________________
( १५६ ) अभिधानराजेन्द्रः ।
मल
मवस्तु योग्यता योग-कपायाख्यात्मनो मता । अन्यथाऽतिप्रसङ्गः स्या- जीवत्वस्याविशेषतः ॥ २७ ॥ मलस्तु योगकषायाख्यात्मनो योग्यता । तस्या एव बहुत्वा स्वत्वास्यां दोषोत्कर्षापकर्षोपपते; अन्यथा - जीवत्वस्याविशेषतः सर्वत्र साधारणत्वादतिप्रसङ्गः, मुक्तेष्वपि वन्धाणले लक्षणः स्यात् ॥ २७ ॥ द्वा० १२ द्वा० । रयो मलोपकमप्यायोगो रयोबद्धो मलो पुव्वोवचितो मला श्राग श्रहवा धोरथो वजमाणो भलो पुग्योवचित सेलो भवावहो रयो नि काइओ मलो। अहया इरियापहितं रयो संपराइये मतो " श्रा० चू० २ श्र० । श्रुतिचारे, अभ्यन्तरमललिप्तोऽपि देवा नामचने लोके करोति । याह्यमलसितः पुनर्न करोति । व्य०७ उ०। ('असज्झाइय' शब्दे प्रथमभागे ८३४ पृष्ठे प्रसङ्गतः किंचिक्रम्) बाह्यसमुत्थे स्वदेहपारिसम्पर्कात्कठिनीभूते रजसि
श्राव० ४ श्र० । श्रा० म० । ज्ञा० ।
मला - देशी० । गिर्येकदेशे, पवने च । दे० ना० ६ वर्ग १४४ गा
। ।
था । " मलश्रो उज्जाणं आरामो " पाइ० ना० १३८ गाथा । मलंपि देशी-गर्विष्ठे दे० ना० ६ वर्ग १२२ गाथा । मलन- मर्दन - न० विनाशे, पो० पिं० अस्थिषु सुखत्वादिना शरीरस्य संबाधने, स्था० ४ ठा० २ उ । बृ० । फालने, स० [११ अङ्ग । मलपंकपुच्चय - मलपङ्कपूर्वक १० फरेोजनिते, उच० १ । उत्त० ० । “ मलपंकपुव्वयंति" जीवशुद्धयपहारितया मलवन्मलः स चासी "पावे वजे वेरे पंके परणए यत्ति " वचनात्पङ्कुश्च कर्ममलप स पूर्व कार्यात् प्रथमभावितया कारणमस्ये ति मलपपूर्व्यकम् । यहा-"माझी व पिऊ सुकं ति" बच नात् रक्तशुक्रे एव मलपङ्के, उत्त० १ ० । मलपरिसह - मलपरी पह पुं० । मलः प्रस्वेदजलसम्पर्कतः क ठिनीभूतं रजः स एव परिषहो मलपरीग्रह: ( ६६१ गाथा ) ०६ द्वार जलपरी पहापरनामके परीपभेदे, म० ०८ ० " मलति "श्वेदवारिसंपर्कात्कटिनीभूतं रजः मलोऽभिधीयते स यपुषि स्थिरतामितो श्री संतापजनिपजलाई तो दुग्धिमहान्तमुद्वेगमापादयति । तदप नयनाय कदाचिदभिषेकाभिलाषं कुर्यात् । आव० ४ अ० । मलो हि "श्री मातापपरिक्रिचान् सर्वाङ्गीणान्महामुनिः । नोद्विजेन सिस्ना से प्रोतयेत् सहेत तु" ० ३ अधि मलपरिसहविजय - मलपरी पहविजय - पुं० । अष्कायिकादिज
-
।
3
पीडापरिहारायामरसादस्नानत्रतधारितः परविकिरणप्रपातजनितमस्वेदपारिसम्पर्कलग्नपचनानीपांशुनियवस्थ
मलापनयनासङ्कल्पितमनसः सज्ञानदर्शनचारित्रविमलसलिलप्रचालनेन कर्ममलनिराकरणाय नित्यमुद्यतमतेपीडासहने, पं० सं० ४ द्वार ।
मलय मलय-पुं । चन्दनद्मोत्पत्तिप्रसिद्धे गिरी, जं० २ वक्ष० । शा० । रा० । जी० । श्र० । नि० । मलयोद्भवत्वान्मलयम् । श्रीखण्डे, जी०३ प्रति० ४ अधि० । श्रा० म० । प्रशा० । भद्दिलपुरे मलया ( आर्यक्षेत्रम् ) प्रव० २७५ द्वार । सूप० । नयके आस्तरणविशेषे, मलयदेशीर पद्मशेषे मलयोत्पन्नपट्टसूत्रे, अनु० । श्राचा० ।
