SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ लवणममुद्द अभिधानराजेन्द्रः। लवणसमुह घरमंडवस्स वि तहेव जहा दक्खिणिलस्स पञ्चत्थि-| गंधेहि य मल्लेहि य अच्चिणति अञ्चिणित्ता (ममिल्ने दारे जाव दक्खिणिला गं खभपंती महमंडव- लेहि ) सीहासणे लोमहत्थएणं पमअति जाव पूर्व स्स वि तिराहं दाराणं अच्चणिया भणिऊण दक्खि दलयति सेसं तं चेव णंदाए जहा हरयस्स तहा णिल्ला णं खंभपंती उत्तरे दारे पुरथिमे दारे सेसं जेणेव बलिपीढं तेणेव उवागच्छति उवागच्छित्ता तेणेव कमेण जाव पुरथिमिल्ला गंदापुक्खरिणी जे आभिनोगे देवे सद्दावेति सद्दावेत्ता एवं वयासीणेव सभा सुधम्मा तेणेव पहारेत्थगमणाए ॥ त-- यत्रैव दाक्षिणात्यश्चैत्यवृक्षस्तत्रोपागच्छति, उपागत्य पूर्वते णं तस्स विजयस्स चत्तारि सामाणियसाहस्सीओ वदर्च निकां करोति, कृत्वा च यत्रैव महेन्द्रध्वजस्तत्रोपाग च्छति, उपागत्य पूर्ववदर्चनिकां विधाय यत्रैव दाक्षिणात्या एयप्पभिति जाव सविडीए .जाव णाइयरवेणं जे नन्दापुष्करिणी तत्रैवोपागच्छति उपागत्य लोमहस्तकं णेव सभा सुहम्मा तेणेव उवागच्छति उवागच्छित्ता परामृशति परामृश्य तोरणानि त्रिसोपानप्रतिरूपकाणि शातं णं समं सुधम्म अणुप्पयाहिणीकरेमाणे अणुप्प लभञ्जिकाव्यालरूपकाणि च प्रमार्जयति, प्रमाद्यं दिव्ययोयाहिणीकरेमाणे पुरस्थिमिल्लेणं अणुपविसति अणुपवि- | दकधारया सिञ्चति, सिक्त्वा सरसगोशीर्षचन्दनपश्चात सित्ता आलोए : जिणसकहाणं पणामं करेति पणामं लितलप्रदानपुष्पाद्यारोहणधूपदानादि करोति, कृत्वा च सिद्धायतनमनुप्रदक्षिणीकृत्य यत्रैबोत्तरा नन्दापुष्करिणी करेत्ता जेणेव मणिपेढिया जेणेव माणवगचेतियक्खंभे स तत्रोपागच्छति, उपागत्य पूर्ववत् सर्व करोति, कृत्या जेणेव वइरामया गोलवट्टसमुग्गका तेणेव उवागच्छति चौत्तराहे माहेन्द्रध्वजे तदनन्तरमौत्तराहे चैत्यवृक्षे तत उवागच्छित्ता लोमहत्थयं गेएहति गरिहत्ता वइरामए औत्तराहे चैत्यस्तूपे, ततः पश्चिमोत्तरपूर्वदक्षिणजिनप्रतिगोलवट्टसमुग्गए लोमहत्थएणं पमजति पमअित्ता बरामए मासु पूर्ववत्सर्वा वक्तव्यता वक्तव्या,तदनन्तरमौत्तराहे प्रेक्षा गृहमण्डपे समागच्छति, तत्र दाक्षिणात्ये प्रेक्षागृहमण्डपे गोलबट्टसमुग्गए विहाडेति विहाडित्ता जिणसकहाओ लोम पूर्ववत्सर्वे वक्तव्यम् , तत उत्तरद्वारेण विनिर्गत्यौत्तराहे मुखहत्थएणं पमजति पमजित्ता सुरभिणा गंधोदएणं तिसत्त- मण्डपे समागच्छति, तत्रापि दाक्षिणात्यमुखमण्डपबत्सर्वे खुत्तो जिणसकहाओ पक्खालेति पक्खालेत्ता सरसेणं गोसी कृत्वोत्तरद्वारेण विनिर्गत्य सिद्धायतनस्य पूर्वद्वारे समागसचंदणेणं अणुलिंपइ अणुलिंपित्ता अग्गेहिं वरेहिं गं-| च्छति, तत्रार्च निकां पूर्ववत्कृत्या पूर्वस्य मुखमण्डपस्य द क्षिणोत्तरपूर्वद्वारेषु क्रमेणोक्तरूपां पूजां विधाय पूर्वद्वारेण धेहिं मल्लेहि य अञ्चिणति अच्चिणइत्ता धूवं दलयति विनिर्गत्य पूर्वप्रेक्षामण्डपे समागत्य पूर्ववदर्चनिकां करोति, दलयित्ता