________________
राइभोयण
(१३ ) अभिधानराजेन्द्रः।
राइभोयण तामेवाह
एतान् तथा भावयत यथा खादन्ति ततस्ते सार्थिका रज्जुजइ तत्थ दिसामुढो, हवेज गच्छो सबालवुडो उ। | वलनं कुर्वन्ति,ततो गीतार्थाः कृतसङ्केताः पृच्छन्ति । कथयत वणदेवयाए ताहे, णियमपगंपं तह करेंति ॥ ६६२॥ ।
किमेताभी रज्जुभिः प्रयोजनम् ? सार्थिका भणन्ति-वयमेयदि तबाटव्यां सबालवृद्धोऽपि गच्छो दिग्मूढो भवेत् त-|
कनावारूढा अतो योऽस्माकं कन्दादीनि न भक्षयति तं वयतो नियमेन-निश्चयेन प्रकम्पो-देवताया आकम्पो यस्मादिति
मताभिर्विहायसि लम्बयामः, इतरथा तस्य बुभुक्षात्तस्य पु. नियमप्रकम्पः-कायोत्सर्गस्तं वनदेवताया श्राकम्पनार्थ तथा
रतः खादितुं दुष्करं न वयं भक्षयितुं शक्नुम इति भावः । कुर्वन्ति यथा सा आकम्पिता सती दिग्भागं पन्थानं वा इहरा वि मरति एसो, अम्हे खायामो सो विउ भएणं । कथयति।
कंदादि कञ्जगहणे, इमा तु जतणा तहिं होति । ६६८।। यतः
कन्दादीन्यभक्षयनितरथाऽप्यस्यामटव्यामवश्यमेव म्रियते सम्मद्दिठी देवा, वेयावच्चं करेंति साहूणं ।
अतो विहायसि लम्बनेन तं मारयित्वा सुखेनैव वयं भक्षयागोकुलविउवणाए, आसासपरंपरा सुद्धा ॥ ६६३ ॥ मः, इत्युक्तो सोऽप्यपरिणतो भयेन कन्दादिभक्षणं करोति । ये सम्यग्दृष्टयो देवास्ते साधूनां वैयावृत्त्यं भक्तपानोपदा- एवमादिषु कार्येषु कन्दादिग्रहणे प्राप्ता इयं यतना भवति । नादिना दिव्यापदायुद्धरणात्मकं कुर्वन्तीति स्थितिः। ततः
- तामेवाऽऽहसम्यग्दृष्टिदेवता काचिद् गोकुलं विकुर्वती साधूनां तद्दर्श- फासुगजोणिपरित्ते, एगट्ठियवद्धभिन्नभि श्र। मेनाश्वासः, ततस्तया देवतया साधवो गोकुलपरंपरया
बद्धट्ठिए वि एवं, एमेव य होइ बहुचीए ।। ६६६ ।। तावनीता यावजनपद प्राप्ताः । तया एवं नीता अपि शुद्धा
एमेव होइ उवरिं, एगट्ठिय तह य होइ बहुबीए । निर्दोषाः। अमुमेवार्थ सविशेषमाह
साहारणस्स भावा, आईए बहुगुणं जं च ॥ ६७०॥ सावयतणपरद्धे, सत्थे फिडिया न उ जइ हवेज्जा।
द्वेअपि व्याख्यातार्थे।
पानकयतनामाहअंतिमवडगा विटिय,णियट्टण य गोउलं कहणा।।६६४॥ श्वापदैः स्तनैश्च प्रारब्धा इतस्ततो गतास्ते च सार्था न
तुबरे फले य पत्ते, रुक्खसिला तुप्पमद्दणादीसुं। स्फिटिता यदि भवेयुः ततः कायोत्सर्गेण देवतामाकम्पयेत् , पासंदणे पवाते, आतवतत्ते वहे अवहे ।। ७७१ ।।
आकम्पिता च काचित्पन्थानं कथयत् बजिकाः परंपरया एषाऽपि गतार्था । गता अशिविषया यतना। विकुळ जनपदं प्रापयेत् , अन्तिमायां च वजिकायाम् उप
