________________
महब्बल अभिधानराजेन्द्रः।
महब्बल करेह माणु० करेत्ता हथिणाउरंणयरं सम्भितरं बाहिरियं | तिहिकरणमुहुत्तसि एवं जहा दढप्पइले जाव अलं आसियसम्मज्जिोवलितं. जाव करेहि य कारवेहि य भोगसमत्थे जाए याऽवि होत्था । तए णं तं महब्बलं करेत्ता य कारवेना य जूवसहस्सं वा चक्कसहस्सं वा पू- कुमारं उम्मुक्कवालभावं अलं भोगसमत्थं विजाणित्ता यामहामहिमसक्कारं वा ऊसवेह ऊसवेत्ता ममेयमाणत्तियं अम्मापिअरो अट्ठ पासायव.सए कारेंति । अब्भुग्गयमूसिपच्चप्पिणह । तए णं से कोडुवियपुरिसा बलेणं रमा एवं यपहसिए इव वामो,जहा रायप्पसेणइज्जे०जाव पडिरूवे,तेवुत्ता समाणा० जाव पच्चप्पिणंति । तए णं से बले सि णं पासायवडिंसगाणं बहुमझदेसभाए एत्थ णं महेगे राया जेणेव उवट्ठाणसाला तेणेव उवागच्छइ उवागच्छित्ता भवणं कारेंति । अणेगखंभसयसमिविट्ठ वस्मयो। जहा रायतं चेव जाव मजणघराओ पडिणिक्खमइ पडिणिक्खमि
प्पसेणइजे,पेच्छाघरमंडसिजाव पडिरूवे । (सूत्र-४२६) त्ता उम्मुकं उकरं उक्किट्ठ अदिजं अमेऊं अभडप्पवेसं अदं
तए णं तं महब्बलं कुमारं अम्मापियरो अस्पया कयाई सोभडकोदंडिमं अधरिमं गणियावरनाडइजकलियं अणेगता
णंसि तिहिकरणदिवसणक्खत्तमुहुत्तंसि एहायं कयवलिकलाचराणुचरियं अणुद्धयमुयंग अमिलायमल्लदाम पमुदिय
म्म कयकोउयमंगलपायच्छित्तं सव्वालंकारविभूसिर्य पमपक्कीलियं सपुरजणजाणवयं दसदिवसे ठिइवडियं करेंति । तए णं से बले राया दसदियाएं ठिइवडियाए वट्टमाणीए
क्खणं रहाणं गीयवाइयपसोहणटुंगतिलगकंकणअविहयवसतिए य साहस्सिए य सयसाहास्सिए य जाए य दाए य
हृवणीयं मंगलं सुजंपिएहि य वरकोउयमंगलोवयारकयर्सभाए य दलमाणे य दवावेमाणे य सतिए य साहस्सिए
तिकम्मं सरिसयाणं सरित्तयाणं सरिब्बयाणं सरिसलावणय सयसाहस्सिए य लंभे पडिच्छमाणे य पडिच्छावेमाणे
रूवजोव्वणगुणोववेयासं विणीयाणं कयकोउयमंगलपायय एवं विहरइ । तए णं तस्स दारगस्स अम्मापियरो
च्छित्ताणं सरिसएहिं रायकुलेहिं आणिल्लियाणं अट्ठऽट्ठपढमे दिवसे ठिइवडियं करेंति, तइए दिवसे चंदसूरदंसाच
रायवरकामाणं एगदिवसेणं पाणिं गिराहाबिसु । तए णं णियं करेंति,छठे दिवसे जागरियं करेंति, एक्कारसमे दिवसे
तस्स महब्बलस्स कुमारस्स अम्मापियरो अयमयारूवं पी
तिदाणं दलयंति, तं जहा-अट्ट हिरमकोडीओ अट्ठ घाइते णिवत्ते असुइ जाइकम्मकरणे संपत्ते वारसाऽह
