________________
बेरुलिय
वेरुलिय-वैर्य न० वैश्य वेवलियम् ॥ ८ ॥२॥१३३॥ इति वैडूर्यशब्दस्य 'वेरुलिय' श्रादेशः । प्रा० । नीलमणी, उत्त० ३४ श्र० । कल्प० । सूत्र० । श्रा० म० । प्रशा० । श्र० । रा० । द्वी० । संथा० आय० । वैडूर्यरत्नमये, त्रि० । रा० । 'वेरुलिय रुइरकखंभा" वैर्यरत्नमया रुचिराः स्तम्भा यस्य तद् । बेरनरुनिरस्तम्भम् जी० ३ प्रति० ४ अधि० । "वेरलियम लिफलिपडलोयडाओ व मिि मयानि स्फाटिकपनि प्रानि-तटसमीपवर्ति नोsयुप्रदेशापासां ता वैडूर्यमणिस्फटिकपटलप्रत्ययतटाः । जी० ३ प्रति० ४ अधि० ।
.
वेरुलियकंड - वैदूर्यकाण्ड - न० । रत्नप्रभायाः पृथिव्या वज्रमये प्रथमकाण्डे, स्था० १० ठा० ३३० ।
महाहिमवतो वर्षधरपर्वतस्य
(PUER) अभिधान राजेन्द्रः ।
"
-
वेलियकूट कूट १०
"
ये फूटे स्था० २ ठा० ३ ० दे!ञ्जा-वैरोद्या स्त्री० श्रीर्माजिनस्य शासनदेव्याम्, सा कृष्णवर्णा पद्मासना चतुर्भुजा वरदायुद चिणपाणिया बीजपूरकशक्तियुक्रयामपाविया च । प्र
च
२६ द्वार ।
वेरोयण - वैरोचन - पुं" | बलिपालिते भवनपतिविशेषे श्र०
म० १ श्र० ।
वेरोवरय - वैरोपरत - पुं० । श्रभिमानसमुत्थोऽमवेशपरापकाराष्यवसायो वैरं तस्माद् उपरतः वैरोपरतः । शत्रुभावमती ते श्राचा० १ ० ३ ० १ उ० ।
Jain Education International
-
वेलंधर- वेलन्धर - पुं० । वेलां लवणसमुद्रशिखामन्तर्विशन्तीं बहियां यान्तमशिखां च धारयन्तीति संज्ञात्वा ध राः । लवस्लमुद्रशिखापात निवारकेषु नागराजेषु स्था० ४ ठा० २ ० । (वेलन्धरवक्क्रयता लवणसमुद्द' शब्देविभागे ६४३ पृष्ठे मता ) वेलघरोक्वाय-वेलन्धरोपपात-पुं० । संक्षेपितदशानां नवमे ध्ययने, स्था० १० डा० ३ उ० । यत्परावर्त्तयतः श्रमणस्य वेलन्धरो नाम नागराज उपतिष्ठते, वरदानाभिमुखश्च भयति । अरुणोपपातशध्दवदत्र भावयितव्यम् । पा० । व्य० । वेलब-वेलम्ब - पुं० । दाक्षिणात्यानां वायुकुमाराणामिन्द्रे, भ० ३ श० ८ उ० । द्वी० । स्था० 1 स० । यूपकाव्यमहापातालकलशदेवे, स्था० ४ ठा० २ उ० प्र० । वेलंबग - विडम्बक- ५० विदूषके, औ० झा० कल्प० नि
|
1
चू० प्रश्न० रा० । बेलबगलिंग विम्बकलिङ्ग-म० भरडादिलक्षणे भाव०
३ अ० ।
3
·
वेलंबसुहय-वेलम्बसुखद- पुं० न० 1 बेलम्बस्य वायुकुमारेन्द्र स्य संबन्धिनि मानुषोत्तर पर्वतस्य दक्षिणा परस्यां दिशिरनोचकूटे, स्था० ४ ठा० २३० । वेल- व्रीडनक - पुं० । व्रीयति लज्जामुत्पादयतीति लज्जनीय वस्तुदर्शनादिमभवे मनोव्यलीकता दिखरूने काव्यरसे,
