________________
( १८४) महबय अभिधानराजेन्द्रः।
महाकण्हा हरितानि दूर्वादीनि, छिन्नानि परश्वादिभिषक्षात् पृथक स्था- सट्ठीचता य हॉति महसेगा । गहमसयमेनं पुण, प. पितानि, श्रार्द्राणि अपरिणतानि तदङ्गानि गृह्यन्ते, सचि-| डिवण्णो तोसगो राया" ॥ ६१५ ॥ ति०। त्ताम्यण्डकादीनि, कोलो घुणः तत्प्रतिनिश्रितानि तदुपरिव- महसेणवण-महासेनवन-न० । स्वनामके उद्याने, र्तीनि दादीनि गृह्यन्ते । एतेषु किमित्याह-"न गच्छेज्जा"
अकेवलो वीरप्रभुः संप्रस्थितः। श्रा०म०१०।" उत्पत्तन गच्छेत् न तिष्ठेत् न निषीदेत् न त्वग्वर्तेत । तत्र गमन
म्मि अणते, नझुम्मि य छाउमथिए णाणे । रातीए संपत्तो, म. मन्यतोऽन्यत्र, स्थानमेकत्रैव, निषीदनम् उपवेशनं, त्वग्वर्तनं
हसेणवण तु उज्जाणं ॥२॥" श्रा० चू०१०। महसेनवनोस्वपनम् , एतत्स्वयं न कुर्यात् । तथाऽन्यमेतेषु न गमयेत् न स्थापयेत् , न निषीदयेत् , न स्वापयेत् । तथाऽन्यं स्वत एव
धानलक्षणं क्षेत्रम् । विशे०। ति। गच्छन्तं वा तिष्ठन्तं वा निषीदन्तं वा स्वपन्तं वा न समनु-|
महा-मघा-खी। पितृदेवत्ये नक्षत्रभेदे, “ दो महाऊ दो जानीयादित्यादि पूर्ववत् ।
फग्गुणाऊ । " अनु० । स्था । “ महानक्खत्ते सत्त
तारे पणते" स०७ सम० । स्था। से भिक्खू वा भिक्खुणी वा संजयविरयपडिहयपचक्खायपावकम्मे दिया वा राओ वा एगओ वा परिसागो वा
महाइसाइ-महातिशायिन-त्रिका अचिन्त्यशक्ती, जी०१प्रतिका सत्ते वा जागरमाणे वा से कीडं वा पर्यगं वा कुंथु वा|
| महाकदिय-महाक्रन्दित-पुं० । व्यन्तरदेवभेदे , प्रशा० २ पिपीलियं वा हत्थेसि वा पायंसि वा बाहुंसि वा ऊरुसि वा
महाकच्छ-महाकच्छ-पुं० । ऋषभदेवसहप्रवजिते भिक्षाउदरंसि वा सीसंसि वा वत्थंसि वा पडिग्गहंसि वा कंब
लाभात्तापसत्वं गते विनमिपितरि कच्छभ्रातरि, वाचू० लसि वा पायपुंछणसि वा रयहरणंसि वा गोच्छगंसि वा उं
१०। दर्श। आ० क०। प्रा० म० । कल्प० । जम्बूद्वीपडगंसि वा दंडगंसि वा पीढगंसि वा फलगंसि वा सिजगंसि मन्दरस्य पूर्वे शीतोदाया उत्तरे चक्रवर्तिविजये,स्था०८ ठा। वा संथारगसि का अन्नयरंसि वा तहप्पगारे उवगरणजाये दो महाकच्छा । स्था०२ ठा० । तमो संजयामेव पडिलेहिय पडिलेहिय पमन्जिय पमन्जिय कहि णं भंते ! महाविदेहे वासे महाकच्छे णाम विजये एगंतमवणेज्जा नो णं संघायमावज्जेज्जा ॥ सूत्र-१५ ॥ पपत्ते । गोप्रमाणीलवंतस्स वासहरपध्वयस्स दाहि
(से भिक्खू वा इत्यादि-यावत्-जागरमाणे व त्ति) पूर्ववःोणं सीआए महाणईए उत्तरेणं पम्हकूडस्स वक्खारपञ्चदेव (से कीडं वा इत्यादि) तद्यथा-कीटं वा पतकं वा कुन्) वा पिपीलिकां वा, किमित्याह-हस्ते वा पादे वा बाहो वा
