________________
बासु,
(१४६८) बोसहदेह
अभिधानराजेन्द्रः। वोसदेह-व्युत्सृष्टदेह-पुं० । व्युत्सृष्टो-भावप्रतिबन्धाभा-वोसिरण-व्युत्सजन-न० । परित्यागे, पाव०४० दशा वेन त्यक्लच विभूषाकरणेन देहः-शरीरं यस्य स तथा । संस्कारादिव्यापारकारणेन परित्यागे, मा० ० ५ ०। द्वा० २६ द्वा० । परीषहोपसर्गसहने कल्पितकाये , उत्त०१२ पात्मनो दुष्टकर्मकारिणस्तदनुमतित्यागे, आव०३० ('वोम०।
सिरामि' इत्यस्यार्थः-'सामाइय' शब्दे वक्ष्यते।) मुहूर्मबोसङमाण-व्युत्सृजन-त्रि० । जलप्राचुर्यादेव विकसति पुरीपोत्सर्गविधाने, मोघ01 पं०१० स्फारीभवति । वर्दमाने, म १२० उ०। परिपूर्णभूतत-वोसरियव्व-व्युत्सृष्टव्य-त्रि० । त्यक्तव्ये, वृ०३ उ०। या उल्लुठति, जी०३ प्रति अधिक।
वासु-व्यास-पुं०"अभूतोऽपिकचित्"॥८॥३६६॥ इत्यपभ्रं. वोसरिय-व्युत्सृष्ट-वि०। कृतपुरीषप्रभवणोत्सर्गे , मोघः।। रेफागमः । कृष्णद्वैपायने, "बासु महारिस पउ भण" प्रा०।
00:00:0
--
इति श्रीमरसौधर्मबृहत्तपागच्छीय-कलिकालसर्वज्ञकरूपश्रीमद्भट्टारक-जैन श्वेताम्बराऽऽचार्य श्री श्री १०७७ श्रीमद्विजयराजेन्द्रसूरीश्वर विरचिते 'अजिधानराजेन्द्र'
___वकाराऽऽदिशब्दसङ्कलनं समासम् ॥ । तत्समाप्तौ च समाप्तोऽयं षष्ठो भामः ।।
AR
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org