वइरामएसु गोलबट्टसमुग्गएसु पडिणिक्खिव- ततः पूर्वप्रकारेणैव क्रमेण चैत्यस्तूपजनप्रतिमाचैत्यवृतमाति पडिणिक्खिवित्ता माणवकं चेतियखंभं लोमहत्थएणं हेन्द्रध्वजनन्दापुष्करिणीनां ततः सभायां सुधमायां पूर्वपमज्जति पमज्जित्ता दिव्वाए उदगधाराए. अब्भुक्खेइ द्वारेण प्रविशति, प्रविश्य यत्रैव मणिपीठिका तत्रैवोपाग च्छति, उपागत्यालोके जिनसक्थ्नां प्रणामं करोति, कृत्वा अभुक्खेइत्ता सरसेणं गोसीसचंदणेणं चच्चए दलयति च यत्र माणवकश्चैत्यस्तम्भो यत्र वज्रमया गोलवृत्ताः समुदलयित्ता पुप्फारुहणं जाव आसत्तोसत्त० कयग्गाह| दूकास्तत्रागत्य समुद्कान् गृह्णाति, गृहीत्वा च विघाटयति, धृवं दलयति दलयित्ता जेणेव सभाए सुधम्माए बहु- विघाट्य लोमहस्तकेन प्रमार्जयति, प्रमाोदकधारयाऽ मज्झदेसभाए तं चव जेणेव सीहासणे तेणेव जहा दा भ्युक्षति, अभ्युक्ष्य गोशीर्षचन्दनेनानुलिम्पति, ततः प्रधानरच्चणिता जेणेव देवसयणिज्जे तं चेव जेणेव खुड्डागे गन्धमाल्यैरर्चयति, अर्चयित्वा धूपं दहति, तदनन्तरं भूयोऽ पि बज्रमयेषु गोलवृत्तसमुद्गकेषु प्रक्षिपति , प्रक्षिप्य तान् महिंदज्झए तं चेव जेणेव पहरणकोसे चोप्पाले तेणेव वज्रमयान् गोलवृत्तसमुद्कान् स्वस्थाने प्रतिनिक्षिपति, उवागच्छति उवागच्छित्ता पत्तेयं पत्तेयं पहरणाई लो- प्रतिनिक्षिप्य तेषु पुष्पगन्धमाल्यवस्त्राभरणान्यारोपयति , महत्थएणं पमज्जति पमज्जिता सरसेणं गोसीसचं- ततो लोमहस्तकेन माणवकचैत्यस्तम्भं प्रमार्योदकधारया दणेणं तहेव सव्वं सेसं पि दक्खिणदारं आदि ऽभ्युक्ष्य चन्दनचर्चा पुष्पाद्यारोपणं धूपदानं च करोति, कृत्वा सिंहासनप्रदेश समागत्य सिंहासनस्य लोमहस्तकेन काउं तहेव णेयव्वं जाव पुरथिमिल्ला णंदापुक्ख प्रमार्जनादिरूपां पूर्ववदर्च निकां करोति, कृत्वा यत्र मणिपीरिणी सव्वाणं सभाणं जहा सुधम्माए सभाए तहा| ठिका यत्र च देवशयनीयं तत्रोपागत्य मणिपीठिकाया देवअच्चणिया उववायसभाए णवरि देवसयणिज्जस्स अ-| शयनीयस्य च प्राग्वदर्च निकां करोति, तत उक्नप्रकारेणैव च्चणिया सेसासु सीहासणाण अचणिया हरयस्स | चुल्लकेन्द्रध्वजपूजां करोति, कृत्वा च यत्र चोप्पालको नाम प्रहरणकोशस्तत्र समागत्य लोमहस्तेन परिघरत्नप्रमुजहा णंदाए पुक्खरिणीए अच्चणिया ववसायसभा खाणि प्रहरणरत्नानि प्रमार्जयति, प्रमार्योदकधारयाऽभ्युए पोत्थयरयणं लोमहत्थएणं दिव्वाए उदगधाराए| क्षणं चन्दनचर्चा पुष्पाद्यारोपणं धूपदानं करोति, कृत्वा स सरसेणं गोसीसचंदणेणं अणुलिंपति अग्गेहिं वरेहिं भायाः सुधर्माया बहुमध्यदेशमागेऽर्चनिकां पूर्ववत्करोति, Jain Education International १६० For Private & Personal Use Only www.jainelibrary.org
SR No.016046
Book TitleAbhidhan Rajendra kosha Part 6
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1488
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size53 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy