________________
मंडिय
अभिधानराजेन्द्रः। घेतुं उपट्टिया, सो य तम्मि चेव सयणीय ठियनिसनो लदेवो उद्वितो, पगम्मि ईसरघरे खस स्वयं, सुई बजाय भणह-त्थ चेव सयणीए ठियं अभंगेहि , ताओ भांति- | णोणेऊण मूलदेवस्ल उवार चडाविउ पट्टिया नयरवाहिरियं, विणासिज्जह सयणीयं, सो भणइ-श्रहं एत्तो उक्किटुतरं दा- जातो सूलदेवो पुरतो, चोरो असिणा कहिपण पिट्टनो एह, हामो, मया एवं सुविणो दिट्ठो, सयणीय ऽभंगणउव्वलण- संपत्ता भूमिघरं, चोरो तं दव्वं णिहिणि उमारो, भणिया रहाणादि कायब्वं, ताहिं तधा कयं, ताहे रहाणगोझो भूः। अणेण भगिणी-एयस्स पाहुण्यस्स पायसोयं देहि, ताए कूवलदेवो अयलेन बालेसु गहाय कहितो, संलत्तो यऽणेण-वञ्च तडसन्निविटे आसणे संणिवेसितो,ताए पायसोयलक्खेण पा. मुक्कोऽसि, इयरहा ते अज्ञ श्रहं जीवियस्स बिवसामि, जदि श्रो गहिरो वे हामि त्ति,जाव अतीव सुकुमाय पाया तामया जारिसो होजाहि ता एवं मुच्चेज्जाहि (त्ति) अयलाऽ-! ए नायं-जहेस कोई भूपपुव्वरजो विहलियगो, तीए अतुर्कमिहितो तो मूलदेवो अवमाणितो लज्जाए निम्गो उजे. पा जाया,तो ताए फायतले सत्रितो एस्तति,मा मारिजि. णीए, पत्थयणविरहितो वेत्रायडं जतो पत्थितो, एगो से हिसि त्ति,ततोपच्छा सो पलातो,ताए बोलोकतो-गटोणटो पुरिसो मिलितो, मूलदेवेण पुच्छितो-कहिं जाति ? , तेण त्ति,सो असि कविण मग्गतो लग्गो,मूलदेवो रायपहेअरभएणति-विराणायतडम्मि, मूलदेवेण भरणति-दोऽवि समं सन्निकिट्ठ णाऊण चच्चरसिवंतरितोठितो चोरोतं सिपलिंग वचामो ति, तेण संलत्तं-एवं भवउत्ति,दोऽवि पट्टिया, अंत. एस पुरिसोत्ति काउं कंकग्गेण असिणा दुहा काऊण पडिनिराय अडवी, तस्स पुरिसस्स संबलं अत्थि, मूलदेवो विचिं. यत्तो, गतो भूमिधरं , तत्थ बसिऊल पहायाए रक्सीप त वेर-एसो मम संबलेण संविभागं करेहि ति, इरिह सुते प- श्रो निग्गंतुण गतो वीहि, अंतरावणे तुरणागतं करोत, रारेताए आसाए वच्चति, ण से किंचि देह, तहयदिवसे छि- यणा पुरिसहि सहावितो, तेण चिंतियं-जहा सो पुरिसोर एणा अडवी, मूलदेवेण पुच्छितो-अस्थि एत्थ अभासे गा- नमारितो, अवस्संच सो एस राया भविस्सह त्ति, तेहि मो?, तेण भएणति-एस णादरे पंथस्स गामो, मूलदेवेण पुरिसेहिं प्राणितो, रायणा अब्भुटाणेण पूइतो, पासणे भणितो तुम कत्थ वससि ?, तेण भएणति-अमुगत्थ गामे, णिवेसावितो , स बहुं च पिवं आभासिउं सलसो-मम
णितो-तो खाइ अहं एयं गामं वश्वामि, तेण से | भगिणीं देहि त्ति, तेण दिना, विवाहिया, रायणा भोगा य पंथो उवदिट्ठो, गओ तं गाम मूलदेवो,तत्थऽण भिवं हिं- से संपदत्ता, कइसु विदिणेसु गएसु राया मंडिओ भडतेण कुम्मासा लद्धा,पवरणो य कालो वकृति, सो य गामा- णिो -दब्वेण कजं ति, तेरप सुप्रहुं दध्वजाय दिरण, रा. तो निग्गच्छह, साहू य मासखमणपारणपण भिक्खानिमित्तं यणा संपूइतो, अएणया पुणो मग्गिलो, पुणोऽवि दिरणं, त. पविसति, तेण य संवेगमावराणेणं