अथावमौदर्यविषयां यतनामाहकरणविण्टिकाम् उपधि विस्मारयेत् , तदर्थे साधवो निवर्त्य ओमे एसणसोहिं, पजहति परितावितो दुगुलाए । यावत्तत्रागतास्तवादोकुलं न पश्यन्ति । ततो गुरूणां समीपे अलभंते विय मरणं, असमाही तित्थवोच्छेदो ॥१७२।। कथनं , यथा नास्ति सा जिकेति । गुरुभिश्व शातं तथैव
अवमौदारिकं विज्ञाय अनागतमेव द्वादशभिर्वनिर्गच्छन्ति सर्व देवताकृतमिति ।।
ततश्च गुर्वाज्ञादयो दोषाः । तत्र च तिष्ठन् जुगुप्सया सुधा भंडी वहिलगभरवा-हिंगेसु एसा तु वलिया जतणा । परितापितः सन्चेषणाशुद्धिं प्रजहाति । अथवा-भक्तपानम
ओदरिय विवित्तेसु य, जयण इमा तत्थ णायवा॥६६॥ लभमानो मरणं प्राप्नोति, एवं चान्यान्यसाधुषु म्रियमाणेषु भण्डीवहिलकभारवाहिकेषु-सार्थेष्वेषा अनन्तरोक्का यतना तीर्थस्य व्यवच्छेदो भवति। वर्णिता । अथौदरिकेषु विविक्तेषु च कापीटकेषु इयं यतना
यत एवमत:ज्ञातव्या।
प्रोमोदरियागमणे, मग्गे असती य पंथजयणाए । तामेवाऽऽह
परिपुच्छिऊण गमणं, चउन्विहं रायदुटुं च ॥६७३ ॥ ओदरियपच्छणासइ, पच्छयणं तेसि कंदमूलफला।
अवमौदरिकायां गमने प्राप्ते पूर्व मार्गेण गन्तव्यम् , मार्गअग्गहणम्मि य रज्जु,वलेंति गहणं च जयणाए।।६६६।। स्याभावे पथाऽपि किं छिनः प्रच्छिन्नो वाऽयं पन्था इति पआगाढे राजद्विष्टादिकार्ये औदरिकादिभिरपि सह गम्य-1 रिपृच्छय यतनया अशिवद्वारोक्लया गमनं विधेयम् । अथ माने पथ्योदनस्य शम्बलस्याभावे यदि तेषामौदारिकादीनां राजद्विष्टद्वारं तश्च निर्विषयाादमिर्वक्ष्यमाणभेदैश्चतुर्विधम् । कन्दमूलफलाचाहारो भवेत् , ततः साधूनामपि तमेवाहारं तत्र स राजा कथं प्रद्वेषमापन इत्याशङ्कावकाशमवलोस्वयं प्रयच्छन्ति, ये च तत्रापरिणतास्ते कन्दादि न गृह्णन्ति ।
क्येदमाहअग्रहणे च ते सार्थिका अपरिणतानां भीषणार्थ रज्जु बलय- ओरोहधरिसणाए, अब्भरहितसेहदिक्खणाए वा । न्ति । ततो यतनया ग्रहणं कुर्वन्ति।
अहिमरअणिद्वदरिसण, बुग्गाहणया अणायारे ॥१४॥ इदमेध स्पश्यति
अवरोधः अन्तःपुरं तस्य लिङ्गस्थेन केनाप्याघर्षणा कृता,राकंदाइ अझुंजते, अपरिणए सत्थिगाण कहयंति ।
शोधा अभ्यर्हितो गौरविको राजामात्यादिपुत्रः शैक्षो दीक्षितो पुच्छा वेहासे पुण, दक्खिहरा खाइउं पुरतो ॥ ६६७॥ भवेत, साधुवेषेण वा केचिदभिमरा प्रविष्टा,अनि; वा साधुझापरिणते कन्दादिकमभुजाने वृषभाःसार्थिकानां कथयन्ति । दर्शनं स्वयमेव पुरोहितप्रभृतिभिर्वा न्युग्राहितो मन्यते, सं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org