________________
( २० ) अभिधान राजेन्द्रः ।
मंडल संकमण
,
?
अमितुमचे द्वितीयमण्डलसत्काोरात्रमध्यात् पति, ततो द्वितीये मण्डले परिभ्रमन् पर्यन्ते तावन्तं कालं न परिभ्रमेत्, तद्गताहोरात्रस्य परिपूर्णभूतत्वात् एवमपि को दोष इत्याह-पुरतो द्वितीयमण्डलपर्यन्ते गच्छन् मण्डलकालं परिभवति यावता कालेन मण्डलं परिपूर्ण परिभ्रम्यते, त स्य हानिरुपजायते तथा च सति सकलजगद्विदितप्रति नियतदिवसरात्रिपरिमाणव्याघातप्रसङ्गः । [ तेसि गमयं दोसे सि] तेषामयं दोषः ( तत्थ इत्यादि ) तत्र ये ते चादिन एचमाडु मण्डलान्मण्डलं संक्रामन् सूर्योऽधिकृतमण्डलं ककले निर्देष्टयति मुञ्चति तेषामयं विशेषो गुणतमेचा SSE - ( जेणेत्यादि) येन यायता कालेनापान्तरा लेन मण्डलान्मण्डलं संक्रामन् सूर्यः ककलमधिकृतं मण्डलं निर्देष्टयति तावतां पुरतोऽपि द्वितीयमरालपर्यन्ते ऽपि गच्छति । इयमत्र भावना - अधिकृतं मण्डलं किल कर्णकलं निम्बैष्ठित मतोऽपान्तरालगमन कालोऽधिकृतमण्डलखत्क प पाहोरात्रे ऽन्तर्भूतरतथा च सति द्वितीये मण्डले संकान्तः सन् तनतकालस्य मनागप्यहीनत्वात् यावता कालेनाऽपान्तरालं गम्यते तावता कालेन पुरतो गच्छति, ततः किमित्याह पुरतो गच्छन मण्डलकाले न परिभवति यायता कालेन प्रसिद्धेन तत् मण्डलं परिसमाप्यते तावता कालेन तन्मण्डलं परिपूर्ण समापयति न पुनर्मनागपि मण्डलका लपरिहाणिस्ततो न कश्चित्सकलजगत्प्रसिद्धप्रतिनियतदिबसरात्रिपरिमा एप तेषामेवादिन विशेषो गुणः, तत इदमेव मतं समीचीनं नेतरदित्यावेदयनाह - (तत्थेत्यादि) तत्र ये ते वादिन पत्रमाहु:- मण्डलान्मरडले संक्रामन् सूध मण्डलं ककले निर्देशयति एतेन नयेनाभिप्रायेणामस्मन्मते ऽपि मण्डलान्मण्डलान्तरसं क्रमणं शातव्यं, न चैवम् इतरेण नयेन, तत्र दोषस्योक्तत्वात् । चं० प्र० २ पाहु० २ पाहु० पाहु० । सू० प्र० । मंडलसंडिड - मण्डलसंस्थिति मि० मगड वसंस्थाने, सू०प्र० ।
2
ता कहं ते मंडलसंठिती श्राहिता ति वदेआ ! तत्थ खलु इमातो अनुपडिवतीओ पनाओ, तत्थेगे एवमाहंसु ता सव्वा वि मंडलवता समचउरंससंठाणसंठिता पत्ता, एगे एवमाहं १, एगे पुण एवमाहंसु - ता सच्चा वि गं मंडलवता विसमचउरंससंठाणसंठिता पम्मत्ता, एगे एवमाहंसु २, एगे पुण एवमाहंसु - सव्वा विणं मंडलवया समचउकोणसंठिता पत्ता, एगे एवमाहंसु ३, एगे पुण एवमाहंसु - सव्वाऽवि मंडलवता विसमचउक्कोणसंठिया पत्ता, एगे एवमाहं ४, एगे पुरा एवमाहंसु-ता सव्वा त्रिमंडलवता समचक्कवालसंठिया पण्णत्ता, एगे एवमाहंसु ५, एगे पुल एवामासु वा सच्या वि मंडलवता बिसमचक्कवालसंठिया पम्मत्ता, एगे एवमाहंसु ६, एगे पुरा एवमाहंसु-ता सव्वा वि मंडलवता चक्कऽद्धबालसंठिया पाचा, एगे एवमाहं ७, एगे पुरा एवमाहंसु ता सम्या वि मंडलवतानागारसंठिया पाएगे एवमाहंसु ८
Jain Education International
मंडलअणुजीवंत तत्थ जे ते एवमाहंसु ता सव्वा वि मंडलवता छत्ताकारसंठिता पत्ता, एतेणं एवं गायव्वं णो चेव गं इतरेहिं, पाहुडगाहाओ भाणियव्वाओ। (सूत्र -१६ )
.
