________________
( ३९२) मेहकुमार अभिधानराजेन्द्रः।
मेहकुमार विशेषितः, सरसकुमेन, नीरसं हि विवक्षितवर्णोपेतं न तानि तथा तेषूपवनश्वित्यन्वयः, तथा अवनतहणमण्डिभवतीति सरसमुक्त, तथा उरभ्रः ऊरणः शश:-शशकस्त- तानि यानि तानि तथा तेषु, दर्दुराणां प्रकृष्ट जल्पितं येषुयो रुधिरेण-रलेन इन्द्रगोपको-वर्षासु कीटकविशेषस्तेन च | तानि तथा तेषु , संपिण्डिता-मिलिताः दृप्ता-दर्पिताः समा प्रभा येषां ते तथा तेषु रक्तवित्यर्थः, सथा बर्हिणो- भ्रमराणां मधुकरीणां च 'पहकर 'त्ति निकरा येषु तानि मयूराः नीलं-रत्नाविशेषः गुलिका-वर्णकद्रव्यं शुकचाषयोः तथा , 'परिलिन्त 'त्ति परिलीयमानाः संश्लिष्यन्तो मत्ताः पशिविशेषयोः पिच्छ-पचं दृङ्गः-कीटविशेषस्तस्य पत्रं-पतः षट्पदाः कुसुमासवलोला:-मकरन्दलम्पटाः मधुरं-कलं सासको-बीयकनामा वृक्षविशेषः, अथवा-साम सि' पाठः गुअन्तः-शब्दायमानाः देशभागेषु येषां तानि तथा ततः रात्र श्यामा-प्रियङ्कः नीलोत्पलनिकरः-प्रतीतः नवशिरीष- कर्मधारयः ततस्तेषु उपवनेषु , तथा परिश्यामिताः-कृ. कुसुमानि च नवशाल-प्रत्वग्रहरितम् एतत्समप्रभेषु नीलप्र- पणीकृताः सान्द्रमेघाच्छादनात् , पाठान्तरेण-परिभ्रामिताः मेषु नीलवर्णेवित्यर्थः, तथा जात्य-प्रधानं यदञ्जन-सौवीरकं
कृतप्रभाभ्रंशा चन्द्रसूरग्रहाणां यस्मिन् प्रनष्टा च नक्षत्रभूमभेद:-भृङ्गाभिधानः कीटविशेषः विदलिलाङ्गारो वा
तारकप्रभा यास्मस्तत्तथा तस्मिन्नम्बरतले इति योगः, रिटकं-रत्नविशेषः, भ्रमरावली-प्रतीता। गवलगुलिका
इन्द्रायुधलक्षणो बद्ध इच बद्धः चिह्नपट्टो-ध्वजपटो यस्मिमहिषशृङ्गगोलिका कजलं-मषी तत्समप्रभेषु कृष्णेष्वित्यर्थः
स्तसथा तत्राम्बरसले-गगने उद्दीनबलाकापक्किशोरमानस्फुरद्विखुरकाश्च सर्जिताश्च ये तेषु, तथा वातवशेन विपुले
मेधवृन्देऽम्बरतले इति योगः , तथा कारण्डकादीनां पक्षि
णां मानससरोगमनादि प्रत्यौत्सुक्यकरे संप्राप्ने-उफ्नलक्षणगगने चपल यथा भवत्येवं परिसकिरेसु' त्ति परिष्वषिकतु शीलं थेषां ते तथा तेषु, तथा निर्मलवरवारिधाराभिः प्र
योगेन समागते प्रावृषि काले, किंभूता? 'अम्मयाश्रो?'. गलितः-क्षरितः प्रचण्डमारुतसमाहतः सन ‘समोत्थरंत'
त्याह-' राहायाश्री' इत्यादि, किं ते इति किमपरमित्यर्थः त्ति सम्बस्तारणश्व-मदीपीठमात्रामन् उपर्युपरि च सातत्यन
वरी पादप्राप्तनूपुरी मणिमेखला रत्नकाची हारश्च यासां त्वरितश्च-शीघ्रो यो वर्षो-जलसमूहः स तथा तं
तास्तथा रचितानि-न्यस्तानि उचितानि-योग्यानि कटकाप्रवृशेषु-लर्षितुमारग्धेषु मेष्विति प्रक्रमः , धाराणां पह
नि प्रतीतानि खुडुकानि च-अङ्गुलीयकानि यासां तास्तथा
विचित्रवरवलयः स्तम्भिताविव स्तम्भिती भुजौ यास ताकरो' सि निरस्तस्य निपातः-पतनं तेन निर्वापितं-शीत. लीकृतं यत्तसथा तस्मिन , निर्वापितशब्दाश सप्तम्येकवचन
स्तथा ततः पदत्रयस्य कर्मधारयः । तथा " कुडलोज्जाति
तानना बरपायपत्तनउरमाणमहलाहाररइयउचियकडगरलोपो दृश्यः, कस्मिन्नित्याह-मेदिनीतले भूतले , तथा ह
इयएगावलिकंठमुग्यतिसरयवरवलयहमसुलकुंडलुज्जातिरितकाना-हस्वतृणानां यो गणः स एव कञ्चुको यत्राच्छा--
गागणाा " ति पाठान्तरं तत्र वरपादप्राननूपुरमणिमेखदकत्यात् तत्तथा तत्र , ' पल्लविय' ति इह सप्तमीबहुवचन
लाहारास्तथा रचितान्युचितानि कटकानि च खुद्दकानि च लोपा दृश्यः , लतः पल्लवितेषु पादयगणषु तथा वल्लीविता
एकावली च-विचित्रमाणिकृता एकसरिका कण्ठमुरजश्चमेषु प्रसृतेषु-जातप्रसंरश्वित्यर्थः , तथोन्नतषु भूप्रदेशप्वि
श्रामणविशेषः त्रिसरक च वरवलयानि च हमसूत्रकं चति गभ्यते सौभाग्यमुपगतेषु अनवस्थित जलत्वेनाकर्दमत्वात्
संकलक यासांतास्तधा,तथा कुण्डलोद्योनिमाननास्ततो बपाठान्तरे नगेनु पर्वतेषु मंदेषु वा-इदेषु तथा वैभाराभि
रपादप्राप्सनू पुरादीनां कर्मधारयः रत्नविभूषिताङ्ग्यः नासाधानस्य लिये प्रपाततटा:-भृगुतटाः कटकाश्व-पर्वतक
निःश्वासवातेनोह्यते यल्लघुत्वात्तत्तथा चतुहरं दृष्ट्याक्षेपकदेशास्सेभ्यो अभिमुशा:--प्रवृत्तास्ते तथा तेषु , केषु ?