सुवामकोडीओ अट्ट मउडे मउडप्पवरे अट्ट कुंडलजोए कुंदिवसे विउलं असणं पाणं खाइमं साइमं उवक्खडावेंति उवक्खडावेत्ता जहा सिवो जाव खत्तिए य आमंतेइ
डलजुयप्पवरे अट्ट हारे हारप्पवरे अट्ठ अद्भहारे अद्धहारप्पवरे अमंतेत्ता तो पच्छा बहाया कयबलिक० तं चव जाव
अट्ठ एगावलीअो एगावलिप्पवराओ एवं मुत्तावलीओ सकारेंति सम्माणेतिरत्ता तस्स व मित्तणाइ जाव (रा
एवं कणगावलीओ एवं रयणावलीओ अट्ठ कडगजोए इंण य) खतियाण य् पुरओ अज्जयपज्जयपिउपज्जयागयं |
कडगजोयप्पबरे एवं तुडियजोए अट्ठ खोमजुबलाई खोमजु बहुपुरिसपरंपरप्परूढं कुलाऽणुरूवं कुलसरिसं कुलसंताणतं
वलप्पवराई एवं वडगजुवलाइं एवं पट्टजुवलाई एवं दुगुतुविवद्धणकरं अयमेयारूवं गोणं-गुणनिप्पएणं नामधेन्जं
लजुवलाई अट्ट सिरीओ अट्ठ हिरीओ एवं धिईयो कित्तीकरेंति । जम्हाणं अम्हं इमेदारए बलस्स रप्लो पुत्ते पभावईए|
ओ बुद्धीओ लच्छीओ अट्ठ नंदाई अट्ठ भद्दाई अट्ट तले देवीए अत्तए तै होउ णं अम्हं इमस्स दारगस्स नामधेज्ज
तलप्पवरे सव्वरयणामए णियगवरभवणकेउं अट्ट झए महब्बले तए णं तस्स दारगस्स अम्मापियरो नामधेज
झयप्पवरे अट्ट वए वयप्पवर ( दस गांसाहास्सएगण वए करेंति महब्बल इति । तए णं से महब्बले दारए पंचधाईप- णं) अट्ठ नाडगाई नाडगप्पवराई बत्तीसबद्धेणं नाइएणं रिग्गहिए । तं जहा--खीरधाई एवं जहा दढप्पडणेजाव णि अट्ठ श्रासे आसप्पवरे सम्बरयणामर सिरिघरपडिरूवए बायणिव्याघायं ति सुहं सुहेणं परिवति । तए णं तस्स अट्ठ हत्थी हत्थिप्पवरे सव्वरयणामए सिरिघरपडिरूवए. महब्बलस्स दारगस्स अम्मापियरो आणुपुव्येणं ठिइवडियं | अट्ठ जाणाई जाणप्पवराई अट्ठ जुग्गाई जुग्गप्पवराई एवं च चंदसूरदसणावणियं वा जागरियं वा नामकरणं वा | सिवियाओ एवं संदमाणीया एवं गिल्लीबो थिल्लो परगामणं वा पयचंकामणं वा जमावणं वा पिंडबद्धणं वा अट्ठ वियडजाणाई वियडजाणप्पपराई अदु रहे पारिजापचंपावणं वा कामहणं वा संवच्छरपडिलेहणं वा चो- णीए अट्ठ रहे संगामिए अट्ठ प्रासे आसप्पवरे अट्ठ-- लोयणगं वा उवणयणं च अयाणि य बणि गब्भाऽऽधा- हत्थी हथिप्पवरे अट्ठ गामे गामप्पवरे ( देसकुलणजम्मणमादियाई कोउयाइं करेंति । तए णं तं महब्बलं | साहस्सीएणं गामे णं ) अदु दासे दासप्पवरे, एवं दासीकुमारं अम्मापिअरो साइरेगदवासगं जाणित्ता सोभमंसि
म्यापिअरा साइरगवासग जाणता साभणास ५-दश गोसहलेगा एको व्रज्ञः | १-दशाहिकायाम् ।
२–दश कुलस इसेध एको ग्राम ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org