________________
महालयसव्व० अभिधानराजेन्द्र:।
महाविदेह चउराहं दो वासा अद्र मासा वीस दिवसा सेसं तहेव० विमाणाउ ति ) महाविमानात् । कल्प०१ अधि० १ जाव सिद्धा । (सूत्र-२३)
क्षण । जी०। प्रा० चू। अन्त०८ वर्ग अ० महालया श्रालयप्रत्ययस्य स्वार्थिकत्वाद् ।।
महाविञ्ज-महावैद्य-पुं० । केवलिचतुईशपूर्ववित्ममृती भअतिशयातिशयगुरुके, भ० १ ० १ उ० । विपा० । अनु।
बरोगनिदानवेत्तरि, श्राव० ४ अ० । अष्टाकायुर्वेदरूपस्य
धन्वन्तरिप्रणीतस्य वैद्यकशास्त्रस्य यथाम्नायमधीतमहालो-देशी--जारे, दे० ना० ६ वर्ग ११६ गाथा।
वति, बृ०१ उ०। महालस-महालस-त्रि०। अत्यन्तमलसे, महा० ३ अ० । महाविज्जा-महाविद्या-स्त्री०महापुरुषप्रदत्तविद्यायाम्, प्रा० महालोहिअक्ख--महालोहिताक्ष--पुं० । बलेवैरोचनेन्द्रस्य | म०१०। महिषानीकाधिपतौ, स्था० ५ ठा० १ उ० ।
महाविदेह-महाविदेह-पुं० । जम्बूद्वीपमध्यगते वर्षे, जं०। महावक्कऽत्थ-महावाक्यार्थ--पुं०। प्रक्षिप्तेतरसर्वधर्मात्मकत्व
तद्वक्तव्यतामाहवस्तुप्रतिपादकानेकान्तवादविषयाथे, पो० ११ विव०।। कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे णाम महावक्कथय-महावाक्यार्थज--त्रि० । अनेकान्तविषयार्थज- वासे पामते । गोत्रमा ! णीलवंतस्स वासहरपव्ययन्ये, पो० ११ विव०।
स्स दक्खिणेणं णिसहस्स वासहरपव्वयस्स उत्तरेणं महावच्छ--महावत्स--पुं० जम्बूद्वीपे मन्दरस्य पूर्वे शीता- पुर (च्छि) थिमलवणसमुहस्स पच्चस्थिमेण पचत्थिमलवया महानद्या दक्षिणेऽपराजिताराजधानीयुक्त विजयक्षेत्र-| णसमुदस्स पुरथिमेणं, एत्थ णं जंबुद्दीवे दीवे महाविदेहे युगले, स्था०८ ठा० । महावत्सो विजयोऽपराजिता रा- जाने वीगाया रटीटाटिगाविजधानी वैश्रमणकृटो नाम वक्षस्काराद्रिः । जं०४ वक्षः ।।
थिले पलिअंकसंठाणसंठिए दुहा लवणसमुदं पुढे पुरत्थिमहावञ्जा-महावा -स्त्री० । लोकपीडया सावद्यायां बस-|
म. जाव पुढे, पचत्थिमिल्लाए कोडीए पच्चथिमिल्लं तो, पं०व०३ द्वार । ('वसहि' शब्दे दर्शयिष्यते)
जाब पुढे, तिती जोअणसहस्साई छच्च चुलसीए जोमहावण-महावन-न० । मथुरायां स्वनामख्याते बने, ती०८ |
अणसए चत्तारि अ एगूणवीसइभाए जोअणस्स विक्संगेकल्प । उत्त०। महावप्प-महावप्र-पुं० । जम्बूमन्दरस्य पश्चिमे शीतोदायाम- णं ति । तस्स बाहा पुरथिमपच्चत्थिमे णं तेत्तीसं जोअणहानद्या उत्तरे जयन्तिकापुरीप्रतिबद्ध विजयक्षेत्रयुगले,स्था०
