________________
मेहकुमार श्रभिधानराजेन्द्रः।
मेहकुमार 'बहुधणबहुजायरूवरयए ' बहुधनं-गणिमादिकं बहुनी देन भेदो दृश्यः, दशमुद्रिकानन्तकं-हस्ताङ्गलिसंदच जातरूपरजते यस्य स तथा, ' आयोगपयोगसंपउत्ते, न्धि मुद्रिकादशकम् 'सुमणदाम' ति पुष्पमालां पिनश्रायोगस्य-अर्थलाभस्य प्रयोगा--उपायाः सप्रयुक्ता- तः-परिधत्तः दर्दरः चीवरावनद्धकुण्डिकादिभाजनमुणं व्यापारिता येन स तथा 'विच्छडियपउरभत्तपाणे ' विच्छ- तेन गालितास्तत्र पक्का वा ये 'मलय' त्ति मलयोद्भवं दिते-त्यक्ने बहुजनभोजनदानेनावशिष्टोच्छिष्टसंभवात् संजा
श्रीखण्ड तत्संबन्धिनः सुगन्धयो गन्धास्ान् पिनह्यतः, तविच्छ वा नानाविधभक्निके भक्तपाने यस्य स तथा 'ब- हारादिस्वरूपं प्राग्वत् , ग्रन्थिम-यद अध्यते सूत्रादिना वेहुदासीदासगोमहिसगवेलगप्पभूए ' बहुदासीदासश्चासौ
ष्टिमं-यद् प्रथितं सद्वेष्ट्यते यथा पुष्पलम्बूसकः गेन्दुक - गोमहिषगवेलगभूतश्चेति समासः, गवेलका-उरभ्राः, प.
त्यर्थः , पूरिमं-येन वंशशलाकामयपजरकादि कूर्चादि वा डिपुराणजंतकोसकोटागाराउहागारे' यन्त्राणि-पाषाण
पूर्यते सांयोगिकं-यत्परस्परतो नालसंघातनेन संघात्यते क्षेपयन्त्रादीनि कोशो-भाण्डागारं कोष्टागारं-धान्यगृहम् श्रा
अलंकृत कृतालङ्कारं, विभूषितं जातविभूषम् । 'सद्दावेह
जाव सदाविति''एगा वरतरुणी 'त्यादि शृङ्गारस्यागायुधागारं-प्रहरणशाला, ' बलवं दुबलपञ्चमित्ते' प्रत्यामचाः-प्रतिवेशिका', ' श्रोहयकंटयं निहयकंटयं गलियक
रमिव शृङ्गारागारम् , अथवा-शृङ्गारप्रधान श्राकारो यस्या टयं उद्भियकंटयं अकंटयं' कण्टकाः-प्रतिस्पर्द्धिनो गोत्रजाः
श्चारुश्च वेषो यस्याः सा तथा, सङ्गतेषु गतादिषु निपुणा उपहता विनाशनेन निहताः समृझ्यपहारेण गलिताः मा
युक्तेषूपचारेषु कुशला च या सा तथा, तत्र विलासो नेत्रविनभङ्गेन उद्धृता देशनिर्वासनेन अत एवाकण्टकमिति, एवम्
कारो,यदाह-"हावो मुखविकारः म्या-द्रावश्चित्तसमुद्भवः। 'उवहयसत्त' मित्यादि , नवरं शत्रवो गोत्रजा इति ,
विलासो नेत्रजो शेयो, विभ्रमो भूसमुद्भवः ॥ १ ॥ 'ववगयदुभिक्खमारिभयविप्पमुक्कं खमं सिवं सुभिक्खं प
संलापो मिथो भाषा, उल्लपः काकुवर्णनम् ।" आह चसडिंबडमरं' अन्वयव्यतिरेकाभिधानस्य शिष्टसंमतत्वा- " अनुलापो मुहुर्भाषा, प्रलापोऽनर्थकं वचः। काका चत् न पुनरुक्ततादोषोऽत्र' रजं पसाहेमाणे विहरइ 'त्ति । र्णनमुल्लापः, संलापो भाषणं मिथः ॥१॥” इति । 'श्रा'जाया ' इति हे जात ! पुत्र ! 'किं दलयामो' त्ति भ
मेलग' त्ति आपीड:-शेखरः स च स्तनः प्रस्तावाच्चूचुवतोऽनभिमतं कि विघटयामो विनाशयाम इत्यर्थः, अ
कस्तत्प्रधानौ आमेलको वा परस्परमीषत् संबद्धौ यमलौ-स थवा-भवतोऽभिमतेभ्यः किं दद्मः, तथा भवते एव किं
मणिस्थितौ युगलौ-युगलरूपौ द्वावित्यर्थः, वर्तितौ-वृत्तौ प्रयच्छामः ?, 'किं वा ते हियइच्छियसामत्थे 'त्ति को वा
अभ्युन्नतौ-उच्चौ पीनौ-स्थूलौ रतिदौ-सुखप्रदौ सस्थितौ वि तव हृदयवाञ्छितो मन्त्र इति · कुत्तियाघणाउ' त्ति देव
शिटसंस्थानवन्तौ पयोधरौ-स्तनौ यस्याः सा तथा, हिम ताधिष्ठितत्वेन स्वर्गमर्त्यपाताललक्षणभूत्रितयसंभविवस्तु
च रजतं च कुन्दश्चेन्दुश्चेति द्वन्द्वः पषामिव प्रकाशो यस्थ त. संपादक श्रापणो--हट्टः कुत्रिकापणः तस्मात् श्रानीतं का- तथा संकोरण्टानि कोरण्टकपुष्पगुच्छयुक्तानि माल्यदामाश्यपकं च-नापितं शब्दितुम्-श्राकारितुमिच्छामीति वर्तते, नि-पुष्पमाला यत्र तत्तथा, धवलमातपत्र-छत्रं, नानामणिश्रीगृहात्-भाण्डागारात् 'निक्के' त्ति सर्वथा विगतमलान् कनकरत्नानां महार्हस्य महाघस्य तपनीयस्य च सत्कावु'पोत्तियाइ' त्ति वन्त्रेण · महरिहे ' त्यादि, ' महरि
ज्ज्वलो विचित्रौ दण्डी ययोस्ते तथा, अप कनक-तपनीययोः हेणं' ति महतां योग्येन महापूज्येन वा हंसस्येव लक्षण,
को विशेषः ?, उच्यते-कनकं पीतं, तपलीयं रनम्, इति । स्वरूपं शुक्लता हंसा वा लक्षण-चिह्न यस्य स तथा तेन!
'चिल्लियात्रो' त्ति दीप्यमाने लीने इत्यके सूक्ष्मवरदीर्घवाशाटको-वस्त्रमात्रं स च पृथुलः पटोऽभिधीयत इति प-1 ले शंखकुन्ददकरजसाम् अमृतस्य मथितस्य सतो यः फेनटशाटकस्तेन — सिंदुवारे ' त्ति वृक्षविशेषो निर्गुण्डीति पुजस्तस्य च सन्निकाशे सदृशे येते तथा, चामरे चन्द्रप्रकेचित् तत्कुसुमानि सिन्दुवाराणि तानि च शुक्लानि । भवज्रवैडूर्यविमलदराडे, इह चन्द्रप्रभः चन्द्रकान्तमणिः, ता'एस णं' ति एतत् दर्शनमिति योगः णमित्यलंकारे, अ
लवृन्त-व्यजनविशेषः मत्तगजमहामुखस्य आकृत्या आकाभ्युदयषु-राज्यलाभादिषु उत्सवेयु-प्रियसमागमादिमहेषु प्र. रेण समानः-सदृशो यः स तथा तं भृङ्गारम् 'एगे' त्यादि, सवेसु-पुत्रजन्मसु-तिथिपु-मदनत्रयोदशीप्रभृतिषु-क्षणषु-द- एक:-असदृशः श्राभरणलक्षणो गृहीतो निर्योगः-परिकरो न्द्रमहादिषु यज्ञेषु-नागादिपूजासु पर्वणीषु च-कार्तिक्यादि- यैस्ते तथा तेषां कौटुम्बिकवरतरुणानां सहस्रमिति । 'तए षु अपश्चिमम्-अकारस्यामङ्गलपरिहारार्थत्वात् पश्चिमं द- णं ते कोढुंबियवरतरुणपुरिसा सद्दाविय ' त्ति शब्दिताः 'सशन भविष्यति , एतत्केशदर्शनमपनीतकेशावस्थस्य मेघ- माण' त्ति सन्तः, 'अटुट्ठमंगलय 'त्ति अष्टावष्टाविति वीकुमारस्य यद्दर्शनं सर्वदर्शनपाश्चात्यं तद्भविष्यतीति भावः, प्सायां द्विवचनं मङ्गलकानि-माङ्गल्यवस्तूनि, अन्ये त्याहु:अथवा-न पश्चिममपश्चिम-पौनःपुन्येन मेघकुमारस्य दर्शन
असंख्यानि अष्टमङ्गलसंज्ञानि वस्तूनीति 'तप्पढमयाए' मेतदर्शनेन भविष्यतीत्यर्थः । 'उत्तरावकमणति उत्तरस्यां दि
सि तेषां विवक्षितानां मध्ये प्रथमता तत्प्रथमता तया 'चश्यपक्रमणम्-अवतरणं यस्मात्तदुत्तरापक्रमणम् उत्तराभिमुखं
द्धमाणयं ' ति शरावं, पुरुषारूढः पुरुष इत्यन्ये, स्वस्तिकपराज्याभिषेककाले पूर्वाभिमुखं तदासीदिति, दोश्चं पि' द्विरपि। चकमित्यन्ये, प्रासादविशेष इत्यन्ये 'दप्पण' त्ति श्रादशः, इह 'त पि' त्रिरपि ' श्वेतपीतैः' रजतसौवर्णः 'पायपलब'! यावत्करणादिदं दृश्यम्-" तयाऽणंतरं च ण पुण्णकलसभिति पादौ यावद् यः प्रलम्बते अलङ्कारविशेषः स पादप्र
गारा दिव्वा य छत्तपडागा सचामरा सणरदयालोइयदलम्बः, ' तुडियाई' ति बाहरक्षकाः, केयरादयोयति रिसणिज्जा वाउट्टयविजयवजयती य ऊसिया गगणतलनाम कोश बाह्वाभरणतया न विशेषः तथाऽपीहाकारभे- १-कोरेण्ट शब्दोऽपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org