________________
मूलगुणपडि अभिधानराजेन्द्रः।
मूलगुणपडि. ठागासति सभयंमि व,विज्झायऽगणिम्मि पेहति ।२२२।
इदाणि इंधणे त्ति दारंपदीवजोतीणं अंतरे वंसकिडगादी दिस्सासति,तस्सासति अद्भाणादी अतिणि-द्दपेल्लिो गीतो सक्कियं सुयति । पोत्तादि चिलिमिणी दिजति, एवं काऊण पेहादी सव्वदारा सावयतयउस्सिकण, तेण भए होति थाणाश्रो ॥२२७।। करेंति । असति किडगचिलिमिणीणं यहि उवकरणं पेहेतु । श्रद्धाणादिपरिस्संतो अतिनिदापग्लिो-अतिनिद्राग्रस्तः बहिं सभए 'जं अंतं' अंतमिति जूगण अचोरहरणीयमित्यर्थः,
गीयस्थग्गहणं जहा अगीयत्था ण पस्संति तहा तं जयणाए तं बाहिं पडिलहिंति सारोवकरणं अच्छति तं विज्झाय अग
उसक्किउ सुति, स एव गीयत्थो सीहसावयादिभए जयणिमि पेहंति । अगासति त्ति-अह बहिं जंतुवकरणस्स चि.
णाए उम्मुगाणि ओसवति । चोरभए उसकोषसाणाणं ट्ठाउ नऽत्थि सति वा राए अंतुवकरणस्स वि भयं तो सव्वं
भयणा । कथं जति अतिकतिया तेणा तो उसकणं न कपजति । चिय अंतसारोवहिं विज्झायऽगणिमि पेहंति । पेहत्ति दारं गतं।
मा अग्गि दठ्ठमागमिस्संति । अह थिरा चोरा तो उस्सपमजणावासपोरिसिमणदारा चउरो वि एकगाहाए ब- किजति तं जलमाणिं अग्निं दद्दु जागरंति ति णामिखाणेति- -
हवंति । एसा भयणा अपुविधणपक्खवं पि करेज्जा । गिता ण मपज्जंति, मूगावासं तु वंदणगहीणं।
अद्धाणविवित्ता वा, पक्खड असती सयं तु जालेंति । पोरिसि बाहि मणण ब,सेहाण य देंति अणुसहि।।२२३॥
मूलादि व तावेउं, कब्जे छारेणमकमणा ॥ २२८॥ णिता जिग्गच्छंता,पविसंता या वसहि न पमज्जंति त्ति वुत्तं होइ । मूगावासं ति–वायाए अणुचरणं, बंदणगहीण-वंदनं
प्रद्धाणं-पहो, विवित्ता-मुसिया, अद्धाणविवित्ता पक्वतान ददतीत्यर्थः। सुत्तत्थपोरिसीनो बाहिं करेंति । मणेण व
परेण उज्जालिया,तस्स असती तत् स्वयमात्मनैव ज्वालयंति।
एतदुक्तं भवति-शीतार्ता इंधनं प्रक्षिपति । इंधणे ति दारंगयं । ति-सजोतिवसहीए रागदोसं न गच्छति, जे य सहा होज्जा
इदाणि णिव्यावणे ति दारं भरणति-पक्वएण वासयमताण व सेहाण देति अणुसद्धिं, सेहो-अगीतार्थः, चसद्दा
पजालिएण वा सूलाति तावेडं, आदिसहातो विसूतिका कते गीतत्याण य-अणुसटिउवदेसो।
कजे निष्ठितेत्यर्थः । पलीवणभया छारेणाकामति । णिव्याव'भूगावासं तु बंदणगहीणं' अस्य व्याख्या
णे त्ति दारं गयं । भावास बाहिं असती,ठितवंदणविगडणाथुतिहीणं ।
इदाणि संकमणे त्ति दारंसुत्तत्थ बाहि अंतो,चिलिमिलि काऊण व भणति।२२४।
सावयभय आणेति व, तो उवमणा बाहि णीणिंति । अणूणमतिरित्तं बाहिमावस्सगं करेंति, बहिट्ठाणासति ठियति,जो जत्थ ठितो सो तत्थ ठितो पडिकमति । बंदणगथुती.