सहस्साई सत्त य सत्तसढे जोअणसए सत्त य एगूणवी८ ठा। श्रा०क०।
सइभाए जोअणस्स आयामेणं ति, तस्स जीवा बहुमज्झदेदो महावप्पा । स्था० २ ठा०३ उ० ।
सभाए पाईणपडीणायया दुहा लवणसमुई पुट्ठा पुरमहावराह-महावराह--पुं० । महाकायसूकरे,सूत्र०१ श्रु०७० थिमिल्लाए कोडीए पुरथिमिल्लं जाव पुट्ठा, एवं पञ्चमहावल्ली-देशी-नलिन्याम्, दे० ना० ६ वर्ग १२२ गाथा ।
थिमिल्लाए जाव पुट्ठा, एगं जोयणसयसहस्सं आयामे
णं ति, तस्स ध[ उभो पासिं उत्तरदाहिणेणं एग जोमहावाय--महाबात-पुं० । उद्दण्डवाते, शा०१ श्रु०१० अ०।
अणसयसहस्सं अलावणं जोअणसहस्साई एगं च तेरमुत्तअनल्पवाते, भ० ५ श०२ उ० । श्राचा० ।
रं जोअणसयं सोलस य एगणवीसहभागे जोयणस्स महावाउ-महावाय-पुं० । ईशानेन्द्रस्य पीठानीकाधिपतौ
किंचि विसेसाहिए परिक्खेवेणं ति। अश्वराजे, स्था०५ ठा० १ उ० ।
"कहि णमित्यादि' व भदन्त ! इत्यादि सूत्रं स्वयं योमहाविगइ--महाविकृति-स्त्री० । महारसे, महायिकारकारि- ज्यम्, मवरं महाविदेहं नाम वर्ष-चतुर्थ क्षेत्र प्राप्तम् ? त्वात् । महाविकृतयो महारसत्वेन महाविकारकारित्वान्म- गौतम ! नीलघतो वर्षधरपर्वतस्य चतुर्थस्य क्षेत्रविभागहतः सत्वोपघातस्य कारणत्वात् । स्था।
कारिणो दक्षिणेनेत्यर्थः ( णिसहस्स इत्यादि ) व्यक्तम् , चत्तारि महाविगईओ पप्मत्ताओ । तं जहा-भई मंसं | नवरं पल्यङ्कसंस्थानसंस्थितमायतचतुरस्रत्वात्, विस्तारण मजं णवणीयं । ( सूत्र-२७४)
त्रयस्त्रिंशदयोजनसहस्राणि षट् च योजनशतानि चतुरशी
त्यधिकानि चतुरश्चैकोनविंशतिभागान् योजनस्य विष्कम्भेमद्यभेदे च । स्था० ४ ठा० १3०।
म, निषधविष्कम्भाद् द्विगुणविष्कम्भकत्वात् । अथ बाहादिमहाविजय-महाविजय-न० । महान् विजयो यत्र तत्
सूत्रत्रयमाह-(तस्स बाहा इत्यादि) तस्य महाविदेहस्य वमहाविजयम् । पुष्पोत्तरनामके विजयिनि विमानभेदे, पस्य पूर्वापरभागेन बाहा प्रत्येकं त्रयस्त्रिंशद्योजनसहस्राकल्प० । ( पुप्फुत्तर त्ति ) पुष्पोत्तरनामकम् ( प- णि सप्त च योजनशतानि सप्तषष्टयधिकानि सप्त च एवरपुण्डरीयाश्रोत्ति) प्रवरेषु अन्यश्रेष्ठविमानेषु पुण्डरी- | कोनविंशतिभागान् योजनस्य आयामेनति । ननु" मया कमिव श्वेतकमलमिव अतिश्रेष्ठमित्यर्थः । तस्मात् (महा-| धणुएटाओ, डहरागं सोहिश्रा हि धणुपटुं । जं तत्थ हवइ से
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org