________________
लिंगकरण
पय बुद्धो जाव, गिहिलिंगी अव अमलिंगीसु । देवावि ताण पूए, माअं होहिति कुलिंगं ॥ यणं पुच्छति कोती, केरिसयो होति तुज्झ धम्मो त्ति । मसलिंगहि उमत्था जाण चिरमो ति । एसो तु लिंगकप्पो | पं० भा० २ कल्प ।
या लिंगको सो पदमा त्याहा नहरोमया श्रवट्ठियधुयलोयया निगिणी मुंडो जहनेग विहो उही रखहरणं मुहपोलिया य एस लिंगकृष्णो महादिपाणि जिला पा संघयधारी समुद्रयङ्गम्भीरा सूर्यतेजोराशिः। व्यापन्नसरीरं नाम विरोधसरीरथा न भवर स्वयं पि वाशी कदिक द्वीपमिन्त इत्यर्थः । ईदृशाः पाणिपात्रधराः जिनशासनेशास्त्रे विनिर्दिताः । गाहा-दुविहो तेहिनाणाइसनो, सरीराइसश्रो य । नाणाइसश्रो- श्रोहिमण
( ६५८ ) अभिधानराजेन्द्रः ।
4
होति श्रइसेसा ' तेसिं जहन्ने दुविहोबही - रयहर, मुद्रपोलिया व उकोसेणं पंचविहो-यह मुद्द पोती कप्पा य तिरिण एस पंचविहो । गाहा—उच्चहवाई सरीरस्य वा घोषणा य पावानेहनपणवंत सोद्दार इंतकट्ठाइस उपकरणार जिकपियाएं उबधावो भव । एयाणि चैव थेरकप्पिया कारण चोसविहउवहि श्रइवेगाणि जाणि य उबट्टसानिकार, कारण जनाइसु भइयत्र्व वा मत्तणेण लिंगभेश्रो भवद्द तं तु श्रणुग्णाय केवश्विरं काउकोण चाउमा - राइंडिया डिइकये अकिप्पे या अखिवारकारणेहिं विवासिय नयरं भवति माहानिरुपहलि निकार गि हत्थलिंग वा अन्नतित्थियलिंगं वा करेइ मूलं, निक्कारणे क
पट्टयं बंध चउगुरु, गुरुलघु पक्खे एगो दुहश्रो वा .. सकडी चउगुरु, संजयाउर चउलहु, गंधपुच्छे मासलहुं, विश्यपर कारणजाए रायदुट्टमाईहि गिहिलिमलिया करेतो सुद्धो । डिप पिलो करेंतो या उपारतो वा उपपंतो या गिला व हंतो सर गिलाण अतरंगो कडिपट्टयं काऊ चकमेउजा,
-
Jain Education International
-A
| राम जप
कसं अर्द्ध सक वा श्रणाभोरण सेहा वा करेज्जा संजयाउर्थ वासारचे करेजा वा केवलनानेपिउपसे कइयंत मन सदर की समयणा न करेसि जं पुण पुरा पत्तेयबुद्धाएं गिहलिंगं वा अलिगं या न पूर, कोहन या कोर पुर के रिसश्रो तुम्भं धम्मो तं छउमत्थाणं गहणमेव लागor लिमको सम्मतो | पं० चू० २ कल्प ।
विकल्पद्वारमाद
अदुवा तिलिगकप्पं वोच्छामि महापुर
रूढहकखमादी, सो चैत्र इहं पि गायव्यो । इति एस लिंगकप्पो | पं० भा० ५ कल्प ।
गलाग
या लिंगको तत्थ गाहा-' रूढनह' सो य रूढनकक्खडा जाहेटिला दो लिंगप्पा वनिया तहा इदं पि । पत्र चू० ५ कल्प ।
लिंगकरण - लिङ्गकरण - न० । रजोहरणसमर्पणे, व्य० १ उ० । लिंगतिय-लिङ्गत्रिक० त्रीपुंनपुंसकलिये अनु त्रिविधलिने उदाहरणम् -
।
**
तं पुम णामं तिषि, इरथी पुरिसंव एएस तिरपि अ, अतम्मि अपरूवणं वोच्छ्रं ॥ | १ || तत्पननम पुंनपुंसकलिङ्गेषु वर्तमानत्वात् त्रिविधं त्रिप्रकारम्, तत्र स्त्रीलिनदी नदीत्यादि टिपट इत्यादि, नपुंसके दधि मध्वित्यादि, एषां च स्त्रीलिङ्गवृत्यादीनां त्रयाणामपि नाम्नो प्राकल्या उच्चार्यमाणानामन्तेयान्याकारादीय क्षराणि भवन्ति तत्प्ररूपणाद्वारेण लक्षणं निर्दिनिकतराईमाह-' एपलि ' मित्यादि, गतार्थमेवेति गाथार्थः ।
तत्थ पुरिसस्त अंता, आ ई ऊ ओ हवंति चत्तारि । ते व इथिओ, हवंति ओकारपरिहीणा ॥ २ ॥
( श्रस्या गाथाया व्याख्या 'पुरिस' शब्दे पञ्चमभागे २०१४ पृष्ठे गता ) अनु० ।
"
अंतिम इंतिम डंतिम, अंताउ पुंसगस्स बोद्धव्या । एतेसि तिराहे नि पोच्छामि निदंसणे एतो ॥ ३ ॥ नपुंसकत्तिनाम्नां त्वन्ते अकार इंकार उकारयेत्येतान्येव श्री भवन्ति नापरम् पतेषां मि निदर्शनम् -- उदाहरणं प्रत्येकं वक्ष्यामीति गाथार्थः । तदेवाहआभारंतो राया, गारंतो गिरी सहरी अ अ उगारंतो पिदुम अ अंता उ पुरिसायं ॥ ४ ॥ आगारंता माला, ईगारंता गिरी अ लच्छी अ ऊगारं जं, बहू अटाउ इत्थीयं ॥ ५ ॥ अंकारतं धर्म, इंकारतं नसर्ग चरिथ । उकारंतं पीलं.
।
मेनं तिगामे (स०] १२४ ।।
३ श्र० ।
लिंगार) अधि० । जो बिक्खातो, जिथे तु दोयह वी कप्पा लिंगपुलाग लिङ्गबुलाक
दारं ।
गाथात्रयं व्यक्तम्, नवरं संस्कृते यद्यपि विष्णुरित्युका - रामेव तथापि प्राकृतस्यैवेह वकुमिष्टत्वादूकारान्तता न विरुध्यते एवोकारान्तो द्रुम इत्यादिष्वपि या जार्विनस्पतिविशेषः, पीलुं नि पीर शेर्पा निम् 1 लिङ्गरथ लिङ्गम् पुं० इमादी
•
For Private & Personal Use Only
रिन्पुं० धनाधारित ०१
संयतवेत्रपारि पुलाल
www.jainelibrary.org