________________
सेव
लेपकृतं स्निग्धं वा भवेत्, अस्निग्धं वा भवेत् । यदि स्निधं ततो गोवरेण-गोमयेन'' मोहितं सुष्ट पात्रकं कृत्वा निरवयवीभूतं सत्प्रत्युपेक्ष्य रात्रौ स्थापयन्ति न धारयन्तीति भावः । अधास्निग्धं ततः संलेखनकल्पेन सुसेलीढं कृत्वा स्थाप्यते न पुनः करीषेण सम्यते, यहिवसे द्रयं प्र हीतव्यं ततो धावित्या त्रिः कल्पयितव्याः अथ भक्रं ततो ऽभीतेऽपि तेन कथिदोषः ।
( ६७३ ) अभिधानराजेन्द्रः ।
अत्र परः प्राह
जर ओदसो अधोए, चिप्पड़ तो अवयवेहि निसिभतं । तिनिय न होंति कप्पा, ता धोवसु जाव निग्गंधं ॥ ८८ ॥ सम्हा गुब्वरपु, संली व धोबिर्ड हिंडे । इहरा मे निसिभनं प्रभविष्यं चैव गुरुमादी ॥८६॥ यद्यपी पात्रे द्वितीये अनि श्रोदनो ते ततो दु रात्र सूचना अवयवाः सन्ति येषां गन्धस्तृतीयेपनि ल रूपते तेश्रावययेः तथास्थितः सद्भिर्यदपरं भक्रं तत्र ते सद्भुञ्जानानां निशिभ भवति, तच्च युष्माभिर्लेपकृतस्य त्रयः कल्पः शुद्धिकरणतया निर्दिष्टास्तदप्यस्माकं मनसि न रुचिपथमियति, कल्पत्रये दत्तेऽपि तदीयगन्धस्याघ्रायमाणत्यात् ततोऽहमित्थे प्ररूपयामीति धोवसु जाय निबंध ति तावत् तत्प्रक्षालय यावन्निर्गन्धभव न च बहुभिराप कपर्निगन्धी भवति तस्मायशेषं कृतं स्निग्धं तद् गोवरेण— गणेश प्रतिं वास्तु कृत्वा द्वितीय दिवसे घायाकल्पाभिहित इतरथा कल्पकरमन्तरेण (मे) भवतां निशिभलमापद्यते, अकृतकल्पे व भाजने गृहीतमपरमपि भक्तम् उपवियं उ एं भवति तच गुर्यादीनामाचार्योपाध्यायमभृतीनां दीय मानं महतीमाशातनामुपजनयति ।
"
,
-
इत्थं परेखोक्ने सति सूरिराहभइ न अन्नगंधा, हांति छ जहेब उग्गारा। तिनिय कप्पा नियमा, जइ वि य गंधो जहा लोए । ६०० | भण्यते श्रत्र प्रतिवचनम् श्रमुष्य भक्तस्य गन्धाः षष्ठं- रात्रिविरमणव्रतं न प्रान्ति, यथैवोद्वारा रात्रौ समागच्छन्तोऽपि न पठतमुपन्ति तथा पात्र के यद्यपि गन्धः समागच्छति तथापि नियमात् त्रय एव कल्पा दातव्या नाधिका न वा ही नाम तथा भगवद्भियात् यथा लोकेऽपि प्रतिनियता भाजनशोधनाथ मृत्तिकालेपाः भवन्ति ।
"
तथाहिवारिखलाणं बारस, मट्टीया छच्च वाणपत्थाणं । मा एचिए भयाही, पडिमा भखिया पवयणम्मि || ६०१ | वारिखलाः - प्रव्राजकास्तेषां द्वादश मृत्तिकालेया भाजनशो· धका भवन्ति, पट् च मृत्तिकालेया वानप्रस्थानां तापसानां शीयसाधकाः संजायन्ते एवं सोऽपि समयप्रतिपादिता नि प्रतिनियतान्येव शौचानि दृष्टानि । श्रतो हे नोदक ! एतावतः कल्पान् मा भण-मा वृद्धि, तावद् दातव्यं यावन्निर्गन्धीभवतीत्यप्रतिनियता नित्यर्थः । तथा प्रतिमेति- मौकप्रतिमा साऽपि प्रवचने भणिताः तस्यां हि मोकमपि पीत्वा चिरेव भवति । १६६