अतुण
अथ व्रीडारसं हेतुतो लक्षणतश्चाऽऽद्दविश्रवयारगुज्मगुरु दारमेरावश्कयो । वेलणओ नाम रसो, लआसंकाकरणलिंगो ॥ १० ॥ बेलसमो रसो जहा
बेला
किं लोइ करणीओ, लजणीश्रतरं लज्जयामि । बारिसम्म गुरुयो, परिवंदति जं बहुप्पोचं ॥ ११ ॥ विनयोपचारगुधगुरुदारमर्यादानां व्यतिक्रमः स्थितिल
त्यो श्रीडनको नाम रसो भवति । तत्र विनयादिनयोपचारव्यतिक्रमे शिष्टस्य पश्चात् व्रीडा प्रादुरस्ति, पश्यत मया कथं पूज्यपूजाव्यतिक्रमः कृत इति तथा मु रहस्ये तस्य च व्यतिक्रमे अन्यकथनादि लक्षले वडारसः प्रादुर्भवति । तथा गुरवः पितृप्यकला ग्राहकोपाध्यायादयस्तद्वारे सहा ब्रह्मवादिलक्ष मर्यादाम्यतिक्रमे ते बजारः प्रादुर्भवतीति एवमन्योऽपि द्रष्टव्यः । फिल इत्याह-लर-विधानं पिस्य स तथा तत्र शिरसोऽघोऽवनमने गाचादि
"
मां न कचिद धि किंमतीत सर्वत्रामित् शङ्केति । अत्रोदाहरणम् -'किं लोइय' गाहा-इह कचिदेशेऽयं स मायारो बहुत-अभिनवच्या सभां यत्प्रथमयोग् शोणितचर्चितं तन्निवसनम् अक्षतयोनिरियं न पुनरंद्रऽप्यासेवितानावारेति संज्ञापनार्थ प्रतिगृभ्राम्यते, सकलजनसमक्षं च श्वश्रूश्वशुरादिस्तदीयगुरुजनः सतीत्वख्यापनार्थे तद्व न्दत इति एवं व्यवस्थिता सखीपुरतो वधूर्भणति - 'किं लोइयकरणी किरणी-कियालीफिकफिया लोकि ककर्तव्यात्सकाशात् किमन्यजनीयर नचिदित्यर्थः । इत्यतो लखिता भवामि किमिति यतो 'वारेजो' विवाहस्त गुरुजनो वन्दते 'बहुप्पोतं ' ति-वधूनिव सनमिति ।
अनु० ।
--
वेलव-उपालम् - उप-आ-लभ्-धा० । दूषणे, “उपालम्भेर्भ
श-पकचार - वेलवाः " ॥ ८ । ४ । १५५ ॥ उपालम्भेवेलवादेशः। बेलया। उपालभते । प्रा० ४ पाद
वेलव- पञ्चधा० बञ्चने, "वह पेलव-जूरबो-मकछाः ॥ ८ । ४ । ६३ ॥ इति वञ्चतेर्वेलवादेशः । वेलवद्द। वञ्च६। वञ्चति । प्रा० ४ पाद ।
For Private & Personal Use Only
वेलवण-वेलपन - न० । आक्रीडने, व्य० ५ उ० । वेलवास (म्) - वेलावासिन् पुं० । समुद्रवेलासनिधिवासिनि वानप्रस्थ भ० ११ श० ६ उ० । नि० । श्र० । बेला-बेला स्त्री० [जलवृद्धिलक्षणायाम् (नं० स्था०|) उदकशिखायाम्, स्था० १० ठा० ३ उ० । जलप्रवाहे, श्र० पृ० २२ श्र० । लवण समुद्रशिखायाम्, उत्त० २ ० । प्रशा० । स्वाध्यायकरण प्रस्तावे, उत्त० २ श्र० । उचिते काले, नि० ० १ उ० अवसरे, विपा० २ ० १ ० मर्यादावाम्, सूत्र० १ श्रु० ६ श्र० । आचा० । वारायाम्, पञ्चा० १२ विष० ।
www.jainelibrary.org