________________
रहमुसल अमिधानराजेन्द्रः।
राइ दितस्वप्रयोजनः पराक्रमः 'अधारणिज्जं ति' आत्मनो ध-| प्रव० । रह एकान्तस्तत्र भवं रहस्यम् । राजादिकार्यसम्वरणं कर्तुमशक्यम् ' इति कटु त्ति' कृत्वा इति हेतोरि-| खं यदन्यस्मै न कथ्यते , तस्य दूषणम् , अनधिकृतेन वाssत्यर्थः 'तुरए णिगिराहइ त्ति' अश्वान् गच्छतो निरुणद्धी- कारङ्गितादिभिर्शात्वा अन्यस्मै प्रकाशनं रहस्यदूषणम् , यत्यर्थः 'एगंतमंतं ति' एकान्तम्-विजनम् अन्तम्-भूमिभाग था-रहसि मन्त्रयमाणान् कांश्चिदवलोक्य गृहीतमृषावतः 'सीलाई ति' फलानपेक्षाः प्रवृत्तयः ताश्च प्रक्रमाच्छुभाः कश्चिद्वदति-एते हि राजापकारादिकारकमिदमिदं च 'वयाई ति' अहिंसादीनि ‘गुणाई ति' गुणवतानि 'वेरम- मन्त्रयन्ते , यद्वा-रहस्य दूषणं पैशून्यम् , यद्वा--द्वयोः प्रीती णाई ति' सामान्येन रागादिविरतयः 'पच्चक्खाणपोसहो- सत्यामेकस्यैकस्याकारणादिनोपलभ्याभिप्रायमितरस्य तथा ववासाई ति' प्रत्याख्यानं-पौरुषादिविषयं पौषधोपवासः- | कथयति यथा प्रीतिः प्रणश्यति , इति द्वितीयोऽतिचारः । पर्वदिनोपवासः 'गीयगंधवनिनाए त्ति' गीत-गानमात्रं प्रव०६ द्वार। गन्धर्व-तदेव मुरजादिध्वनिसनाथं तल्लक्षणो निदानः- रहस्सब्भक्खाण-रहस्याभ्याख्यान-न । रह एकान्तस्तत्र भवं शब्दो गीतगन्धर्वनिनादः । ' कालमासे ति ' मरणमासे रहस्यं रहस्येनाभ्याख्यानमभिशंसनमदसध्यारोपणं रह-- मासस्योपलक्षणत्वात् कालदिवसे इत्यापि द्रष्टव्यं 'कहिं
स्याभ्याख्यानम् । स्थूलमृषावादविरते द्वितीयातिचारे, ध० गए कहि उववन्ने ति ' प्रश्नद्वये ' सोहम्मे ' स्यायेकमे- २ अधि० । पञ्चा० । ध० । रह एकान्तस्तत्र भवं रहस्य वोत्तरं गमनपूर्वकत्वादुत्पादस्योत्पादाभिधानेन गमनं सा- तेन तस्मिन्वा अभ्याख्यानं रहस्याभ्याख्यानम् , एतदुक्तं मादवगतमेवेत्यभिप्रायादिति । 'आउक्खएणं ' आयुः। भवति एकान्ते मन्त्रयमाणान्वक्ति--पते हीदं चेदं च राजाकर्मदलिकनिजेरणेन 'भवक्खएणं ति' देवभवनिबन्धनदेवग- पकारित्वादि मन्त्रयन्ति । श्राव० ६ ० । ध० र० । त्यादिकर्मनिर्जरणेन ठिइक्खएणं ति' आयुष्कादिकर्मणां उपा०। श्रा०। स्थितिनिर्जरणनेति । भ० ७ श० ६ उ०॥
रहस्सयंत-हस्ववन्त--पुं० । वामनकुब्जादिषु , सूत्र०२ Q० रहयार--थकार-पुं० । बईकिनि, " रहयारा बडइणो" पाइ ला ना० १०३ गाथा।
रहस्सिय-रह(स्यि)सिक-न० । अकार्यसम्बद्धमन्त्रे, आचा०२ रहरेणु-रथरेणु-पुं० । रथेन गम्छता उत्खातो रेणुः रथरेणुः । श्रु०१चू०२० ३ उ० । रहसिके जने, विपा०१ श्रु० १ वा, रथे गच्छति तदुत्खातो य ऊर्ध्वतियरेणुः रथरेणुः, अ० । एकान्तयोगिनि, शा० १ श्रु० १ १० । गुप्ते, शा० १ अष्टत्रसरेणुपरिमिते परिमाणे, ज्यो० २ पाहु० । अनु। ध्रु०१०। स्था० । जं०। प्रव० । भ० ।
