________________
मरण
( १४४ अभिधान राजेन्द्रः ।
बेयरणिखारकलिमल - वेसल्लकुसलकरकयकुलेसुं । वसिओ नरएसु जीओ,हण हण घणघोरसद्देसुं ॥ ३६५॥ तिरिएस व भैरवसद्द - पक्खणपरवक्खणच्छणसएसु । सि उच्चियमाणो, जीवो कुडिलम्मि संसारे ॥ ३६६ ॥ मयत्तणेऽवि बहुविह - विशिवायसहस्स भेसणघणंमि | भोगपिवासाणुगओ, वसिम भयपंजरे जीवो || ३६७॥ वसि दरीसु वसियं, गिरीसु वसियं समुद्दमज्झेसु । रुक्खऽग्गेय वसियं, संसारे संसरंतेण ॥ ३६८ ॥ पीयं थणअच्छीरं, सागरसलिला बहुयरं हुज्जा । संसारंमिश्रणंते, माईणं श्रमाणं ॥ ३६६ ॥ नयोदगं पितासिं, सागरसलिला बहुयरं हुआ । गलियं रुयमाणीणं, माईणं माणं ||४००॥ नत्थि भयं मरणसमं, जम्मणसरिसं न विजए दुक्खं । तम्हा जरमरणकर, छिंद ममत्तं सरीराओ || ४०१ ॥ अनं इमं सरीरं, अप्पो जीवु त्ति निच्छियमईयो । दुक्खपरिकिलेसकरं, छिंद ममत्तं सरीराओ ।। ४०२ ॥ जावइयं किंचि दुहं, सारीरं माणसं व संसारे । पत्तो अंतखुत्तो, कायस्स ममत्तदोसेयं ॥ ४०३ ॥ तम्हा सरीरमाई, अभितर बाहिरं निरवसेसं । छिंद ममत्तं सुविहिय!, जइ इच्छसि मुविउ दुहाणं |४०४ । सव्वे उवसग्गपरी-सहे य तिविहेण निञ्जियाहि लहु । एएसु निजिए, होहिसि भाराहओ मरणे ॥४०५॥ मा हुय सरीरसंता - विश्रो म तं काहि अट्टरुद्दाई ।
वि रूवियलिंगे, वियट्टरुद्दाारी रूवंति ॥ ४०६ ॥ मित्तसुयबंधवाइसु, इट्ठाणिट्ठे इंदियत्थेसुं । रागो वा दोसो वा ईसि मणेणं न कायव्वो ||४०७ || रोगाssi पुणो, विलासु य वेयणासूइन्नासु । सम्म अहियासंतो, इणमो हियएण चिंतिजा ||४०८ || बहु पलियसागराई, सङ्ग्राणि मे नरयतिरियजाईसुं । किं १ पुण सुहावसाणं, इणमो सारं नरदुहंति ॥ ४०६ ॥ सोलस रोगाऽऽयंका, सहिया जह चक्किणा चउत्थेणं । वाससहस्सा सत्त उ, साममधरं उवगणं ॥ ४१० ॥ तह उत्तम काले, देहे निरवक्खयं उवगणं । तिलबित्त लावगा इव, आयंका विसहियन्वा ॥ ४११ ।। पारियवायगभत्तो, राया पट्टीइ सेट्टियो मूढो ।
चुरहं परमन्नं, दासी य सुकोवियमरणूसा ||४१२॥ साय सलिलुल्ललोहिय- मंसवसापेसिथिग्गलं धित्तुं । उप्पइया पट्टीओ, पाई, जह रक्खसवहु व्व ।। ४९३ ॥ तेय निव्वेएर्ण, निग्गंतूर्णं तु सुविहियसगासे ।
Jain Education International
For Private
मरण
आरुहियचरित्तभरो, सीहो रसियं समारूढो ।।४१४ ॥ तंमि य महिहरसिहरे, सिलायले गिम्मले महाभागो । वोसरह थिरपइनो, सव्वाहारं महतरणू य ॥ ४१५ ॥ तिविहोवसग्गसहिउं, पडिमं सो श्रद्धमासियं धीरो । ठाइ य पुव्वाऽभिहो, उत्तमधिइसत्तसंजुत्तो ॥ ४१६ ॥ साय पगतं लोहिथ - मेयवसामंसल परीपट्टी | खज्जइ खगेहि ँ दूसह, निसट्टचंचुप्पहारेहिं ||४१७|| मसएहिं मच्छियाहि य, कीडीहि वि मंससंपलग्गाहिं । खतो विन कंपइ, कम्मविवागं गणेमाणो ||४१८ ॥ रत्तिं च पयइ विहसिय, सियालियाहिं णिरणुकंपाहिं । उवसग्गज धीरो, नाणाविहरूवधाराहिं ॥ ४१६ ॥ चिंतेइ य खरकरवय- असिपंजरखग्गमुग्गरपहाओ । इमो न हु कट्टथरं, दुक्खं निरयऽग्गिदुक्खाओ || ४२० ॥ एवं च गओ पक्खो, वीओ पक्खो य दाहिणदिसाए । अवरेणऽवि पक्खो विय. समइकंतो महेसिस्स ॥ ४२१ ॥ तह उत्तरेण पक्खं, भगवं अविकंपमाणसो सहह । पडिय दुमासंते, नमो त्ति वुत्तुं जिनिंदा ४२२ ।। कंचणपुरंमि सिट्ठी, जिणधम्मो नाम सावओ आसी । तस्स इमं चरियपर्य, तउ एयं कित्तिममुणिस्स || ४२३|| जह तेण वितथ मुणिणा, उवसग्गा परमदूसहा सहिया । तह उपसग्गा सुविहिय !, सहियव्त्रा उत्तममि ॥ ४२४|| निफेडियाणि दुमि वि, सीसाऽऽवेढे जस्स अच्छीरिण । नय संजमा चलियो, मेजो मंदरगिरि व्व ॥ ४२५|| जो कुंचगाऽवराहे, पाणिदया कुंचगं पि नाऽऽइक्खे | जीवियमणुपेतं, मेयञ्जरिसिं नम॑सामि ||४२६॥ जोति हि धम्मं, समइगओ संजमं समारूढो । उवसमविवेगसंवर, चिलाइपुत्तं नम॑सामि ॥ ४२७ ॥ सोहि गयाओ, लोहियगंधेण जस्स कीडीओ । खायंति उत्तमंगं, तं दुक्करकायं वंदे ||४२८ | देहो पिपीलियाई, चिलाइ पुत्तस्स चालणि व्व कओ । तणुओऽवि मणपओसो, न य जाओ तस्स तारणुवरिं । ४२६ धीरो चिलाइyत्तो, मूइंगलियाहिं चालणि व्व कओ । न य धम्मा चलिओ, तं दुक्करकारयं वंदे ॥४३०|| गयसुकुमालमहेरी, जह दड्ढो पिइवांसि ससुरेणं । न य धम्मा चलिओ, तं दुक्करकारयं वंदे ॥ ४३१॥ जह तेण सो हुयाऽसो, सम्मं अइरेगदूसओ सहिओ । तह सहियव्व सुविहिय!, उवसग्गो देहदुक्खं च ॥ ४३२ ॥ कमलामेलाऽऽहरणे, सागरचंदोवई हि ँ नभसेणं ।
,
तू सुरत्ता, संपड़ संपाइणो वारे ।। ४३३ ॥ जायस्स खमा तड़या, जो भावो जा य दुक्करा पडिमा
Personal Use Only
www.jainelibrary.org