________________
(६८०) लेसा अभिधानराजेन्द्रः।
लेसा यमा ! दोसु वा तिसु वा चउसु वा होजा, दोसु कह णं भंते ! लेसाओ पन्नत्तानो ?, गोयमा ! छल्लेहोमाणे आभिणिबोहियनाणे एवं जहेव करहलेसाणं- | साओ पनत्ताओ, तं जहा-कराहलेसा . जाव सुकलेसा, तहेव भाणियव्वं जाव चउहिं, एगम्मि. नाणे होजा, | से नूणं भंते! कराहलेसा नीललेसं पप्प तारूवत्ताए तावएगम्मि केवलनाणे होजा । (मू० २२४)
मत्ताए तागंधत्ताए तारसत्ताए ताफासत्ताए भुजो भुओ 'कराहलेसे ण भंते ! जीवे कइसु नाणेसु होजा' इत्या- परिणमति, हंता गोयमा ! कण्हलेस्सा नीललेस्सं पप्प तादिप्रश्नसूत्रं सुगमम् , भगवानाह-गौतम ! द्वयोस्त्रिषु चतुर्यु
रूवत्ताए • जाव भुजो भुञ्जो परिणमति, से केणद्वेणं च झानेषु भवति । तत्र द्वयोराभिनिबोधिकश्रुतज्ञानयोः
भंते ! एवं वुच्चइ-कण्हलेस्सा नीललेस्सं पप्प तारूवत्ताए त्रिषु अाभिनिबोधिकश्रुतावधिशानेषु, यदिवा-श्राभिनिबोधिकश्रुतमनःपर्यायानेषु,इहावधिरहितस्यापि मनःपर्यव.
जाव भुजो भुजो परिणमति ?, गोयमा ! से जहानाम: शानमुपजायते , सिद्धप्राभृतादावनेकशस्तथा प्रतिपादना- | ए खीरे दूसिं पप्प सुद्धे वा वत्थे रागं पप्प तारूवत्ताए। त् , अन्यच्च विचित्रा प्रतिक्षानं तदावरणक्षयोपशमसा- जाव ताफासत्ताए भुज्जो भुज्जो परिणमइ, से तेणद्वेमं मग्री , तत्र कस्यापि चारित्रिणोऽप्रमत्तस्याम(षध्याद्य
गोयमा ! एवं वुच्चइ-कएहलेसा नीललेसं पप्प तारूवत्ताम्यतमकतिपयलब्धिसमन्वितस्य मनःपर्यायज्ञानावरणक्षयोपशमनिमित्ता सामग्री तथारूपाध्यवसायादिलक्षणा स- ए. जाव भुज्जो भुञ्जो परिणमइ, एवं एतेणं अभिलावेणं म्पद्यते न त्वषधिज्ञानावरणक्षयोपशमनिमित्ता ततस्तस्य नीललेसा काउलेसं पप्प काउलेसा तेउलेसं पप्प तेमनःपर्यवज्ञानमेव भवति । ननु मनःपर्यवज्ञानमतिविशुद्ध- उलेसा पम्हसेसं पप्प पम्हलेसा सुक्कलेसं पप्प० जाव स्योपजायते कृष्णलेश्या च संक्लिष्टाध्यवसायरूपा ततः
भुजो भुजो परिणमइ ,से नूणं भंते ! करहलेसा नीलकथं कृष्णलेश्याकस्य मनःपर्यायज्ञानसम्भवः ?, उच्यते
लेसं काउलेस तेउलेसं पम्हलेसं सुकलेसं पप्प तारूवत्ताए इह लेश्यानां प्रत्येकासंख्येयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि , तत्र कानिचित् मन्दानुभावान्यध्यवसा
तावमत्ताए तागंधत्ताए तारसत्ताए ताफासत्ताए भुजो यस्थानानि प्रमत्तसंहतस्यापि लभ्यन्ते , अत एव कृ-- भुजो परिणमइ ?, हंता गोयमा ! कण्हलेसा नीललेसं रणनीलकाणेतलेश्या अन्यत्र प्रमत्तसंयतान्ता गीयन्ते , । पप्प • जाव सुक्कलेसं पप्प तारूवत्ताए तागंधत्ताए तार-- मनापर्यवज्ञानं च प्रथमतोऽप्रमत्तसंयतस्योत्पद्यते, ततः प्रमत्तसंयतस्यापि लभ्यते इति सम्भवति कृष्णलेश्याक
