________________
।
(१४२) मरण
अभिधानराजेन्द्रः। न यमणसा चिंतिज्जा, जीवामि चिरं मरामि व लहं ति।। पायरियउवज्झाए सीसे साहम्मिए कुलगणे य।। जइ इच्छसि तरिउं जे, संसारमहोत्राहिमपारं ॥३१५॥ । जे मे किया सकाया, सव्वे तिविहेण खाममि ॥३३॥ जइ इच्छसि नीसरि, सव्वेसि चेव पावकम्माणं । सव्वस्स समणसंघ-स्स भावो अंजलिं करे सीसे । जिणवयणनाणदंसण-चरित्तभावुज्जुश्रो जग्ग ॥३१६।। सव्वं खमावयित्ता, खमामि सव्वस्स अहयपि ॥३३६॥ दंसणनाणचरित्ते, तवे य आराहणा चउक्खंधा। गरहित्ता अप्पाणं, अपुणकारं पडिक्कमित्ताणं । सा चेव होइ तिविहा, उक्कोसा मज्झिम जहमा ॥३१७|| नाणम्मि दंसणम्मि अ, चरित्तजोगाऽइयारे य ॥३३७।। आराहेऊण विऊ, उक्कोसाराहणं चउक्खधं ।
तो सीलगुणसमग्गो, अणुवहयक्खो बलं च थामं च । कम्मरयविप्पमुको तेणेव भवेण सिज्झिज्जा ॥ ३१८॥ विहरिज्ज तवसमग्गो, अनियाणो आगमसहायो।३३८॥ पाराहेऊण विऊ, मज्झिमाराहणं चउक्खधं । तवसोसियंगमंगो, संधिसिराजालपागडसरीरो। उकोसेण य चउरो, भवे उ गंतूण सिज्झिज्जा ॥ ३१६ ॥ किच्छाहियपरिहत्थो, परिहरइ कलेवरं जाहे ॥३३॥ आराहेऊण विऊ, जहएणमाराहणं चउक्खधं ।
पच्चक्खाइ य ताहे, अननसमाहिपत्तियमित्ती। सत्तष्टुभवग्गहणे, परिणामेऊण सिज्झिजा ॥ ३२०॥ तिविहेणाहारविहि, दियसुग्गइकायपगईए ॥३४०॥ धीरेण वि मरियव्वं, काउरिसेणवि अवस्स मारियव्वं । इहलोए परलोए, निरासो जीविए अ मरणे य । तम्हा अवस्समरणे, वरं खुधीरत्तणे मरिउं ॥३२१ ॥ सायाऽणुभवे भोगे, जस्स य अवहट्टणाईए ॥ ३४१ ।। एवं पञ्चक्खालं, अणुपालेऊण सुविहिओ सम्म ।
निम्ममोनिरहंकारो, निरासयोऽकिंचणो अपडिकम्मो। वेमाणिभो व देवो, हवेज अहवाऽवि सिझिजा।।३२२॥ वोसट्टविसटुंगो, चत्तचियत्तण देहेणं ॥ ३४२ ।। एसो सवियारको, उवक्कमो उत्तमट्ठकालम्मि । तिविहेणऽवि सहमाणो, परिसहे दूसहे अ ऊसग्गे। इत्तो उ पुलो वुच्छं, जो उ कमो होइ अवियारे ॥३२३।।
विहरिज विसयतण्हा-रयमलमसुभं विहुणमाणो।३४३॥ साहू कयसलेहो, विजियपरीसहकसायसंताणो।
णहक्खए व दीवा, जह खयमुवणेइ दीववट्टिम्मि । निज्जवए मग्गिज्जा, सुयरयणसहस्सनिम्माए ॥३२४॥ खीणाहारसिणेहो, सरीरवट्टि तह खवेइ ॥ ३४४ ॥ पंचसमिए तिगुत्ते, अणिस्सिए रागदोसमयरहिए । एव परज्झा असई, परक्कमे पुव्वभणियसरीणं । कडजोगी कालगणू , नाणचरणदंसणसमिद्धे ॥३२॥ पासम्मि उत्तमऽद्वे, कुजा तो एस परिकम्मं ॥३४॥ मरणसमाहीकुसले, इंगियपत्थियसभाववेत्तारे।
आगरसमुट्ठियं तह, अज्झसिरवागत्तणपत्तकडए य । ववहारविहिविहएणू, अब्भुञ्जयमरणसारहिणो॥३२६॥ कट्ठसिलाफलगंमि व, अणभिजयं निप्पकप्पंमि ।३४६। उवएसहेउकारण-गुणनिसढा णायकारण विहएणू।। निस्संधिणातणमि व, सुहपडिलेहेण जतिपसत्थेणं । विमाणणाणकरणो-क्यारसुयधारणसमत्थे ।। ३२७॥ संथारो कायव्यो, उत्तर-पुव्यस्सिरो वावि ॥ ३४७॥ एगंतगुणे रहिया, बुद्धीइ चउबिहाइँ उववेया।
दोसुत्थ अप्पमाणे, अंधकारे समंमि अणिसिटे। छंदण्णू पब्बइया, पञ्चक्खाणंमि य विहएणू ॥३२८॥
निरुवहयंमि गुणमणे, वणंमि गुत्ते य संथारो ॥३४८॥ दुएहं पायरियाणं, दो वेयावच्चकरणणिज्जुत्ता।
जुत्ते पमाणरइओ, उभउकालपडिलेहणासुद्धो । पालगवेयावच्चे, तवस्सिणो वत्ति दो पत्ता ॥ ३२६॥ विहिविहिओ संथारो, आरुहियव्यो तिगुत्तेणं ॥३४६॥ उन्बत्तख परिवत्तण, उच्चारुस्सासकरणजोगेसुं।
आरुहियचरित्तभरो, अन्नेसु उ परमगुरुसगासम्मि। दो वायग ति सज्जा, असुत्त करणे जहन्नेणं ॥ ३३०॥ दव्वेसु पज्जवेसु य, खित्ते काले य सव्वम्मि ॥३५०॥ असद्दहवेयजाए, पायच्छित्ते पडिक्कमणए य ।
एएमु चेव ठाणेसु, चउसु सव्वो चउबिहाऽऽहारो। जोगाऽऽयकहाजोगे, पञ्चक्खाणे य आयरिश्रो ॥३३१॥ तवसंजमु त्ति किच्चा, वोसिरियव्वो तिगुत्तेणं ॥ ३५१॥ कप्पाऽकप्पविहिएणू , दुवालसंगसुयसारही सव्वं । अहवा समाहिहेऊं, कायन्बो पाणगस्स आहारो। छत्तीसगुणोवेया, पच्छित्तवियारया धीरा ॥३३२॥ तो पाणगं पि पच्छा, वोसिरियव्वं जहाकाले ॥३५२॥ एए ते निजवया, परिकहिया अट्ठ उत्तमट्ठमि । निसिरित्ता अप्पाणं, सब्वगुणसमनियम्मि निजवए। जेसिं गुणसंखाणं, न समत्था पायया वुत्तुं ॥३३३॥ संथारसन्निविट्ठो, अनियाणो चेव विहरिजा ॥३५३।। एरिसयाल सगासे, सूरीणं पवयणप्पवाईणं ।
इहलोए परलोए, अनियाणो जीविए य मरणे य । पडिवजिज्ज महत्थं, समणो अब्भुज्जयं मरणं ॥३३४॥। वासीचंदणकप्पो, समो य माणाऽयमाणेसु ॥३५४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org