________________
मूलगुणपडि. अभिधानराजेन्द्रः।
मूलगुणपंडि० निग्गच्छबाहिराती ठाणा अभिक्खं पडिसवंतो अप्पप्पणो
| वियणादिसमुत्थो वि यस उप्पती सत्थमएणस्सा२४२। ठाणातो चरिमं पावति । पंचेव य छीयादिसु-पणगं भवति।।
। एवमेव अवधारणे, दिट्टतोपसंहारपदसणत्थे वा । देहवाओ पत्थ बीसहि वाराहिं सपयं पावति । लहुय ति-जेसु लहु
त्ति-सरीरवातः, सो य छीयादिसु संखसिंगपूरणे वा, दतिमासं, तेसु दसहि वाराहिं सपयं पावति । लहुगा य अट्टेव
यादिपूरणेसु वा भवति । सो य बाहिरवायस्स होह। सत्थं तु यति-जेसु चउलहुअं, तेसु अट्टहिं वाराहिं सपदं भवति । एवं-वियणादिसमुत्थो, वि य त्ति-श्रादिशब्दः वियणगविविणेो पुच्छति-भगवं! तुम्भे भणत-जहा णिग्गच्छदा-| हाणतालयंटाइप्पदरिसणत्थो । स इति-स्वेन स्वेन विधारादित्राण अप्पप्पणो पच्छित्तं सट्टाणातो सपय पावति,तमहं नेनोत्पन्नः, अन्योन्यशस्त्रं विशेयमिति । अनेन कारणेन सट्ठाणमेव ण याणामि कहेह । तं गुरू भणति
प्रायश्चित्तं दीयत इति । साहच्छि म हत्थे, मत्ते पत्ते य चेलकम य ।
इमे य ायसंजमविराहणा दोसा भवंतिकरतलसाहा य लहू,सेसेसु य होंति चउलहुगा॥२३८॥ संपातिमादिघातो, आउवगाओ य फूम वीयंतो । जति छिड्डा तति मासा, जा तिमि चतुलहु तेण परं । वायंतस्स य बाहा, दंडियमादी बहिकरणं ॥ २४३ ॥ एवं ता करणंमि, पुवकया सेवणे चेव ।। २३६ ॥ वीयणादिणा वीयंतस्स मच्छियादिसंपादिमादिधातो भवसाहा साइली-वृक्षसाखेत्यर्थः । अच्छिफुमणे वि एतेसु ति, एसा संजमविराहणा । आउयधातो य फूम बीयतो तिसव्येसु मासलहू भवति, सेसेसु त्ति-जे ण भणिया तेसु चउ-| फूमंतस्स मुहं सूखति, वीयंतस्स य बाहा दुक्खति , एसो लहु । साहावयवेण चसद्दा साहाभंगेण वा पेहुणेण वा पेहु
उवधातो । सिंग, संखं वा, वंसं वा वायेति दंडिओ गिण्हेणहत्थेण वा वीयह त्ति वुत्तं भवति । सेसेसु होति लहुश्रा उ, ज्जा, उप्पब्वायति ति बुत्तं भवति । आदिसहातो रायवल्लभो एतं अतिप्पसत्तं लक्खणं पायरिश्रो पच्चद्धारं करेति । जह
वा खित्तादि ति सहसा संखपूरणे कोई साहू गिहत्थो वा छिड़ा गाहा-जह छिहाणि करेति तति मासलहुजाव तिषिण,
खित्तचित्तो भवेज । आदिसद्दातो हरिसिोदित्तचित्तो भवतिराणं परेणं चउलहु भवति । एवं ता अयुबछिट्टकरणे
ति । पमनो वा जक्खाइट्ठो हवेज । उम्मानो वा से समुप्पपच्छितं । पुवकयासेवणे चेव ति-पुव्वकते एकमि वा
जिज । बहिकरणं ति-पुणो पुणो संखं पूरयंतस्स बहिरतंभतपडिसेवणं करेइ-मासलहु । दोहिं दो मासलहु-तीहिं वति । चः समुच्चये ।गता वाउक्कायस्स दप्पिया पडिसवणा। तिरिण-मासलहू, तेण परं-चउलहू, भवति ।
इदाणिं वाउक्कायस्स कप्पिया पडिसेवणा भमतिकमढगमादी लहुगो, कासे य वियंभिएण पणगं तु ।
वितियपदे सेहादी,ऽद्धाण गिलाणाइक्कमे । एकेकपयादो पुण, पसजणा होतिभिक्णणतो ॥२४०॥ समा य उत्तिमढे अ-णधियासे य देस य ॥ २४४ ॥ कमद-साहुजणपसिद्धं, श्रादिशब्दातो कसभायणादी । ए
सेहाति ति दारंतेसु मासलहु, कासिथ खासियं वियंभियं भारत-चस- सव्वे वि पदे सेहो, करिजऽणाभोगतो असेहो वि । हाओ छित्तऊससिअनीससिएसु अविहीए पणगं । एकेकप- सत्थो वच्चति तुरियं, अत्थं व उवेति आदिच्चो ॥ २४५ ॥ यादि त्ति-आत्मात्मीयपदात् अभीक्ष्णत उवरुवरि पदं पस
णिग्गमणादी सव्वे पदा सेहो अयाणमाणो करेज्ज,आदिसज्जति, भवतीत्युक्तं भवति । सिस्साभिप्पायतो किमत्थं प.
