________________
लवणसमुह अभिधानराजेन्द्रः।
लवणसमुद्द 'तेसि ण' मित्यादि, तेषां तोरणानां पुरतो हे द्वे रूप्यच्छदे-| जे से पंचमे भोम्मे तस्स णं भोमस्स बहमझदेसभाए रुप्याच्छादने छत्रे प्राप्ते, तानि च छत्राणि वैडूर्यरत्नमयविमल- एत्थ णं एगे महं सीहासणे पएणत्ते, सीहासणवएणतो दण्डानि जाम्बूनदकर्णिकानि वज्रसन्धीनि-वज्ररत्ना
विजयद्से जाव अंकुसे जाव दामा चिटुंति, तस्स णं पूरितदण्डशलाकासन्धीनि मुक्काजालपरिगतानि अष्टौ सहस्राणि-अष्टसहस्रसंख्याका वरकाञ्चनशलाका-वरकाञ्च
सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरच्छिमेणं एत्थ नमय्यः शलाका येषु तानि अष्टसहस्रवरकाश्चनशलाकानि णं विजयस्स देवस्स चउएहं सामाणियसहस्साणं च
सुगन्धिसम्वोउयसुरहिसीयलच्छाया' इति द-| सारि भद्दासणसाहस्सीओ पएणत्ताओ, तस्स णं सीईरः-चीवरावनद्धं कुण्डिकादिभाजनमुखं तेन गालितास्त
हासणस्स पुरच्छिमेणं एत्थ णं विजयस्स देवस्स चत्रपक्वा वा ये मलय इति-मलयोद्भवं श्रीखण्डं तत्सम्बन्धिनः सुगन्धयो गन्धवासास्तद्वत्सर्वेषु ऋतुषु सुरभिः
उएहं अग्गमहिसीणं सपरिवाराणं चत्तारि भद्दासणा पशीतला च छाया येषां तानि, तथा ' मंगलभत्तिचित्ता'ते- एणत्ता, तस्स णं सीहासणस्स दाहिणपुरत्थिमेणं एत्थ षामष्टानां मालानां भक्त्या-विच्छित्या चित्रम्-श्रालेखो णं विजयस्स देवस्स अभितरियाए परिसाए अण्हं देवयेषां तानि मालभक्तिचित्राणि, तथा 'चंदागारोवमा' इति
साहस्सीणं अदुण्हं भद्दासणसाहस्सीओ पण्णत्ताओ,तस्स चन्द्राकार:-चन्द्राकृतिः स उपमा येषां तानि तथा, चन्द्रमएडलवद्वत्तानीति भावः । 'तेसिणं' इत्यादि, तेषां तोर
णं सीहासणस्स दाहिणेणं विजयस्स देवस्स मज्झिमिणानां पुरतो वे द्वे चामरे प्रक्षप्ते, तानि च चामराणि' चं- याए परिसाए दसएहं देवसाहस्सीणं दस भद्दासणसादप्पभवहरवेरुलियनाणामणिरयणखचियदंडा' इति चन्द्र
हस्सीमो परमत्ताओ, तस्स णं सीहासणस्स दाहिणपप्रभः-चन्द्रकान्तो वजं वैडूर्य च प्रतीतं चन्द्रप्रभवज्रवैडू
चत्थिमेणं एत्थ णं विजयस्स देवस्स बाहिरियाए परिर्याणि शेषाणि च नानामणिरत्नानि खचितानि येषु दएडेषु ते तथा, एवं रूपाश्चित्रा-नानाकारा दराडा येषां चा-1 साए बारसण्हं देवसाहस्सीणं बारस भद्दासणसाहस्सीमराणां तानि तथा, सूत्रे स्त्रीत्वं प्राकृतत्वात् , तथा ' सु-| ओ पमनाओ ॥ तस्स णं सीहासणस्स पञ्चत्थिमेणं हुमरययदीहवालाओ' इति सूक्ष्मा रजतमया दीर्घा वाला
एत्थ णं विजयस्स देवस्स सत्तएहं अणियाहिवतीणं येषां तानि तथा, ' संखककुंददगरयश्रमयमहियफेणपुंजसं
सत्त भद्दासणा परमत्ता , तस्स णं सीहासणस्स पुरनिकासाओ' इति शङ्खः-प्रतीतोऽको रत्नविशेषः कुन्देति कुम्दपुष्पं दकरजः-उदककणाः अमृतमथितफेनपुञ्जः-क्षीरोद