Jain Education International
लेव
एतदेव भावयति -
पिह सोयाई लोए, अहं पि अलेवगं अगं च । मोए वि श्रयम, दिडुं तह मोयपडिमाए ||६०२॥ यथा लोके पृथक - विभिन्नानि शोचानि दृष्टानि तथास्माकमपि त्रिभिः कल्पैः प्रवरलेषकम् अगच पाचभवतीत्येवं शोधविधिर्भगवद्भिर्दृष्ट इति । तथा मोकेनाप्यामनं मोकप्रतिमायां दृष्टमेव ।
परः प्राऽऽह ।
जर निम्लेवमगंधं, पतिं कई नु जिसकप्पे । तेसिं चेव अवयवा, रुक्खासि जिणा न कुव्वंति ॥ १०३ ॥ यदि निर्लेपमगन्धं च शौचं दएं ततः कथं तुरिति वितकै, पिन जनकल्ये प्रतिपत्रे सति प्रतिकुष्टम्-प्रतिषिद्धम् । 'तेसिं चेव अवयव ति अनिर्लेपिते तेषांजिनकल्पिकानां सम्स्येव सुरमाः पुरीषादेवाचैरमीषां शुचित्वं न भवति । सूरिराह - रूक्षाशिनो जिना:-जिनकपिका भगवन्तस्ततः अभिनवचैस्तया न सन्ति सूक्ष्मश्रावयचाः अमीषाम् तदभावाच्च दूरापास्तप्रसरस्तेषां पुरी
"
गन्ध इति हेतोर्न सेचनम् आह यद्यभिवर्चस्कतया जिनकरिकाः शौचं न कुर्वन्ति सर्दि ये स्थविरकल्पिकाअप्यभिनोश्वारास्तेषामपि संज्ञामुत्सृज्य किं कारणमवश्यं शौचकरणमुक्रम, उपयते
थंडिलाण अनियमा, प्रभाविए इडिजुयलमुयरे । सज्झाए पडखीए, न ते जिणे जं अणुप्पेहे ॥ ६०४|| स्थविरकल्पिका प्रथमस्थण्डिला भाविद्वितीयतृतीयचतुर्थाम्यपि स्थण्डिलानि गच्छन्ति, तत्र च यदि न निर्लेपयन्ति तत आपाततः संलोकसमुत्था अपादादयो दोषा भयेयुः इति स्थरिथलानामनियमादवश्यतया शीखं कुर्वन्ति, अभावितो नाम - अपरिणतजिवधनः तस्य निर्लेपनाभावे मा भूद्धिपरिणाम इति 'इहि सिद्धिमान् राजादीनामम्यतमः प्रब्रजितः, स प्रायेण शौचकरणभावित इति तदर्थम्, तथा - युगलं बालवृद्धद्वयं तत्प्रायेण भिन्नवर्चस्कं भवति, उपरो नाम यः समुदिशन् संज्ञां वा ब्युत्सृजन् चपलतया हस्तादीन्यपि लेपयति, सम्भारसि अनिलेपिते स्थविर कल्पिकानां स्वाध्यायो न वर्तते याचा कर्तुम् पडिसीप प्रथमस्थलाभावे द्वितीयस्थरिड लगतस्य शोधकरणमडष्ठा प्रत्यनीकः उङ्गादं कुर्यात् न से जिस चि जिनका पके नैतेषां स्थण्डिलानियमादयो दोषा भवन्ति 'जं श्रणुप्पेहे' सि
3
मायासी स्वाध्यायं मनसैवानुमेदितेन या परिवर्तयति ततो न निपयति, स्थविरकल्पिकानां तु मनसा स्वाध्यायकरणे प्रभूतेनापि कल्पेन न सूत्रार्थी परिजिती भवत इति । एमेव अप्पलेवं सामासे जिया न धोवंति । जचि न निरावयवं अहावि ईए उ सुकंति ||६०५|| एवमेवात्पलेपमल्पशब्दस्य न वाचकत्वादले पकृतं भाजनं यद्यपि न निरवयवं संजायते तथापि यथा स्वकल्पानुपालनादेव यति स्थितिरियं तेषां यदेवमेव शुचयो भवन्ति इति ।
For Private & Personal Use Only
www.jainelibrary.org