Jain Education International
मलयगिरि
मलय के मलयकेतु-पुं० । स्वनामख्याते सार्थवाहसुते, दर्श०
३ तत्त्व |
मलयकेदु - मलयकेतु - पुं० । स्वनामख्याते राक्षसकुमारे अय्य एशे क्खु कुमाले मलयकेदृ " प्रा० ४ पाद । मलयगा ( ग्गा ) म - मलय ग्राम पुं० । स्वनामख्याते प्रामे यत्र स्वविहारेण विहरन् वीरस्वामी पिशाचादिरूपेोपसर्गितः । श्र० चू० १ ० । मलयगिरि मलयगिरि - पुं० । सप्ततिकाव्य- पष्ठकर्मप्रन्थकर्मप्रकृतिपञ्चसंग्रह ज्योतिष्करण्डप्रज्ञापना जीवाभिगमाद्यनेक न्थवृत्तिक्षेत्रसमासाद्यनेकप्रकरणकारके स्वनामख्याते सूरी, कर्म० १ कर्म० ।
"
66
षष्ठकर्मग्रन्थस्यादिमवृत्तानि -
अशेषकर्माशतमस्समूह-क्षयाय भास्वानिव दीप्ततेजाः । प्रकाशिताशेषजगत्स्यरूपः प्रभुः स जीयाजिनमानः ॥१॥ जीयाजिनेशसिद्धान्तो मुक्तिकामप्रदीपनः ॥
9
कुश्रुत्यातपतप्तानां, सान्द्रो मलयमारुतः ॥ २ ॥ चूर्णयो नावगम्यन्ते, सप्ततर्मन्दबुद्धिभिः ॥ ततः स्पष्टावयोधार्थ, तस्पाटीकां करोम्यहम् ॥ ३ ॥ क्षहर्निशं चूर्णिविचार योगा- न्मन्दोऽपि शक्लो विवृतिं विधातुम् । निरन्तरं कुम्भनियोगाङ्गामोऽपि कृपे समुपैति वर्षी कर्म० ६ कर्म० ।
तथान्तिमवृत्तम्प्रकरणमेतद्विषर्म, सप्ततिकाख्यं विवृण्वता कुशलम् । यदयापि गलवगिरिणा सिद्धि नाश्नुतां लोकः ॥१॥ कर्म० ६ कर्म० ।
46
" यदर्थमपशब्द प्रकरणमेतद्विवृत्यतामखिलम् । यदवापि मलयगिरिणा सिद्धिं तेनाश्नुतां लोकः ॥ ३ ॥ पं० सं० ५ द्वार ५ प्रक० ।
66
"दुर्बोधातपक-पगमलेष्वेव विमलकीर्तिभरः । टीकामिमामकापी-मलयगिरिः पेलवचोभिः ॥ १ ॥ व्य० १० उ० ।
66
ज्योतिः करण्डकमिदं, गम्भीरार्थं विवृण्वता कुशलम् । यदचापि मलयगिरिया, सिद्धिं तेनाश्त लोकः ॥ २ ॥ ज्यो० २१ पाहु० |
जीवाजीचाभिगमे, विद्युत्यताऽद्यापि मलयगिरिणे । कुशलं तेन लभन्तां मुनयः सिद्धान्तसद्बोधम् ॥ ३ ॥ जी० १० प्रति० ।
"
एनामतिगम्भीरां कर्मप्रकृति चित्रवता कुशलम् । यदवापि मलयगिरि, सिद्धिः ॥ ६ ॥
क० प्र० ।
नत्वा गुरुपदकमलं, प्रभावतस्तस्य मन्दशक्तिरपि । आवश्यक नियुक्तिं विवृणोमि यथागमं स्पष्टम् ॥ ३ ॥ श्र० म० अ० श्रीमलयगिरिकृतः श्रीश्रावश्यकत्रिय मखण्डः समाप्तः । श्रा० म० १ ० १ खराड । नन्यध्ययन पूर्व प्रकाशितं येन विषमभावार्थम् । तस्मै श्री चूर्णिते नमोऽस्तु विदुषे परोपकृते ॥ १ ॥ मध्ये समस्त भूपीठं, यशो यस्याऽभिवर्तते । तस्मै श्रीहरिभद्राय नमष्टीकाविधायिने ॥ २ ॥ वृतिर्वा चूर्णिर्वा, रम्यापि न मन्दमेधसां योग्या |
For Private & Personal Use Only
www.jainelibrary.org