सत्ताए ताफासत्ताए भुजो भुजो परिणमइ, से केणटेणं स्यापि मनःपर्यवज्ञानम् , चतुर्वाभिनिबोधिकश्रुतावधिमनः
भंते ! एवं वुच्चइ-कएहलेसा नीललेसं० जाव सुक्कलेसं पर्यवशानेषु , ' एवं० जाव पम्हलेसे ' इति एवं-कृष्णले- पप्प तारूवत्ताए०जाव भुजो भुञ्जो परिणमइ १, गोयमा! श्योक्तेन प्रकारेण तावद् वक्तव्यं यावद् पद्मलेश्या । कि
से जहा नामए वेरुलियमणी सिया कएहसुत्तए वा नीमुक्तं भवति ?-नीललेश्यः कापोतलेश्यः तेजोलेश्यः प
लसुत्तए वा लोहियामणी सिया हालिद्दमणी सिया सुमलेश्यश्च उक्नप्रकारेण द्वयोस्त्रिषु चतुर्पु वा ज्ञानेषु भरणनीयः । स च एवम्-'नीललेस्से णं भंते ! जीवे कइसु
किल्लमणी सिया आइए समाणे तारूवत्ताए जाव भुञ्जो नाणेसु होज्जा?, गोयमा ! दोसु वा तिसु वा चउसु वा ना
भुजो परिणमइ,से तेणद्वेणं एवं बुच्चइ-कएहलेसा नीललेसं णेसु होजा' इत्यादि , शुक्ललेश्येषु विशेष इति तं पृथक जाव सुक्कलेसं पप्प तारूवत्ताए भुजो भुजो परिणमति । से वक्ति-' सुकलेसे ण भंते !' इत्यादि, इह शुक्ललेश्यायामेव
नूणं भंते ! नीललेसा किएहलेसं०जाव सुक्कलेसं पप्प तारूकेवलज्ञान न लेश्यान्तरे ततः शेषलेश्याकेभ्योऽस्य शुक्ललेश्यस्य विशेषः ।
वत्ताए जाव भुजो भुओ परिणमइ,हंता गोयमा! एवं चेव, प्रथमं परिणामाधिकारः १, द्वितीयो वर्णाधिकारः
काउलेसा किएहलेसं, नीललेसा तेउलेसं, पम्हलेसा सुक्कले२, तृतीयो रसाधिकारः ३, चतुर्थो गन्धाधिकारः सं, एवं तेउलेसा किएहलेसं नीललेसं काउलेसं पम्हलेसं ४, पञ्चमः शुद्धाशुद्धाधिकारः ५, षष्ठः प्रशस्ताप्रशस्ता- सुक्कलेस, एवं पम्हलेसा किण्हलेसं, नीललेसा काउलेसं, धिकारः ६, सप्तमः संक्लिष्टासंक्लिष्टाधिकारः ७, अष्टम उष्णशीताधिकारः ८, नवमो गत्यधिकारः , दशमः प
तेउलेसा सुक्कलेसं पप्प ० जाव भुञ्जो भुजो परिणमइ ?, रिणामाधिकार। १० , एकादशोऽप्रदेशप्रदेशप्ररूपणाधिका
हन्ता गोयमा ! तं चेव, से नूणं भंते ! सुकलेसा किएहरः ११, द्वादशोऽवगाहाधिकारः १२, प्रयोदशो वर्गणा-| लेसं, नीललेसा काउलेसं, तेउलेसा पम्हलेसं पप्प० जाव धिकारः १३ , चतुर्दशः स्थानप्नरूपणाधिकारः १४ , पञ्च,
भुञ्जो भुञ्जो परिणमइ ?, हंता गोयमा! तं चेव । (मू०२२५) दशोऽल्पबहुत्वाधिकारः १५ ।
'कह णं भंते ! लेसाओ पन्नत्ताओ' इत्यादि, इदं सूत्र प्राग(८) तत्र प्रथमं परिणामलक्षणमभिधित्सुर्यासां परिणामो
प्युक्तं परं परिणामाद्यर्थप्रतिपादनार्थ भूय उपन्यस्तम्-'सेवक्तव्यः ता एव लेश्याः प्रतिपादयति
नूणं भंते!' इत्यादि, अथ भदन्त कृष्णलेश्या-कृष्णलेश्यापरिणामवनरसगं-धसुद्धअपसत्थसंकिलिट्टण्हा।
योग्यानि द्रव्याणि नीललेश्यां-नीललेश्यायोग्यानि द्रव्यागतिपरिणामपदेसो, गाढवग्गणठाणाणमप्पपहुं ॥१॥ णि प्राप्य-अन्योऽन्यापमयसम्पर्शमामा तपतया तील
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org