त्वात् , अथवा-प्रच्छादनीयाङ्गदर्शनाचतुर्हरति धरति वा 'उज्मरेछु'सिनिज्मरेषु त्वरितप्रधावितेन यः 'पल्लोट्ट' त्ति
निवर्तयति यधुवत्यात्तत्तथा, वर्णस्पर्शसंयुक्तं वर्णस्पर्शातिप्रवृत्तः-उस्मस फेमस्तेन पाकुलं व्याप्तम्। 'सकलुसं 'ति
शायीत्यर्थः, हयलालाया-अश्वलालायाः सकाशात् 'पलव' सकालुण्यं जलं बहतीषु गिरिनदीषु सर्जार्जुननीपकुटजा
ति पलवचन मृत्यलधुत्वलक्षणनातिरेकः अतिरिक्तत्वं नां वृक्षविशेषाणां यानि कन्दलानि-प्ररोहाः शिलन्धाश्च
यस्य तत नथा, धवल च तत् कनकेन खचितं-मरिडतमछत्रकाणि तैः कलितानि यानि सानि तथा तेषु उपवनेषु, ।
न्तयोः-अञ्चलयाः कर्म वानलक्षण यस्य तत्तथा तच्चत तथा मेघरसितेन दृष्टतुष्टा--अतिकृयाश्वधिताश्च कृतचेष्टा
वाश्यम् , अाकाशस्फटिकस्य सदशी प्रा यस्य धवलत्वायेते तथा तेष , इदं च सप्तमीलोपात् , हर्षवशात् प्रमुग्लो तत्तथा, अंशुक-वस्त्रविशेषः प्रवर्गमहानुस्वारलापो दृश्यः मुत्कलीकृतः कराठो-गलो यस्मिन् स तथा स चाऽसी परिहिताः-निम्मिताः दुकलं च वस्त्रम अथवा-दुकुलो वृतकेकारवश्च तं मुश्चत्सु बर्हिणेषु मयूरेषु , तथा ऋतुबशन विशेषः तद्बल्कलाजातं दुकलं वस्त्रविशष एव तत् सुकुकालनिशेषबलेन यो मदस्तेन जनितं तरुणसहचरीभिः-यु- मालमुनरीयम-उपरिकायाच्छादनम् यासां तास्तथा, सर्व-- धतिमयूरीभिः सह प्रनृत्तं प्रनर्सनं येषां ते तथा तेषु, बर्हि-- नुकसुरभिकुसुमैः प्रवर्माल्य श्च-थितकुसुमैः मोभितं शिवित्यन्धयः , नवः सुरभिश्च यः शिलीन्ध्रकुटजकन्दलक- रो यासां सास्तधा, पाठान्तरे-'सर्व कसुरभिकुसुमैः सुरदम्बलक्षणानां पुष्पाणां गन्धस्तेन या प्राणिः---सृष्तिस्तां भु- चिता प्रलम्बमाना शोभमाना कान्ता विकसन्ती चित्रा
त्सु गन्मोत्कर्षतां विदधानेवित्यर्थः उपवनेषु-भवनास- माला यामां तास्तथा, एवमन्यान्यपि पदानि बहुवचनाअपनेषु , तथा परभूतानां कोकिलानां यत-रवी रिभितं- तानि संरकरणीयामि-इह धर्णके बृहत्तरी वाचानाभेदः, स्वरघोलनाबसेन संकुलानि यान्युपवनानि तानि तथा तेषु- तथा चन्द्रप्रभवरवंडूर्यविमलदाहाः शकुन्ददकरजोऽमृ-- 'उद्दातं' ति शोभमाना रक्ता इन्द्रगोपका:-कीटविशेषाः | तमधितफनपुञ्जसन्निकाशाश्च ये चत्वारश्चामगः-चामराणि स्तोककानां चातकानां कारुण्यप्रधानं विलपितं च येषु तद्वालेवींजितमहं यासां तास्तथा, अयमेवार्थो वाचनान्गारे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org