रहावट्टगिरि-रथावर्तगिरि-पुं० । बज्रस्वामिनोऽनशनेन शरीरहवर-रथवर पुं०। ऋषभदेवस्य चतुर्दशे पुत्रे, कल्प० १ रत्यागस्थाने , कल्प०२ अधि०८ क्षण । प्रति। श्राचा० । अधि० ७ क्षण।
ग्रा० म०।" तत्थ य देवा पडिणीया, ते साहुणो साविरहवीरउर-रथवीरपुर-न० । अष्टमनिहवानां बोटिकानाम् उ- यारूवेण भत्तपाणण निमंतेइ,-अज भे पारणयं करेह, ताहे त्पत्तिस्थाने, श्रा० म०१ अ । विशे० । प्रा० क । प्रा०
पायरिएहिं णायं जहा अवियत्तोग्गहो ति, तत्थ य अभासे चू० । उत्त । कल्प।
अनो गिरी, तं गया, तत्थ य देवयाए काउस्सग्गो कतो, सा
आगंतूण भइ-अहो मह अणुग्गहो अच्छह, तत्थ समारहसंगल-रथसंगेल्ल-पुं० । रथसमुदाये, औ० । झा० । दशा।
हीए कालगया, ततो इदेण रहेण बंदिया, पयाहिणीकरेंतेण त. रहसिय (ग)-राहसिक-न० । विजने, विपा० १ श्रु०१०।
रुवरादीणि दासिलाणि; कयाणिः तेण तस्स रहावत्तो नामं रहस्स-रहस्य-न० । रह एकान्तस्तत्र भवं रहस्यम् । विवि- जायं ॥ ७४४ ( गा०) प्रा० म०१ श्रा० । श्रा० चूछ। कोपाश्रयादौ, प्रच्छन्ने, गुहो, गुप्ते, प्रव०६ द्वार । “गुज्झ रहिय-रहित-पुं० । परित्यक्त , वियुक्त च । श्राव० ४ रहस्सं" पाह० ना० २७१ गाथा । श्राव । उत्त०। सूत्र।
अ०। विशे। अनु० । भ० । स्था० । प्रश्न । नि००। ज्ञा० । ऐदम्पये, दवस-राघवंश-पुं०। रघुकुले , " तहा नवमस्स सिरिवीरझा० १ श्रु०५०।
गणहरस्स अयलभाउणा जन्मभूमी रहुवंसभवाणं " ती० हस्व-न० । अपवादपदे, इहापवादपदानि रहस्यमुच्यते । १२ कल्प। बृ० ६ उ० । अदीर्घ, " एगे रहस्से।" स्था० १ ठा। रहोकम्म-रहःकर्म-न० । विजनव्यापारे , स्था० ६ ठा। रहस्सकड-रहाकृत--पुं०। प्रच्छनकृते, भ.२श०१ उ०।
रात्र-राज-धा। द्वीप्तौ , राजेरग्घ-छज-सह-रीर-रेहाः रहस्सगय--रहस्यगत-न० । कलाभेदे, स० ७२ सम।
॥८।४।१०० ॥ इति श्रादेशाभावे । राइ। राजति । प्रा०। रहस्सगारवपरिणाम-इस्वगौरवपरिणाम-पुं० । परिणामभेदे, राप्रघर-राजगृह-न० | गृहस्य घरोऽपतौ ॥ ८। २ । यस्माद्ध त्वं गमनं स हस्वगौरवपरिणामः । स्था० ६ ठा० । १४४ ॥ इति गृहेः घरादेशः । मगधदेशप्रधाननगरे, प्रा० । रहस्सट्ठाण-रहस्यस्थान--न० । गुह्यापवरकमन्त्रगृहादी, दश० राअला—देशी-प्रियङ्गवे , दे० ना० ७ वर्ग १ गाथा । ५०२ उ०।
राइ-राजि-स्त्री० । अवल्याम् , पतो, तं० । “ओली मालारहस्सदसण-रहस्यपण--न । मृषावादस्य द्वितीयातिचारे, | राई रिछोली प्रावली पंती" पाइ० ना० ६२ गाथा । औ० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org