________________
पिंड
राक्कुमितघनगुला, अविणासी संचयदव्या ॥ १६२ ।। सक्कुलिः पर्पटिः ।
( ५५५ ) रायपिंड अभिधानराजेन्द्रः । वापडिया निक्खनिए वा पत्रिभिनए वा निक्ख तं वा पवितं वा साइजड़, तं जहा कोट्ठागारसाला खि वा१भंडागारसालागि वा२पाणसालागि वा३खीरमाला - णि वागंजमा लागि वा महायसमालागि वा ६ ||७|| इमेति प्रत्यती पनि संख्या होसा आयाअजय-अविज्ञाय भिक्षायाः प्रविशति धनुरात्रात्परतः प्रदेशन या पञ्चरात्रात्परत: द्वादशपरि सनिवााहिरियं णिग्गदति धरणागार-कोडागारो भंडागारो-हिरा जन्थ उदगादि सा पाणसाला भरगति, खीरघरं - खीरसाला, जन्थ ध उभिजति सा गंजसाला, उबक्खडणसाला - महायो पुब्वदिट्ठे पुच्छा पुब्वै गवेसणा श्रपुच्छंतस्स हु ( अत्र प्रवक्लबृहत्कल्पव्याख्यानुगतार्थत्वाच्चूर्णिनं गृहीता ) (दर्शनप्रतिज्ञया कर्तव्यं यत् तत् चक्खुदंसणवडिया शब्दे तृतीयभागे १२०७ पृष्ठ गतम् )
सूत्रम्
जे भिक्खु । खनिया मुद्दयावं मुद्धाभिसिता ओस टुपिंडे वा संसदुपिंडं वा अणाहपिंडं वा किविणपिंडं वा मगपिं वा पगिडेद पडिगाई या साइज ।। १६ ।।
गाहा
ओस उज्झितध-म्म ए उ संसते सावसेसे उ ।
मग जातगाडे, असाहपिंडे अपूर्ण ॥। १६३ ।। चोस यियम्मिए, संडो-भुतागपिंडो खाम जो जायगवित्तिणो दाणादिफलं लवित्ता लभनिति अबंध
या तेखि जो को पिंडो
सिजो
गाहा
एतेसामम्मतरं, जे पिंडं रायसंतियं गिरहे ।
ते चैव तत् दोसा तं चैव तत्थ चितियपदं ।। १६४|| नि० चू० उ० ।
राजगृहन्तं वा स्वयं तत्र सूत्रम जे भिक्खु रापि गहर गिरहंत या साइज || १ | जे भिक्खू रायपिंडं परिभुंजइ परिभुंजंतं वा साइज ||२|| मोसंबंधो।
गाहा
पत्विधिकारे अयमवि तरसेव एस रामस्य । सो कतिविध नि पिंडी, केरिसर विवज्जो उ || १ || अमुदेगस्य अतिमसुते पश्चिवर्षिविवारी इहापि
मस्स दिने सो देवाधितो एस संबंधी सोफ तिविहो पिंडो रिसस्स वा रराणो वज्जेयच्वो ? |
गाहा
जो मुद्धा अभिसित्तो, पंचहिं सहितो य भुंजए रजं । तस् य पिंडो वज्जो, तविव्वरीतम्मि भयणा तु ॥ २ ॥ पाश्रयमित्यर्थः तस्वादि अभि सत्ता मुद्रा मुद्धाभिसित्तो. गावइश्रमचपुरोहियसट्ठिसाहति एपि मा भयगा - जति श्रन्थि दोसो तो वज्जी, श्रह रात्थि दोसो तो ण बज्जा । नि० चू० ।
यावत्प्राघूर्णकभक्तं गृह्णाति तत्र सूत्र
ज
भिक्खू पो खत्तियागं मुद्दियाणं मुद्धाभिसितारणं दुबारियभत्तं वा वसुमत्तं वा भयगभत्तं वा बलभत्तं वा कयगमनं वागयभनं वा कंतारभनं वा दुभिक्खभनं वा दुम गमनं वा दमगमनं वा गिलाणभतं वा वदिलियाभतं वा पागमनं वा पडिगहिनि पडिगार्हतं वा साइज ।। ६ ।। राजः कोशागारादिषु प्रविशनि
जे भिक्खु रनो खत्तियागं मुद्दियाणं मुद्धाभिमि हेमिया इमाई होमाई आयतनयं बजागिय अ गियि परं चपचरनाओं गाहाबक पिंड
Jain Education International
:
सूत्रम्
जे भिक्खु रामो खत्तियागं मुद्दियाणं मुद्धाभिमिना मसखाया वा मच्छखायाणं वा छविखायाणं वा बहिया सिग्गया अम वा पावा खाइर्म वा साइमं वा पडिगाहेइ पडिगार्हतं वा साइज्जइ || १० ||
·
"
मिगादिपादिता मंसखाया दहराइसमुदे प च्छुखागा छवी कलमादि संगता खागा, तिरिण गया उजा सिवाए कुएं
गाहा
सवाचे उद् सिग्गमा समस्या | महागणे तत्थ उ दोसा ते तं च वितियपदं ॥ ५६॥ तेसु सु उउसु राम्रो पुरा विग्गताण तत्थेव असणानाइमसातिमं उवकरैति । तडियकप्पडियाण वा तत्थ भत्तपंतादयो दोसा, गहणे पूर्ववत् ।
असि गो अगह इसे यया-मंगखाया पार -दिग्गिया मच्छादिदहसमुंद ! छलिमादी संगा, जे य फला जम्मि तु उडुम्मि ||१७|| तत्थगया पगते कारवेति ।
मांसाशिराजानां पिण्डं गृह्णाति । तत्र सूत्रम् - जे भिक्खु रनो खत्तियाणं मुद्दियाणं मुद्धाभिमित्ताणं यम्यरं उववृहणियं समीहियं पेहाए ताए परिसाए अणुट्टियाए अभिपाए वोच्छिपाए जे तं असणं वा पाणं वा खाइ वा साइमं वा पडिगाहेड़ पडिगार्हतं वा साइज्ज
इ ।। ११ ।।
जनान्त्रयस्तीति त्रयोदशम पनि समीहिता सम तं पुरा पाहुडे पेहा-प्रेक्ष्य उपवृहणियति । अपपदस्य व्याख्या । गाहा
महाधारणईदिय, देहाऊ चिबडुए जम्हा ।
For Private & Personal Use Only
www.jainelibrary.org