________________
लवणसमुह अभिधानराजेन्द्रः।
लवणसमुद्द गवन्तस्तेभ्यः, आदि:-धर्मस्य प्रथमा प्रवृत्तिस्तकरणशी-1 भ्यो जापकेभ्यः, तथा भवार्णवं स्वयं तीणी अन्यांश्च तारयला श्रादिकरास्तेभ्यः, तीर्यते संसारसमुद्रोऽनेनेति तीर्थ न्तीति तीर्णास्तोरकास्तेभ्यः, तथा केवलवेदेन अवगततत्त्वा तत्करणशीलास्तीर्थकरास्तेभ्यः, स्वयम्-अपरोपदेशेन स- बुद्धा अन्यांश्च बोधयन्तीति बोधकास्तेभ्यः, मुक्ताः कृतकृत्या म्यग्वरबोधिप्राप्त्या बुद्धा मिथ्यात्वनिद्रापगमसम्बोधेन स्व- निष्ठितार्था इति भावः,अन्यांश्च मोचयन्तीति मोचकास्तेभ्यः, यं संबुद्धास्तेभ्यः, तथा पुरुषाणामुत्तमाः पुरुषोत्तमाः, भग- सर्वशेभ्यः सर्वदर्शिभ्यः शिवं-सर्वोपद्रवरहितत्वात् ,अचलम्वन्तो हि संसारमप्यावसन्तः सदा परार्थव्यसनिन उपस- स्वाभाविकप्रायोगिकचलनक्रियाव्यपोहात् , अरुजम्-शरीरजैनीकृतस्वार्था उचितक्रियावन्तोऽदीनभावाः कृतज्ञतापत- मनसोरभावेनाऽऽधिव्याध्यसम्भवात् अनन्त-केवलात्मना योऽनुपहतचित्ता देवगुरुबहुमानिन इति भवन्ति पुरुषोत्तमा ऽनन्तत्वात्, अक्षयम्-विनाशकारणाभावात् , अन्याबाधमस्तेभ्यः, तथा पुरुषाः सिंहा इव कर्मगजान् प्रति पुरुष- केनापि बिबाधयितुमशक्यत्वात्, न पुनरावृत्तिर्यस्मात्तदपुरसिंहास्तेभ्यः, तथा पुरुषा वरपुण्डरीकाणीव संसारजला- रावृत्ति, सिध्यन्ति-निष्ठितार्था भकत्यस्यामिति सिद्धिःसङ्गादिना धर्मकलापेनेति पुरुषवरपुण्डरीकाणि तेभ्यः, लोकान्तक्षेत्रलक्षणा सैव गम्यमानत्वाद् गतिः सिद्धिगतिः। नथा पुरुण वरगन्धहस्तिन इव परचक्रदुर्भिक्षमारिप्रभृति- सिद्धिगतिरिति नामधेयं यस्य तत्सिद्धिगतिनामधेयम् , दि. खुद्रगजनिराकरणेनेति पुरुषवरगन्धहस्तिनस्तेभ्यः, तथा ठत्यस्मिन्निति स्थान-व्यवहारतः सिद्धक्षेत्रं निश्चयतो यथालाको-भव्यसत्त्वलोकस्तस्य सकलकल्याणैकनिबन्धनतया ऽवस्थितं स्वं स्वरूपं, स्थानस्थानिनोरभेदोपचारानु सिद्धिभव्यत्वभावेनोत्तमा लोकोत्तमास्तेभ्यः, तथा लोकस्य-भ- गतिनामधेयं तत्संप्राप्तेभ्यः।। व्यलोकस्य नाथा-योगक्षेमकृतो लोकनाथास्तेभ्यः, तत्र ति कटु वंदति णमंसति वंदित्ता णमंसित्ता जेणेव सिद्धःयोगो-बीजाधानोद्भेदपोषणकरण क्षमतदुपद्रवाद्यभावा- यतणस्स बहुमज्झदेसभाए तेणेव उवागच्छति उवाग-. पादनम् , तथा लोकस्य-प्राणिलोकस्य पञ्चास्तिकायात्मक
च्छित्ता दिव्याए उदगधाराए अभुक्खति अन्मुक्खित्ता स्य वा हितोपदेशेन सम्यक् प्ररूपणया वा हिता लोकहितास्तेभ्यः, तथा लोकस्य देशनायोग्यस्य विशिष्टस्य प्रदीपा
सरसणं गोसीसचंदणेणं पंचंगुलितलेणं मंडलं आलिहति देशनांशुभिर्यथाऽवस्थितवस्तुप्रकाशका लोकप्रदीपास्तेभ्यः, आलिहित्ता बच्चए दलयति वच्चए दलयित्ता कयतथा लोकस्य-उत्कृष्टमते व्यसत्त्वलोकस्य गोता प्रद्यो
ग्गाहग्गहियकरतलपब्भट्ठविमुक्केणं दसद्धवएणणं कुसुमेश्य तः प्रद्योतकत्व-विशिष्टज्ञानशक्तिस्तत्करणशीला लोकप्रद्योतकराः, तथा च भवन्ति भगवत्प्रसादात् तत्क्षणमेव