थिमेणं दाहिणेणं पञ्चत्थिमेणं उत्तरेणं एत्थ णं विजलमथनसमुत्थफेनपुअस्तेषामिव सन्निकाशः-प्रभा येषां जयस्स देवस्स सोलस आयरक्खदेवसाहस्सीणं सोलस तानि तथा , अच्छा इत्यादि प्राग्वत् । 'तेसि णं ' इत्या- भद्दासणसाहस्सीओ पएणत्ताओ, तंजहा-पुरस्थिमेणं चदि, तेषां तोरणानां पुरतो द्वौ द्वौ तैलसमुद्को-सुगन्धितै
तारि साहस्सीओ, एवं चउसु वि जाव उत्तरेशं चलाधारविशेषौ, उक्तं च-जीवाभिगममूलटीकायाम्-" तेलसमुन्द्रको-सुगन्धितैलाधारौ" एवं कोष्ठादिसमुद्का अ
त्तारि साहस्सीओ , अवसेसेसु भोमेसु पत्तेयं पत्तेयं पिवाच्याः, अत्र संग्रहणिगाथा-"तेल्लो कोट्टसमुग्गा, प
भद्दासणा पएणत्ता ।। (सू० १३२) से चोए य तगरएला य । हरियाले हिंगुलए, मणोसिला
'विजये णं दारे' इत्यादि , तस्मिन् विजये द्वारे अष्टअंजणसमुग्गो॥१" 'सव्वरयणामया' इति एते सर्वेऽपि
शतम्-अष्टाधिकं शतं चक्रध्वजानाम्-चक्रालेखरूपसर्वात्मना रत्नमयाः 'अच्छा सराहा' इत्यादि प्राग्वत् ॥
चिहोपेतानां ध्वजानाम् , एवं मृगगरुडरुरुकच्छत्रपिच्छ(E)अथ लषणविजयद्वारे चक्रध्वजादि प्रतिपादयन्नाह
शकुनिसिंहवृषभचतुर्दन्तहस्तिध्वजानामपि प्रत्येकमष्टशतविजयेणं दारे अट्ठसतचक्कझयाणं अट्ठसय मिगझया
मष्टशतं वक्तव्यम् , ' एवामेव सपुवावरणं ' एवमेणं अट्ठसयं गरुडझयाणं अदुसयं विगझयाणं ( अ
व-अनेन प्रकारेण सपूर्वापरेण सह पूर्वैरपरैश्व वर्तत
इति सपूर्व परं संख्यानं तेन विजयद्वारे अशीतम्-श्रदूसयं रुरुयज्झयाणं) अट्ठसतं छत्तज्झयाणं अट्ठसयं
शीत्यधिकं केतुसहस्रं भवतीत्याख्यातं मयाऽन्यैश्च तीपिच्छज्झयाणं अट्ठसयं सउणिज्झयाणं अट्ठसयं सीह-| थकृतिः॥'विजयस्स ण' मित्यादि, विजयस्य द्वारस्य ज्झयाणं अट्ठसतं उसमझयाणं अट्ठसत सेयाणं च- पुरतो नष' भौमानि' विशिष्टानि स्थानानि प्रक्षतानि, उविसाणाणं णागवरकेतूणं एवामेव सपुव्वावरेणं विज
तेषां च भीमानां भूमिभागा उल्लोकाश्च पूर्ववतुक्त
व्याः, तेषां च भीमानां बहुमध्यदेशभागे यत्पञ्चम यदारे य आसीयं केउसहस्सं भवति ति मक्खायं ।। विज
भौमं तस्य बहुमध्यदेशभागे विजयद्वाराधिपतिविजयदेये दारे णव भोमा पसत्ता, तेसि णं भोमाणं अंतो वयोग्य सिंहासनं प्रसप्तम् , तस्य च सिंहासनस्य वर्णनं बहसमरमणिजा भूमिभागा परमत्ता, जाव मणीणं फा- विजयदृष्यं कुम्भारमुक्तादामवर्णनं प्राग्वत् , तस्य च सिंसो. तेसिणं भोमाणं उप्पि उल्लोया पउमलया जाव
हासनस्य अपरोसरस्याम्-वायव्यकोणे उत्तरस्यामुत्तर
पूर्वस्यां च विजयदेवस्य सम्बन्धिनां चतुर्णा सामानिकसामलता भत्तिचित्ता जाव सव्वतबणिजमता अच्छा
सहस्राणां चत्वारि भद्रासनसहस्राणि प्राप्तानि , तस्य नाव पडिरूवा, तेसि एं भोमाणं बहुमज्मदेसमाए सिंहासनस्य पूर्वस्यामा विजयस्य देवस्य चतस्पामग्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org