________________
मल्लदाम अभिधानराजेन्द्रः।
मशि णि । तेषां माला इति । शा०१ श्रु।कुसुममालासु, प्रश्न. ३ | वीयसोगाए रायहाणीए बले नाम राया। तस्सेव धारिश्राक्ष द्वार। पुष्पस्रजि, औ० । आ०म० भ०।
णी पामोक्खं देविसहस्सं उवरोधे होत्था । तते णं साधामल्लदामकलाव-माल्यदामकलाप-पुं०। पुष्पमालासमूहे ,
रिणी देवी अन्नया कदाइ सीहं सुमिणे पासित्ता णं पडि“मल्लदायकलाव ति" पुष्पमालासमूहा इति । जी० ३ प्रति० ४ अधि० । औ०।रा
बुद्धा० जाव महब्बले नाम दारए जाए उम्मुक्क० जाव मल्लदिम-मल्लदत्त-पुं०। मल्लीतीर्थकृदनुजे विदेहवरराजपु भोगसमत्थे । तते णं तं महब्बलं अम्मापियरो सरिसित्रे, स्था० ७ ठा।क्षा।
याणं कमलसिरीपामोक्खाणं पंचएहं रायवरकमासयाणं मल्लपेहा-मल्लप्रेक्षा-मल्लानां प्रेक्षणके,जी०३प्रति०४ अधि०। एगदिवसेणं पाणिं गएहावेंति । पंच पासायसया पंचसतो मल्लय-देशी-अपूपभेद-शराव-कुसुम्भरक्त-चषकेषु, देना। दातो. जाव विहरति । थेरागमणं इंदकुंभे उजाणे समो६ वर्ग १४५ गाथा।
सढे परिसा निग्गया । बलो वि निग्गो धम्म सोच्चा णिमल्लराम-मल्लराम-पुं०। कस्मिंश्चित् परिवर्ते गोशालकजी
सम्म जं नवरं महब्बलं कुमारं रज्जे ठावेति० जाव एक्कारवशरीरे, " विप्पजहामित्ता मल्लरामस्स सरीरगं अणुप्पवि
संगवी बहूणि वासाणि साममपरियायं पाउणिवा जेणेव स्सामि"भ०१५ श०।
चारुपव्वए मासिएणं भत्तेणं सिद्धे, तते णं सा कमलमल्लवाइ-मल्लवादिन-पुं०। मल्लनामके जिनानन्दसूरिशिष्ये, वल्लभीपुरराजशिलादित्यसमक्ष स्वगुरुविजेतुबौद्धाचार्यस्य
सिरी अन्नदा सीहं सुमिणे०जाव बलभद्दो कुमारो जाओ। विजयेन वादिविरुदमाप्ते स्वनामख्याते श्राचार्य, पन्नचरित्र- जुवराया याऽवि होत्था । तस्स णं महब्बलस्स रनो इमे छनामकं रामायणमनेनैव रचितम् । विक्रमसंवत् ३१४ वर्षेऽय- प्पियवालवंयसगा रायाणो होत्था । तं जहा-अयले १, मासीत् । जै००।
धरणे २, पूरणे ३, वमु ४, वेसमणे ५, अभिचंदे ६, सहजा मल्लाणि-देशी-स्त्री०। “मातुलान्याम् (८७०) मल्लाणी मामी"
यया० जाव संहिच्चा ते णित्थरियव्वे त्ति कह अन्नमत्रपाइ ना० २५३ गाथा ।
स्सेयमटुं पडिसुणेति । तेणं कालेणं तेणं समएणं ईमल्लाणी-देशी-स्त्रीगमातुलान्याम् , देना०६वर्ग-११२ गाथा।
दकुंभे उजाणे थेरा समोसढा, परिसा णिग्गया महमाल्लि-मल्लि-खी० । परीषहादिमल्लजयाधिरुतान्मलिः । तथा
ब्बले णं धम्म सोच्चा जं नवरं छप्पियवालवयंसए गर्भस्थे मातुः सुरभिकुसुममाल्यशयनीयदोहदो देवतया पूरित ति मल्लिः । ध० २ अधि०। 'इयाणि मल्लिति' इह
आपुच्छामि बलभदं च कुमारं रजे ठावमि० जाव छप्पिपरिषहादिमहजयात् प्राकृतशैल्या छान्दसत्वाच्च मल्लिः । यवालवयंसए आपुच्छति । तते णं ते छप्पिय बालवयंसए तत्थ सब्वेहि पिपरीसहमल्ला रागदोसा य 'निहय त्ति' सा
महब्बलं राय एवं वदासी-जति णं देवाणुप्पिया ! तुब्भे मनं । प्रा० चू०।
पव्ययह, अम्हं के अन्ने आहारे वा० जाव पव्वयामो । तते _ विशेषस्त्वेवम्
णं से महब्बले राया ते छप्पियबालवयंसए एवं वदासीवरसुरहिमल्लसयणंमि , डोहलो तेण होइ मल्लिजिणो
जति णं तुब्भे मए सद्धि० जाव पव्वयह तो शं गच्छह (१०८६)
जेटे पुत्ते सएहिं सएहिं रज्जेहिं ठावेह पुरिससहस्सवाहिगम्भगए माऊप, सब्बोउगवरसुरभिकुसुममल्लसयणिजे दो-|
णीओ सीयारो दुरूढा जाव पाउब्भवंति । तते णं से हलो जातो। सो य देवताए पडिसमाणिो दोहलो तेण स "मलि" ति णाम कतं । श्राव०२० । अस्यामवसर्पिण्यां |
महब्बले राया छप्पियबालवयंसए पाउन्भूते पासति पाजाते भारतवर्षकोनविंशतितमे तीर्थकरे, अनु० । स्था० ।। सित्ता हट्ट तुढे कोडुषियपुरिसे सद्दावेइ सद्दावेइत्ता बलभ___ मल्लिपूर्वभवः
हस्स अभिसेो, आपुच्छति । तते णं से महब्बले० जाव जंबू ! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे | महया इड्डीए पव्वतिए एक्कारम अंगाई बहहिं चउत्थ. महाविदेहे वासे वासे मंदरस्स पव्वयस्स पच्चच्छिमे णं जाव मावेमाणे विहरति । तते णं तेसिं महन्बलपामोनिसहस्स वासहरपव्ययस्स उत्तरेणं सीयोयाए महाणदीए खाणं संत्तएहं अणगाराणं अत्रया कयाइ एगयो सदाणिकर्ण सुहावहस्स वक्खारपब्बतस्स पञ्चच्छिमेणं पञ्च- हियाणं इमेयारूवे मिहो कहासमुल्लावे समुप्पज्जित्था जगणं च्छिमलवणसमुदस्स पुरच्छिमेणं । एत्थ णं सलिलावती- | अम्हं देवाणुप्पिया! एगे तवोकम्मं उवसंपञ्जित्ता णं विनाम विजए पनत्ते । तत्थ शं सलिलावतीविजए वीय- हरति । तए णं अम्हेहिं सवेहिं तवोकम्म उवसंपञ्जित्ता सोया नाम रायहाणी परमत्ता, नवजोयणवित्थिना० जाव णं विहरित्तए त्ति कडु अमममस्स एयमढे पडिसुणेपच्चक्खं देवलोगभूया । तीसे गं वीयसोगाए रायहाणीए | ति पडिसुणित्ता बहुहिं चउत्थ० जाव विहरति । तते णं उत्तरपुरच्छिमे दिसिमाए इंदकुंभे नाम उजाणे तत्थ णं से महब्बले अणगारे इमेणं कारणेणं इत्थिणामगोयं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org