मुक्कपुष्फपुंजोवयारकलियं करेति करेत्ता धूवं दलराति भगवन्तो गणभृतो विशिष्टज्ञानसम्पत्समन्विता यद्वशाद् दलयतित्ता जेणेव सिद्धायतणस्स दाहिणिले दारे मेंद्वादशाङ्गमारचयन्तीति तेभ्यः, तथा अभयं--विशिष्टमात्म णव उवागच्छति उवागच्छित्ता लोमहत्थयं गेण्हइ मे. नः स्वास्थ्यं निःश्रेयसधर्मभूमिकानिवन्धनभूता परमा धृ।
रिहत्ता दारचेडीओ य सालिभंजियामो य बालरूबर तिरिति भावः, तद् अभयं ददतीत्यभयदास्तेभ्यः, सूत्रे च | कप्रत्ययः स्वार्थिकः प्राकृतलक्षणवशातू , एवमन्यत्रापि,
य लोमहत्थएणं पमजति पमजित्ता बहुमज्झदेसभाट तथा चक्षुरिव चक्षुः-विशिष्ट प्रात्मधर्मस्तत्त्वावबोधनिब-। सरसेणं गोसीसचंदणेणं पंचंगुलितलेणं अणुलिंपनि न्धनं श्रद्धास्वभावः श्रद्धाविहीनस्याचक्षुष्मत इव तत्त्वदर्श
अणुलिंपित्ता चच्चए दलयति दलयित्ता पुप्फारुहवं नायोगात् , तद्ददतीति चक्षुर्दास्तभ्यः, तथा मागों विशिष्ट
जाव आहरणारुहणं करेति करेत्ता आसत्तोसत्तविपुल गुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेषस्तं ददतीति मार्गदास्तेभ्यः तथा शरण-संसारकान्तारगता
जाव मल्लदामकलावं करेति करेत्ता कयग्गाहग्गहिता नामतिप्रबलरागादिपीडितानां समाश्वसनस्थानकल्पं तत्त्व- जाव पुंजोवयारकलितं करेति करेता धूवं दलयति दलचिन्तारूपमध्यवसानं तद्ददतीति शरणदास्तेभ्यः, तथा बो
यित्ता जेणेव मुहमंडवस्स बहुमज्झदेसभाए तेणेव उधिः-जिनप्रणीतधर्मप्राप्तिस्तां तत्त्वार्थश्रद्धानलक्षणसम्यग्दशनरूपां ददतीति बोधिदास्तभ्यः,तथा धर्म-चारित्ररूपं दद
वागच्छति उवागच्छित्ता बहुमज्झदेसभाए लोमहत्थेएं तीति दास्तेभ्यः, कथं धर्मदाः? इत्याह-धर्म दिशन्तीति पमजति पमअित्ता दिव्वाए उदगधाराए भन्मुक्खेति धर्मदेशकास्तेभ्यः,तथा धर्मस्य नायकाः-स्वामिनस्तद्वशी | अब्भुक्खित्ता सरसेणं गोसीसचंदणेणं पंचंगुलितलेणं मंकरणातत्फलपरिभोगाच्च धर्मनायकास्तेभ्यः,धर्मस्य सारथ- डलगं आलिहति आलिहित्ता चच्चए दलयति दलयिता य इव सम्यकप्रवननयोगेन धर्मसारथयस्तेभ्यः,तथा धर्ममेव वरं प्रधानं चतुरन्तहेतुत्वात् चतुरन्त,चतुरन्तं चक्रमिव चतुर
कयग्गाह० जाव धूवं दलयति दलयित्ता जेणेव मुहमंन्तचक्रं तेन वर्तितुं शीलं येषां ते धर्मवरचतुरन्तचक्रवर्ति
डवगस्स पचत्थिमिल्ले दारे तेणेव उवागच्छइ उवागच्छित्सा नस्तेभ्यः, तथा अप्रतिहते-अप्रतिस्खलिते क्षायिकत्वाद् घरे लोमहत्थगं गएहति गणिहत्ता दारचेडीअो य सालिभंजिप्रधाने शानदर्शने धरन्तीति अप्रतिहतवरमानदर्शनधरास्ते
याओ य वालरूवए य लोमहत्थगेण पमजति पमज्जिका भ्यः, तथा छादयति-आवरयतीति छद्म-घातिकर्मचतु
दिवाए उदगधाराए अब्भुक्खेति अन्भुक्खित्ता सरसहं एयं व्यावृत्तम-अपगतं छद्म येभ्यस्ते व्यावृत्तछमानस्तेभ्यः,तथा रागद्वेष कषायेन्द्रियपरिषहोपसर्गंधातिकर्मशन | गोसीसचंदणेणं. जाव चच्चए दलयति दलयित्ना प्राजितवन्तो जिना अन्यान् जापयल्तीति जापकास्तेभ्यो जिने । सत्तासत्त० कयग्गह. पूवे दलयति दलयित्ता जेणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org