________________
राइभोयण अभिधानराजेन्द्रः।
राहभोयण सुन्धतया गृह्णाति उताऽजानानः प्रमादादित्यादि । यत एते | भोक्खंसु य दाराइसु, ठवेइ साभिग्गहऽनो वा॥७१२।। दोश अतो रात्रौ न पर्यटितव्यम् ॥
इह साधूनां भिक्षामटतां क्वचिदतर्कितः प्रभूतभक्त्रस्य श्रथ रात्रिभक्कमेव भेदतः प्ररूपयन्नाह
लाभो भवेत् , संखड्यां वा प्रचुरमवगहिमादि लब्धम् तं पि य चउन्विहं रा-इभोयणं चोलपट्टमइरेगे। अनुचितक्षेत्रे वा गुरुग्लानादीनां वा योग्यग्रहणार्थमथैपरियावन विगिचण, दरगुलिया रुक्खसुष्मघरे ॥७१०॥ रपि सवाटकर्मात्रकाणि व्यापादितानि एवमादिभिः
कारणैः प्रायोग्यद्रव्यमतिरिक्त ग्रहीतव्यम् , तच्चोद्वतदपि रात्रिभोजनं चतुर्विधम् । तद्यथा-दिवा गृहीतं दिवा
रितम् , तत श्रावलिकाम्-अचोल्लिकाभकार्थिकादिभुकम् , दिवा गृहीतं रात्रौ भुक्तम् , रात्रौ गृहीतं दिवा भुक्त म् , रात्री गृहीतं रात्रौ भुक्तं वेति । एतेषु चतुर्ध्वपि भङ्गेषु य
परिपाटीरूपां विधिना प्रत्याख्याननियुक्त्यादिशास्त्रप्रसिद्धन थाक्रमं तपःकाललघुकालगुरुतपोगुरुकोभयगुरुकरूपाश्चत्वा
प्रकारेण पृष्टा निमन्त्र्य तथाऽप्यतिरिक्तपरिष्ठापनाय गत
एकान्तमनापातं बहुप्राशुकं स्थण्डिलं तत्र च प्राप्तः । उत्कृष्टरो गुरवः तत्र प्रथमभङ्गो भाव्यते-'चोलपट्ट ति ' कस्याऽ पि संयतस्य संज्ञातकानां सङ्खडिरुपस्थिता, स च तस्मिन्
विनाशिद्रव्यलोभेन च कल्यं भोक्ष्येऽहमिति चिन्तयित्वा दरे दिवसे प्राप्ते वा भक्तार्थे प्रत्याख्यातवान् , ततो मामेते अ
आदिशब्दाद्-गुलिकावृक्षशून्यकोटरगृहेषु स्थापयति, स च
साभिग्रहो वा स्यादन्यो वा। अनभिग्रहो नाम-यत्किञ्चिदाहा भक्नार्थिनं न शास्यन्तीति कृत्वा पात्रकैरनुग्राहितैश्चोलपट्ट
रोपकरणादिकं परिष्ठापनायोग्यं भवति तत्सर्वे मया परिष्ठाकसहितो गतः संज्ञातकगृहम् , पृष्टश्च किं भवद्भिर्भाज
पयितव्यमित्येवं प्रतिपन्नाभिग्रहः,तद्विपरीतोऽनभिग्रह इति । नानि नानीतानि ? ततस्तेनान्येन वा भणितम् । अद्याभक्ता- | र्थिक इति ततस्ते संज्ञातकाः कल्ये वयं दास्याम इति कृत्वा |
_ श्रथैतेषु स्थापयतः प्रायश्चित्तमाहयत्तदर्थ स्थापयन्ति ततः प्रथमभङ्गो भवति 'अाइरेग त्ति'
विलें मूलं गुरुगा वा, अणत गुरु लहुग सेस जं बन । सङ्घडिगतमन्यत्र वा क्वचिदतिरिक्तमवगाहिमादि लब्धं तच्च
थेरी य उ निक्खित्ते, पाहुणसाणाइ खइए वा ।।७१३।। पर्यापन्नं परिष्ठापनायोग्यतां प्राप्तं ततस्तस्य विगिञ्चन आरोवणा उ तस्स उ, बंधस्स पुरूवणा य कायव्वा । च-परिष्ठापनं तदर्थ निर्गतः तच्चोत्कृष्टमविनाशि द्रव्यं कुल-नाम-द्विगमाउं, मंसो जिन्नण जा उट्ठो॥७१४॥ मत्त्वा द्वितीये दिने समुद्देशनार्थ दरगुलिकायां वृक्षशन्यगृहे
बिले स्थापयतो मूलं,गुरुका वा। यदि वसिमे बिले स्थापयस्थापयति । दरो विलकुलिका नाम पिकं बुसपुजओ वा, वृक्ष
ति तदा मूलम् , उद्वासे चत्वारो गुरुवः,अनन्तवनस्पतिकोटरे शब्देन वृतकोटरमुच्यते । यद्वा गुलिकया 'रुक्ख त्ति' गुलि
