सूत्राभिलापः आकाशप्रतिष्ठितो वायुः-तनुवातपूवी, पुढविप
घनवातरूपः, तस्यावकाशान्तरोपरिस्थितत्वात् ,१। आका,
शं तु स्वप्रतिष्ठितमेवेति न तत्प्रतिष्ठाचिन्ता कृतति । तथा सितिः-व्यव
वातप्रतिष्ठित उदधिः-घनोदधिस्तनुवातघनवातोपरिस्थिघमवाततनुबा- तत्वात् २। तथा उदधिप्रतिष्ठिता पृथिवी, घनोदधीनामुविका, असाः- परि स्थितत्वात् , रत्नप्रभादीनां बाहुल्यापेक्षया चेदमुक्तम् , तिष्ठितास्तेऽपि
अन्यथा-ईषत्प्राग्भारा पृथिवी श्राकाशप्रतिष्ठितव ३ । तप्रतिष्ठिता एव,
था पृथिवीप्रतिष्ठितानसा स्थावराः प्राणाः, इदमपि प्रासम्भवमवसे
यिकमेव, अन्यथा आकाशपर्वतविमानप्रतिष्ठिता अपि ते नामिति, स्था
सन्तीति ४ । तथा अजीवाः-शरीरादिपुद्गलरूपा जीववां सकललो०२ उ०।
प्रतिष्ठिताः, जीवेषु तेषां स्थितत्वात् ५। तथा जीवाः
कर्मप्रतिष्ठिताः कर्मसु अनुदयावस्थकर्मपुद्गलसमुदायरूपेइट्ठिए वाए, षु संसारिजीवानामाश्रितत्वात् , अन्ये त्वाहुः-जीवाः कभविषइडिया त-| मभिः प्रतिष्ठिताः-मारकादिभावेनावस्थिताः ६ । तथा
।
:
-
--
--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org