पराए भत्तीए ते हैं कुम्मा स्स य चोरस्त अतीव सकारसम्माणं पउंजति, एपण पसेहिं सो साधू पडिलामितो, भणियं चणेणं-'धन्नाणं खुन- गारेण सर्व दवं दवावितो, भगिणी से पुञ्छति, ताए भएण. राणं,कोम्मासा हुंति साहुपारणए ।' देवयाए अहाससिहिया. ति--इत्तियं वित्तं, ता पुवायेइयलक्खाणुसारेण सव्वं ए भएणति-पुत ! पतीए गाहाए पछद्धे जं मग्गसि तं देमि, दवावेऊणं मंडितो खुलाए आरोवितो।" उत्तपाई०४०। 'गणियं च देवदत्तं, दतिसहस्सं च रज्जं च ॥१॥'देक्या- वाराणसीनगर्यो तिन्दुकवनस्थे स्वनामख्याते यच्छे, उत्त एभरणति-चिरेण मविस्लति त्ति,ततो गतो मूलदेवो बे- १२ अ० । (तत्कथा ' हरिकेसीबल' शब्दे वक्ष्यते ) बायड, तत्थ खत्तं खणतो गहितो,वज्झाए नीणिज्जइ, तत्थ स्वनामख्याते महावीरस्य षष्ठे गणधरे च । कल्प० २ पुण अपत्तो राया मो,आसो अहियासिओ,मूलदेवसगास- अधि० - क्षण । स० । “मगहाजणवए मोरियसरिणवेसे मागतो,पट्टिदायणं रज्जे अहिसित्तो राया जानो,सो पुरिसो मंडिय-मोरिया दो भायरो।" श्रा० चू०१ श्रः। विशे० । सहाविओ,सो अणेण भणितो-तुझ तणियाए श्रासाते प्राग- अथ षष्ठगमधरवक्तव्यतां विभणिपुराहतोह,इहरहा अहं अंतरालेचेव विवज्जतो,तेण तुझएसम
ते पब्बइए सोउं, मंडिॉ आगच्छई जिणसयासं । या गामो दत्तो,मा यमम सगासं एज्जसुत्ति,पच्छा उज्जेणीएगरणा सद्धि पीति संजोएति, दाणमाणसंपूतियंच काउंदेव
बच्चामि ण वंदामी, बंदित्ता पज्जुयासामि ॥१८०२॥ वतंत्रणेण ममिगतो,तेण पच्चुवगारसंधिएण दिण्णा, मूलदेवे- व्याख्या पूर्ववत् , नवरं मण्डिको नाम षष्ठो विजोपाध्यायः ण अंतेउरे छूढा, ताए समं भोगे जति । अन्नया यलो पोयव- श्रीमजिनसकाशमागच्छतीति ॥ १८०२।। हणेण तत्थाऽऽगतो, सुक्के विज्जते मंडे जाति पाए दब्बामणा
ततः किमित्याहणि ठाणाणि ताणि जाणमाणेण मूलदेवेण सो गिराहावितो, तुमे दव्वं यूमियं ति पुरिसेहि बद्धिऊण रायसयासमवणीतो,
आभट्ठो य जिणेणं, जाइ-जरामरणविप्पमुक्केर्ण । मूलदेवेण भएलति-तुम मम जाणसि ?। सो भपति-तुमं नामेण य गोत्तेण य,सव्वएणू सव्वदरिसीणं ॥१८०३॥ राया, को तुम न जाणद ?, तेण भएणइ-अहं मूलदेवो, सक्का
आभट्ठो य' इत्यादि, व्याख्या पूर्ववत् ॥ १८०३ ॥ इति रिउ विसज्जितो, एवं मूलदेवो राया जातो । ताहे सो अणं
नामगोत्राभ्यामाभाष्य पृष्टः भगवान् महावीरो बन्धमोक्षी पगराऽऽरक्खियं ठवेति, सोऽवि नसको चोरंगिव्हिडं, ताहे
व्यवस्थाप्य बन्धमोक्षयोर्भावाभावसंशयं मण्डिकस्य निरामूलदेवो सय पीलपडं पाउणिऊण तिं णिग्गतो, मूलदेवो
कृतवान् । विशे। एज्जतो पगाए समाए णिब्बिरणो अच्छति, जाव सो मडि. पचोरो आगंतूण भणति-को इत्थ अच्छति !, मूलदेवेण भ
तदेवं भगवता छिन्नस्तस्य संशयस्ततः किमित्याहपियं-अहं कप्पडितो, तेण मरणा-पहि मासं करेमि, मू
च्छिमम्मि संसयम्मी, जिणेण जरमरणविप्पमुक्केण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org