( ता कहं ते मंडलसंठिई इत्यादि ) 'ता' इति पूर्ववत् कथं भगवन् ! 'ते' त्वया मण्डलसंस्थितिराख्याता इति भगवान वदेत् एवं भगवता गौतमेन प्रश्ने कृते सत्येतद्विषयपरतीर्थकमतिपत्तीनां मिथ्याभावोपदर्शनार्थ प्रथमतस्ता एवोपदर्शयति - तर तु इत्यादि) तत्र तस्यां मण्डलसेथिती विषये खल्विमा वक्ष्यमाणस्वरूपा अष्टौ प्रतिपत्तयः प्रशप्ताः तद्यथातत्र तेषामानां परतीधिकानां मध्ये एके प्रथमे तीर्थान्तरीया एवमाहः, 'ता' इति तेषामेव तीर्थान्त tयाणामने कक्कय्यतोपक्रमे क्रमोपदर्शनार्थः, (सव्वा वि मंडलवति ) मण्डलं मण्डलपरिभ्रमणमेवामस्तीति एडलवन्ति चन्द्राऽऽदिविमानानि तद्भावो मण्डलबत्ता, तत्रामेदोपचारात् यानि चन्द्राऽऽपिविमानानि तापव मण्डलबत्ता इत्युच्यन्ते तथा चाऽऽह -सर्वा श्रपि समस्वा मण्डलवता मरालपरिभ्रमणपति चन्द्रादिविमानानि. समचतुरख संस्थानसंस्थिताः प्रशखाः । अपोपसंहारः-(मासु) एवं सर्वाण्युपसंहारवाक्यानि भावनीया
--
॥ एकेनामा सर्या अपि मत्ताबि श्रमचतुरस्र संस्थान संस्थिताः प्रज्ञप्ताः ॥ २ ॥ तृतीया एवमाहुः सर्वा अपि मण्डलयत्ताः समचतुष्कोणसंस्थिताः प्र शप्ताः ॥ ३॥ चतुर्थी आहुः सर्वा अपि मण्डलबत्ता विषमचतुःकोण संस्थिताः प्रशप्ताः ॥ ४॥ पञ्चमा आहुः सर्वा अपि मण्डलवत्ताः समचक्रवालसंस्थिताः प्रज्ञताः ॥ ५ ॥ षष्ठा आहुःसर्वा अपि मण्डलयत्ता विषमचक्रवालसंस्थिताः प्रशप्ताः॥६॥ रुममा दुःसर्वा अपि मण्डलपचाचकाचक्रवालसंस्थिताः प्राप्ताः ॥ ७ ॥ श्रष्टमाः पुनराहुः सर्वा अपि म एडलाकारसंस्थिताः प्रशप्ताः-उत्तानीकृतत्राऽऽकार संस्थिताः||5|| एवमष्टावपि परप्रतिपत्तीरुपदर्श्य संप्रति स्वमतमुपदिदर्शयिषुराह - ( तत्थ इत्यादि ) तत्र तेपामानां नीचन्तरीयामध्ये सर्वाि मण्डलचत्ताश्छत्रा SSकारसंस्थिताः प्रशप्ता इति एतेन नयेन, नयो नाम प्रतिनियतैकयवंशविषयोऽभिप्रायविशेषो यदाहुः समन्तभद्राऽऽदयो नयोतुरभिप्रायः' इति तत एतेन नयेन - एतेनाभिप्रायविशेषेण सर्वमपि चन्द्राऽऽदिविमानज्ञानं ज्ञातव्यं सर्वेषामप्युत्तानीकृतकपित्थार्द्धसंस्थानसंस्थितत्वा
"
"
नेतनयैः तथावस्तुतत्त्वाभावात् (पाहुडगाओ भाविययाओ ति) अत्रापि अधिकृतप्राभृतप्राभृता धप्रतिपादिकाः काथन गाथा वर्त्तन्ते ततो यथासंप्रदाय भणितव्या इति । सू० प्र० १ पाहु० ७ पाहु० पाहु० । मंडल (म्) - मण्डलिन् पुं० मण्डलं फुडलनमस्त्यस्य इति । सर्पे, विडाले, वटवृक्षे च । वाच० । श्रहीनाम न्तर्गते मुकुलिसपैभेदे, प्रज्ञा० १ पद । कौत्स गोत्रान्तर्गते गोत्रभेदे, स्था० ७ ठा० । मंडलिअगुवजीवंत - मण्डल्यनुपक्षीयत् पुं० [कारतो मण्ड ल्पमोहन साधी, पं००२ द्वार
।
For Private & Personal Use Only
www.jainelibrary.org