हातो आभोगतो अणाभोगतो असेहो वि णिगच्छणादी पच्छित्तं दिज्जति।
दा करेज्ज । सेहादि त्ति दारं गतं । श्रद्धाण त्ति-श्रद्धाणं पएत्थ भएणति
डिवण्णा साहू सत्येण समाणं, सो य सत्थो तुरियं वधिवाससिसिरेसु वातो-बहिता सीतो गिहेसु य स उरहो।
उकामो अत्थं वा उवेति श्राइचो, उसिणं च भत्तं तं निविवरीओ पुण गिम्हे, दियराती सत्थममाम्मं ।। २४१॥ व्वावेउ वीयणादीहिं तुरियं भायव्वमिति । श्रद्धाणे ति गवास त्ति-चरिसाकालो, सिसिरो-शीतकालो, पतेसु , यं । गिलाणादिक्कमे-“पढमालियकरण" गाहा-गिलाणवेवाओ बहिया गिहाण सीतलो भवति । गिहेसु तु गृहाभ्य
यावच्चकरो पढमालियं करेति । तं च से उसिणं भत्तपान्तरेषु सोम्हो-सोमः । एवं तावत्कालद्वय । तब्विवरीतो पुण णं लद्धं जाव य तं सयमेव सीतीभवति ताव गिलागिम्हें ति-पुवाभिहितकालदुगाो विवरीतो गिम्हे- एस्स वेयावच्चवेलातिकमो भवति, अतो तं विधुवणादीहिं उष्णकाले, गृहाभ्यन्तरे सीतो वायुः, बहिया उष्ण इति ।। तुरियं णिवावेऊण भोत्तूण य गिलाणस्स य भत्तमाणदियराइ ति-वाससिसिरगिम्हेसु पयं वाउलक्खणं दिवसओ यति भोसह वा । गिलाणे त्ति दारं गये । श्रोमे ति दारवि,रातीए वि। अहवा-दिवसो-वाऊ उण्हो भवति,रातीए पढमालियाकरणवला फिट्ट । एस पढमपादो श्रोमे वि सीयलो भवति । तत्थ-शस्त्रं, जं जस्स विणासकारणं तं | घडावेयव्वो। तस्स सत्थं भएणति । अन्योऽन्य शस्त्र-परस्परं शस्त्रमित्यर्थः,
दारगाहावाससिसिरगिहमंतरवाओ बहिवातस्स सत्थं, बहिवातो सूरत्थमेति वाऊ, ओमे विधुणाति फूमणेणं वा । विगिहवायरस सत्थं,एवं गिम्हे वि । एवं दिवा वातो सब- एतेहि कारणेहिं, सीतावण होति उभए वि ॥ २४६ ॥ रीवायरस, सव्वरीवाश्रो वि दियवायस्स। जहे तेसिं वायाणं
सूरत्थमेति-प्रामे त्ति-दुभिक्खं,तमि य दुभिक्खे अथवअरणाराणसत्थकारणत्तं दिटुं ।
णवेलाए उसिणं भत्तपाणं लद्धं, जति तं सयं सीती होएमेव देहवातो, वाहिरवातस्स होति सत्थं तु । यमाणं पडिच्छति जाव ताव य सूरस्थति, ण य सं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org