बाहिं पलीवणभया, छारे तस्सऽसति णिव्वावे ॥२२६॥ हिं होणं, होणसद्दो पत्तेय, वियडणा-यालोयणा, तं जय
सावयभए अण्णत्थतो प्राणयंति । तत्थ णातो वा तो उवसाए करेंति, वासकप्पपाउयाणिविट्ठा चेव ठिता भणति ।।
मणा बाहिं णीणयंति, श्रह बाहिं पलीवणभया ण णीणयंति संदिसह त्ति-पोरिसिबाहित्ति अस्य व्याख्या-सुत्तत्थपो
ताहे तत्थ ठियं छारेण छादयंति ! तस्सासति ति छारस्स रिसीओ स चिट्ठाए बाहिं करेति, असति बहिट्ठाणस्स श्रतो
असत्यभावात् णिव्वाति उज्झार्वेति सि एगटुं। असति त्ति चिंलिमिलि काऊण भणति । वा विकल्पे । चिलिामणिमादीण |
दारं गयं । असति अणुपेहादी करेतीत्यर्थः ।
दीहादिदारेसु सागणियादी दारा उपजुजंति तं जोएअणुसट्टि त्ति अस्य व्याख्या
यव्वं इमं तु दीहादिदारसरूवं तत्थ दोहे ति दारंणाणुज्जोया साधू, दव्वजोतिम्मि मा हु सखित्था। दाहच्छेयणडक्को, केण जग्गइकिरियट्ठता दीहे ।।दारं। जस्स विण एति णिद्दा,स पाउमो णिमिल्लिो गिम्हे २२५ श्राहारतवणहेऊ, गिलाणकरणे इमा जतणा ॥२३०॥ अग्न्युयोतो-द्रव्योद्योतः, भावे-शानोद्योतः, सज्जित्था- दाहत्ति यं डक्क कयाति डंभेयब्वं तरिणमित्तं अगणी घेशक्तिः, गेहीत्यर्थः । उद्योते जस्स वि ण एति णिहा स पाउ- | प्पति । छेदो या कायब्वो तस्स देसस्स तो अंधकारे पदीयो यो सुवति,अह गिम्हे पाउयस्स धम्मो भवेज्जा, तो णिमि-| जोतीवाधरिज्जति । डक्को-दष्टः,केण त्ति-सप्पेणऽस्मतरेण वा ल्लियलोयणो सुवति, मउलावियलोयणे त्ति वुत्तं भवति । च- बातपित्तसिंम्हस्स साध्येन असाध्येन वा तत्परिज्ञाननिमित्तं उरो वि दारा गता।
जोती घेप्पति जग्गति दट्ठो,जग्गाविज्जति मा विस सण णिइदाणिं णिक्खमपवेस त्ति दारा
ज्जिहिति । उल्ललिय ण वा एवं दीहदटुस्स किरियाणमितं तुसिणीमा निति णिन्ति, चउमुगमादी कोइ अस्थिवंता।।
जोई घेप्पति । दीहि त्ति दारं गयं । इयासिं गिलाणे ति दार। सेहा य जोतिरे, जग्गंति य जा धरति जोति ।। २२६ ।।
पच्छऽद्धसमुदायत्थो । श्राहारो गिलाणस्स ताब्यब्बो, तत्त्थ तुसिणीया मोषण,अनिति पविसिन्ति,णिति वाणिग्गच्छति
पुण तावणकारणे इमे दब्वा तावेयवावा आवगस्सर्गाणसीयाश्रो णो कुवंति ति वुत्तं भवा । णि
खीरुएहोदगलेवी, उत्तर णिक्खित्ते पच्छकरणं तु । क्खमपवेसा गता । इयाणिं आवडणपडणाओ मग अलापं. कायव्वगिलाणट्ठा,अकरणे गुरुगा य आणादी॥२३॥ आदिशब्दादमिशकटिका गृह्यते । आवडणपडणभयात्कचित् खीरं वा कड्डेयब्वं,उरहोदग वा वि, लेवी वा उक्खडेयव्वा अस्पृश्यमाना इत्यर्थः । गता दो दारा । तावण त्ति दार गया. इमाए जयणाए। उत्तरे सि उपचुक्लगो भएणति-णिक्खित्वं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org