________________
( ६१० ) अभिधानराजेन्द्रः ।
लवणममुद्द
urगदंतकाणं उaft अरणाओ दो दो गागदंतपरिवाडीओ पाओ, तेसि णं णागदंतगाणं मुत्ताजालंतरूसिया तहेब ०जाब समणाउसो ! तेसु णं णागदं तसु बहने रयतामया सिक्कया पण्णत्ता, तेसु णं रयarare fears बहवे बेरुलियामतीओ धूवघडीओ पण्णत्ताओ, तं जहा - ताओ णं धूवघडीओ कालागुरुपवरकुंदरुकतुरुकधूत्रमघमघंतगंधुद्धयाभिरामाओ सुगंधव jaitri गंधभूयाओ ओरालेणं मरणुमेगं घा - णमणणिव्बुड़करेणं गंधेणं तप्प से सव्वतो समंता आपूमागीओ पूरेमाणीओ अतीव अतीव सिरीए ०जाव चिति ॥
'तेसु णं नागदंतसु' इत्यादि तेषु च नागदन्तकेषु बह - वः कृष्णसुत्रे बद्धाः ' वग्धारिया ' इति अवलम्बिता: माल्यदामकलापाः - पुष्पमालासमूहा बहवो नीलसूत्रबद्धा माल्यदामकलापाः, एवं लोहितहारिद्रशुक्लसूत्र वद्धा श्रपि वाच्याः 'तें दामा' इत्यादि तानि दामानि तवनिज्जलंबूसगा ' इति, तपनीयः - तपनीयमयो लम्बूसको – दाम्नामग्रिमभागे प्राङ्गणे लम्बमानो मण्डनविशेषो गोलकाकृतिर्येषां तानि तपनीयलम्बूसकानि ' सुवक्षपयरगमंडिया' इति पार्श्वतः सामस्त्येन सुवर्णप्रतरेण—सुवर्णपत्र के मण्डितानि सुबप्रतरकमण्डितानि नानामणिरयणविविहहारहारउवसांभियसमुदया' इति नानारूपाणां मणीनां रत्नानां च ये विविधा - विचित्रवण हारा - श्रष्टादशसरिका श्रर्द्धहारा-नवसरिकास्तैरुपशोभितः समुदयो येषां तानि तथा'जाव सिरीप अतीव उवसोभमाणा चिट्ठति' अत्र यावत्करगादेवं परिपूर्णः पाठो द्रष्टव्यः - 'ईसिमलमसम संपत्ता पुव्वावराहिणुत्तगगपहिं चाहिं मंदार्य मंदायमेइज्जमाणा पलंचमाणा पर्लवमाणा परंभ (भंझ) माणा परंभ (भंभ) माणा श्ररालणं मणुन गणहरें कम निव्वुइकरेणं सद्दे ते पसे सव्वतो समता श्रपरेमाणा श्रपरेमाणा सिरीप उवसोभेमाणा उवसोममाणा चिट्ठेति । एतच्च प्रागेव पद्मवरयेदिकावरीने व्याख्यातमिति भूयो न व्याख्यायते । तेसिं नागदंताण' मित्यादि, तेषां नागदन्तानामुपरि अन्यौ हो नागदन्तको प्रशप्तौ ते च नागदन्तकाः मुत्ताजालतरूसिहमजालगवक्खजाल ' इत्यादि प्रागुक्तं सर्व द्रष्टव्यं यावद् गजदन्तसमानाः प्रज्ञप्ताः हे भ्रमण ! हे श्रायुष्मन् ! 'तेसु गंगागदंतरसु ' इत्यादि तेषु नागदन्तकेषु यहनि रजतमयानि सिकानि प्रशतानि तेषु च रजतमयेषु सिक्ककेषुवहयां वैहूर्यरत्नमय्या-वैर्यरत्नात्मिकाः धूपघटयांधूपघटिकाः प्रक्षप्ताः, ताश्च धूपघटिकाः कालागुरुपवरकुंदुरुक्कतुरुक्क धूयमघमघंतगंधुद्धयाभिरामा ' कालागुरुः प्रास द्धः प्रवरः -- प्रधानः कुन्दुरुष्कः- चीडा तुरुष्कं - सिहकं कालागुरुश्च प्रवर कुन्दुरुष्कतुरुष्कं च कालागुरुप्रवर कुन्दुरुeaतुरुष्काणि तेषां धूपस्य यो मघमघायमानो गन्ध उदधृतइतस्ततो विप्रसृतस्तेनाभिरामाः कालागुरुप्रवर कुन्दुरुष्कतुरुष्क धूपमघमत्रायमानगन्धोद्धृताभिरामाः, तथा शाभनो गन्धोते सुगन्धास्ते च त वरगन्धास्तेषां गन्धः स