यस्स पञ्चत्थिभेणं गाहावईए महाणईए पुरत्थिगेणं एत्थ ऊरुणि वा उदरे वा वस्ने वा रजोहरणे बा गोच्छके वा उण्ड- णं महाविदेहे वासे महाकच्छे णामं विजए पपत्ते । सेसं के वा दण्डके वा पीठे वा फलके वा शय्यायां वा संस्तारके जहा कच्छविजयस्स णवरं अरिट्ठा रायहाणी जाय वा अन्यतरस्मिन् वा तथाप्रकारे साधुक्रियोपयोगिनि उ
महाकच्छे इत्थ देवे महिडिए अट्ठो अभाणिअन्यो। पकरणजाते कीटादिरूपं वसं कथंचिदापतितं सन्तं संयत एव
मथ तृतीयं विजयं प्रश्नयनाह-कहि णमित्यादि, स्पष्ट सन्प्रयत्नेन वा प्रत्युपेक्ष्य-पौनःपुन्येन सम्यक् प्रमृज्य पौनः
नवरं यावत्पदात्-'तत्थ णं अरिए रायहाणीए महाकच्छे पुन्येनैव सम्यक-किमित्याह-एकान्ते तस्याःनुपघातके स्थाने
णामं राया समुप्पजइ, महया हिमवंत जाव सब्वं भरहो अपनयेत् परित्यजेत् नैनं वसं संघातमापादयेत् नैनं वसं संघातं परस्परगावसंस्पर्शपीडारूपमापादयेत् प्रापयेत् । श्र
अवर्ण भाणिव्वं । णिक्खमणवजं सेसं भाणिअव्वं जाव
भुंजह माणुस्सए सुहे,महाकच्छणामधेजे इति प्रायम् , ईदृशेनेन परितापनादिप्रतिषेध उक्लो वेदितव्यः। “एकग्रहणे तजा
नाभिलापेनार्थो महाकच्छशब्दस्य भणितव्यः । जं०४ वक्षः। तीयग्रहणाद् " अन्यकारणानुमतिप्रतिषेधश्च, शेषमत्र प्रकटार्थमेव । नवरम्-उराडकं-स्थण्डिल, शय्या-संस्तारिका व महाकच्छा-महाकच्छा-स्त्री० । अतिकायस्य महोरगेन्द्रस्यासतिर्वेत्युक्ता यतना । दश०४०। ( महाव्रतानां विषयः | ऽयमहिण्याम् , स्था०४ ठा० १ उ०1०। 'सामाइय' शब्दे वदयते)
महाकट्ठ-महाकष्ट-त्रि० । दुरनुचरे, पो०१ विव० । महसउणिपूश्रणारिपु-महाशकुनिपूतनारिपु-पुं० । कृष्णवासु- | महाकडिल-महाकडिल्ल-ज० । गहने, पं०१०४ द्वार । देवे, कृष्णपितृवैरिण्या महाशकुनिपूतनाभिधानाया विद्याध
महाकएह-महाकृष्ण-पुं० । स्वनामख्याते महाकृष्णायाः कु रयोषितो विकुर्वितगन्त्रीरूपाया गन्त्रीसमारोपितवालावस्थ
मारे , नि० १ श्रु० १ वर्ग १ १० । स च श्रेणिकान्महाकृष्णया कृष्णपक्षपातिदेवतया विनिपातितत्वात् । प्रश्न ४
कृष्णायामुत्पद्य वर्षयपर्यायात्षष्ठे लान्तककल्पे उत्पद्य चप्राधाद्वार।
तुर्दशसागरोपमाण्युत्कृष्टस्थितिकमायुरनुपाल्य ततश्च्युतो महसिव-महाशिव-पुं० । षष्ठवलदेववासुदेवयोः पितरि,
महाविदेहे सेत्स्यतीति । नि१७०१ वर्ग ६ अ०। श्राव०१० स०। महसेण-महासेन-पुं० । ऋषभपुत्राणां सप्तचत्वारिंशत्तमे | महाकएहा-महाकृष्णा-स्त्रीय। स्वनामख्यातायां श्रेणिकमहापुत्रे, कल्प० १ अधि० ७ क्षण । चन्द्रप्रभस्वामिजि- | राजभार्यायाम् , नि०१ श्रु०१ वर्ग १ श्र० । अन्त। नस्य पितरि, श्राव० १ ० । प्रव० । ति । बलभि- सा च वीरान्तिके प्रवज्य क्षुद्रं सर्वतो भद्मुपसंपद्य सिद्धेलराजात् पूर्वानन्तरे अवन्तीराजे, “ बलमित्तभाणुमित्ता, । ति । अन्त० १७०३ वर्ग १ अ०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org