स्थापयतः चतुर्गुरवः, शेषेषु प्रत्येकवनस्पतिकोटरगुलिकाकाः पण्डकाः तान् कृत्वा वृक्षकोटरे स्थापयेत् । शून्यगृहं भ्रान्यगृहेषु चतुर्लघवः । यच्चान्यदात्मसंयमविराधनादिकमाप्रतीतम्, एतेष्वपि स्थापयित्वा द्वितीयदिवसे भुञानस्य प्र- पद्यते तनिष्पन्नं प्रायश्चित्तम् । अथ स्थविरगृहे स्थापयति थमभङ्गो भवाति गाथार्थः ॥
ततस्तत्र निक्षिप्ते चत्वारो लघवः, अथ यदि प्राघूर्णकाय अथ भाध्यकार एवैनां व्याख्यानयति
दत्तं, स्वयमेव वा प्राघूर्णकेन भुक्तं, श्वगवादिभिर्वा भक्षितं खमणं मोह तिगिच्छा,पच्छित्तमजीरमाण खमत्रो वा।।
तदा तस्य स्थापकस्याऽऽरोपणा कर्तव्या, चतुर्लघुकादिकं गच्छइ स चोलपट्टो, पुच्छ ठ्ठवणं पढमभंगो ॥ ७११॥ यथायोगं प्रायश्चित्तं दातव्यमिति भावः। तत्र च प्राघूर्णएकेन साधुना क्षपणं कृतम् , उपवास इत्यर्थः , तश्च मो
कादिना भुक्ने कियन्तं कालं यावत्कर्मबन्धो भवतीत्याशङ्काहचिकित्सार्थ वा प्रायश्चित्तविशुद्धिहेतो, अजीर्यमाणभ- यां बन्धस्य प्ररूपणा कर्तव्या, सा चेयम्-'कुल' इत्यादि केचि तपरिणतिनिमित्तं वा क्षपको वा एकान्तरितादिक्षपणक- दाचार्यदेशीया ब्रुवते-यावत्तस्य प्राघूर्णकस्य सप्तमं कुलं वंशः
ऽसौ तद्दिने च तस्य संज्ञातकानां संखडिरुपस्थिता, तावदनुसमयं तस्य स्थापकस्य साधोः कर्मवन्धो मन्तव्यः, तैश्च साधवो भिक्षाग्रहणार्थमामन्त्रिताः क्षपकसाधुश्वा
अपरे प्राहुः-यावत् तस्य नाम गोत्रं नाद्यापि प्रक्षीणे, अन्ये नुग्राहितयाचकः स चोलपट्टः द्वितीये समये अत्र स्थित
भणन्ति यावत्तस्यास्थीनि धियन्ते, इतरे त्रुवते-यावदसामभक्कानि न ज्ञास्यन्ति अज्ञाताश्च न तदर्थ संविभागं
वायुर्धारयति, तदपरे कथयन्ति-यावत्तस्य तत्प्रायो मासोस्थापयिष्यन्तीति बुद्धया प्रस्थितः, प्राचार्यान् प्रति ब्र
पचयो धियते, अन्ये प्रतिपादयन्ति-यावत्तस्य तद्भक्तपानमवीति च, ते स्वभावत पवातिप्रान्ता मां विना न पर्याप्तं प्र
द्याऽपि न जीर्णम् , अाचार्यः प्राह-एते सर्वेऽप्युपदेश्याः,सिदास्यन्ति, न वा अवगाहमादीन् उत्कृष्द्रब्याणि ढौक
द्धान्तसद्भावः पुनरयम्-यावदसौ स्थापकसाधुरद्यापि तयिष्यन्ति, ततोऽहं गच्छामीति। स च तत्र गतः सन्ननुदग्रा
स्मात् स्थानान्नावृत्तो नालोचनप्रदानादिना प्रतिक्रान्तः तावहितपात्रको दृष्टः, तैः पृष्टः किमद्योपवासी ज्येष्ठार्य इति । स
तस्य कर्मबन्धो न व्यवच्छिद्यते । गतः प्रथमो भलः। प्राह-आमन्त्रितस्तदर्थमवगाहिमादिसंविभागमणिता अपि
अथ शेषभङ्गत्रयीं भावयतिते स्थापयन्ति, कल्ये पारणकदिवसे दास्याम इति कृत्वा । संखडिगमणे बीओ, बीयारगयस्स तइयत्रो होइ । यद्यपि ते न स्थापयन्ति, तथाऽपि क्षपकस्य चत्वारो गु- सन्नायगमणे चरिमो, तस्स इमे वन्निया भेदा ॥७१५॥ रुकाः, भावतस्तेन सन्निधौ स्थापनायाः कारितत्वात् । द्वि
अपराह्ने या संखडी तस्यां गमने-दिवा गृहीतं रात्रौ तीदिवसे न तदुद्गृहीतं भुजानस्य प्रथमभङ्गो भवति ।।
भुक्तमिति द्वितीयभङ्गो भवति । अनुदगते सूर्ये बहिर्विचारअथातिरिक्तादिपदानि व्याचऐ
भूमिमागतस्य बलिना निमन्त्रितस्य-गत्री गृहीतं दिवा कारणगहि उव्वरियं,प्रावलिय विहिए पुच्छिऊण गो। भुक्तमिति तृतीयो भङ्गः, संज्ञातकुलगमने संचातकानामेव च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org