Jain Education International
For Private
लवणसमुद्द श्रावस्तीति सुगन्धवरगन्धकाः 'श्रतोऽनेकस्वरादि' तीकप्रत्ययः, अत एव गन्धवर्त्ति भूताः - सौरभ्यवर्त्तिभूताः सौरशेन-मनोऽनुकूलेन, कथं मनोऽनुकूलत्वम्? अत श्राह-घ्राणभ्यातिशयाद् गन्धद्रव्यगुटिकाकल्पाः उदारेण-स्फारेण मनोमनोनिर्वृतिकरेण, हेतौ तृतीया. यतो घ्राणमनोनिर्वृतिकरस्ततो मनोशस्तेन गन्धेन तान् प्रत्यासन्नान् प्रदेशान् प्रपूरयन्त्य श्रापूरयन्त्यः, श्रत एव श्रियाऽतीव शोभमानास्तिष्ठन्ति । (६) लवणसमुद्रस्य विजयद्वारे शालभञ्जिकाः प्रतिपादयतिविजयस्स णं दारस्स उभयतो पासिं दुहतो - सीधियाए दो दो सालिभंजियापरिवाडीओ पपत्ताओ, ताओ गं सालभंजियाओ लीलट्ठिताओ सुपयट्ठियाओ सुत्रलंकिता श्र णाणागारवसणाओ गाणामल्ल पिट्ठि(द्धि) ओ मुट्ठीगेज्झमज्झायो आमेलगजमलजुयलवट्टिश्रभुमयपी रचियसंठियपओहराओ रत्तावंगाओ असियकेसीओ मिदुविसयपसत्थलक्खणसंवेल्लितग्गसिरयाओ ईसिं असोगवरपादवसमुट्ठिताओ वामहस्थगहितग्गसालाओ ईसिं श्रद्धच्छिकडक्खविद्धिएहिं लूसेमाणीतो इव चक्खुल्लोयणलेसाहिं मम खिजमाणी ओ इव पुढविपरिणामाओ सासय भावमुवगताओ चंदाराणाओ चंदविलासिणी ओ चंदद्धसंमनिडालाओ चंदाहियसोमदंसणाओ उक्का इव उज्जोएमागीओ विज्लुघणमरीचिमूरदिप्पंततेयग्रहिययरसं निकासा - ओ सिंगारागारचारुवेसाओ पासाइयाओ० ४ तेयसा अ ती अतीव सोमाणीओ सोमाणी चिट्ठेति ।
'विजयम्स से दारस्से' त्यादि, विजयस्य द्वारस्योभयोः पार्श्वयोरेकैकनैषधिकीभावेन द्विधातो-द्विप्रकारायां नैषेfarai द्वे द्वे शालभञ्जिके प्रज्ञप्ते, ताश्च शालभञ्जिका लीलया - ललिताङ्गनिवेशरूपया स्थिता लीलास्थिताः •सुपट्टियाओ इति सुष्ठु मनोज्ञनया प्रतिष्ठिताः सुप्रतिष्ठिताः सुप्रलंकियाओ इति सुष्ठु श्रतिशयेन रमणीयतया श्रलंकृताः स्वलंकृताः नागाविहरागयसगाश्रो उति नानाविधो-नानाप्रकारो गगो येषां तानि नानाविधरागाणि तानि वसनानि-वस्त्राणि संवृतनया यासां ता नानाविधगगवसनाः 'रत्तावंगाओ' इति, रोपाङ्गो - नयनोपान्तं यासां ता रक्तापाङ्गाः श्रमियकेसीआ' इति असिताः - कृष्णाः केशा यासां ता असितकेश्यः 'मिवियपत्थलकरणसंवल्लियग्गसिग्याश्री' मृदवः-कीमला विशदा-निर्मलाः प्रशस्तानि शोभनानि श्रस्फुटितत्वप्रभृतीनि लक्षणानि येषां ते प्रशस्तलक्षणाः संवेल्लितं-संवृतम येषां शेखरककरणात् ते संवल्लिताग्राः शिरोजाःकेशा यासां ता मृदुविशदप्रशस्तलक्षण संवेज्ञिताग्रशिगेजाः, 'नागामज्ञपणाश्रो ' इति नानारूपाणि माल्यानि पुष्पागिपिनानि श्राविजानि यामां ना नानामाल्यपिनद्धाःनिष्टान्तस्य परनिपाता भार्यादिदर्शनात् मुट्ठिगज्भसुमभाइति मुप्रिया सुष्ठु शोभनं मध्यम- मध्यभागां यासां ता सुटिग्राह्यसुमध्याः श्रमेलगजमलजुगलवट्टियश्रव्भुतपर संदिप ओह पान-पीवर रचितं संस्थित
Personal Use Only
www.jainelibrary.org