________________
अभिधानराजेन्द्रः। पायपरिकम्मपाए, मोसहमेसज देइ अच्छीसं ।
इति कथमाचार्यग्रहणेन स गृहीतः,तत आह-आचारं सा
नादि पश्चप्रकारमुपदिशन् ,किंवा केन वा कारणेन न भवश्रद्धाणे उबगेएहइ, रायडुढे य नित्यारे ।। १२७॥
स्थाचार्यः१,भवत्येवेति भावः । स्वयमाचारकरणं परेषामप्या. 'पाय' ति पादपरिकर्म प्रमाजनादि करोति । यदि बा
चारोपदेशममित्याचार्यशम्दप्रवृत्तिनिमित्तम् ,ततः तीर्थकरो. श्रोषधं पाययति । 'अच्छि' ति अपणो रोगे समुत्पने ऽपि समस्तीति भवति तीर्थकरः। प्राचार्यः अत्र निदर्शनम्भेषजं ददाति मध्वनि प्रतिपत्रान् उपगृहाति, उपधिग्रह- यथा स्कन्दकेन भगवान् गौतमः पृष्टः, केनेदं तव शिष्टं-कणतो विधामणाकरन योपटभ्नाति, राजद्विष्टे समुत्पनेत- थितमिति !, स प्रत्याह-धर्माचार्येणेति। तो निस्तारयति।
तम्हा सिद्धं एयं, पायरियग्गहणेण गहियतित्थयरा। सरीरोवहितेणेहि ,सा रक्खति सति बलम्मि संतम्मि ।
मायरियादी दस वी, तेरस गुण होंति कायवा।१३।। दंडग्गहं कुणंती, गेलने याऽवि जं जोग्गं ॥ १२८ ॥
तीसुत्तरसयमेगं , ठाणेणं वत्रियं तु सुत्तम्मि । शरीरस्तेनेभ्य उपधिस्तेनभ्यश्च सति-विद्यमाने बले स
वेयावचे सुविहिय-पप्पं निव्वाणमग्गस्स ॥ १३६ ॥ ति रक्षति विचारभूम्यादिभ्य भागतानां पर्यायादिवृद्धानां साधूनां दण्डग्रहणं करोति, ग्लानत्वे च जाते यत् योग्य
यस्मायुक्तिनिदर्शनं चास्ति तस्मात्सिद्धमेतत् प्राचार्यग्रहतत्संपादयति।
हैन तीर्थकरो गृहीतः प्राचार्यादीनि च दशापि पदानि
प्रयोदशगुणानि भवन्ति-कर्तव्यानि। एकैकस्मिन्पदे त्रयोदशउच्चारे पासवणे, खेले मत्यतियं तिविहमेयं ।
भिः पदेयावृत्यकरणात् । एवं च सति वैयावृत्ये-पैयावृत्यसन्वेसिं कायब्वं, साहम्मिय तत्थिमा विसेसो।।२१।।
विषये सूत्रेऽपि त्रिशदुसरं स्थानानां शतं वर्णितम् । किविउच्चारे प्रश्रवणे खेले श्लेष्मणि मात्रकत्रिकमेतत् प्रयो- शिष्टमित्याह-सुविहितानां प्रापकं निर्वाणमार्गस्थ । . बशपदात्मकं वैयावृत्य त्रिविधं मनसा वाचा कायेन च स- ववहारे दसमाए, दसविहसाहुस्स जुतजोगिस्स । बषामाचार्यादीनां दशानामपि कर्तव्यम् । तत्रायं सामिके
एगंतनिअरा से, नहुनवरि कयम्मि सज्झाए ॥१३७॥ विशेषः। तमेवाss
व्यवहारे दशमे उद्देशके यत् वविधं वैयावृत्यमुक्तं तहोज गिलाणो निण्हवो,
स्मिन्साघोर्यनयोगस्यैकान्तनिर्जरा भवति, 'नहनवरि' के
वलं स्वाध्याये रुते 'से' तस्य एकान्तनिर्जरेति। व्य. १० न य तत्थ विसेस जाणइ जलो उ।
उ०। उत्त । प्रव० प्रा०००। तुज्झत्थ प्पव्यतितो,
अनलेन वैयावृत्यं कारयतिन तरति किंतू कुणह तस्स ॥१३०॥
जे मिक्ख प्रणलेख वेयावच्चं करेइ करतं वा साइजह ताहेमा उहाहो,होउ ति तस्स फासुएणं तु ।
॥१३॥ पडियारणं करेंती, चोएती एत्य अह सीसो॥ १३१ ।।
कारतस्स बउगुरुं पच्छित भाषादिया व दोसा। ग्लानः कोऽपि निववो भवेत् , नच तत्र जनो विशेष जानाति
गाहाएष निहाव एते च सुसाधव इति । ततो जनो ध्यात्-युष्माकमत्र प्रवजितोन तरति-न शक्नोति तस्य किंतु कुरुत
पुवं विय पडिसिद्धा,दिक्खा अणलस्स कहमियाणित। प्रतिजागरणं ततो माभूत् प्रवचनस्योडाह इति तस्या
वेयावच्चं कारे, पिंडस्स अकप्पिए मुत्तं ॥ ४७६ ।। पि प्रासुकेन प्रत्यषतारण भनपानादिना वैयावृत्यं करोति । वेयावच्चे अगलो, चउन्चिहो प्राणुपुव्वीए । प्रधानम्तरमत्र शिष्यश्चोदयति ।
सुत्तत्य अभिगमेख य, परिहरणाए व नायव्वा ॥४८॥ किं तदित्याह
बेयावच्चं प्रति प्रणलो चउब्बिहो-सुत्ते, प्रत्ये, अभिगमे, खित्वगरवेजवञ्चं, भय णियमे त्थं तु किन कायव्वं ।
परिहरणे य । सुत्ततो जेणं पिंडेसणाण पढित्ता अभिगमणं किंवान होति निजर-तहियं ग्रह वेति मायरिते॥१३२॥
जो वेयावच्च मा सहहति, परिहरणे-जो अकप्पियं न परिअत्र तीर्थकरवैयावृत्यं कस्मात्र भवितं किन्तु न कर्तव्यम् !,
हरति । चोदकाह-मणु जो पबजाते भणलो स व्यावकिंवा तत्र निजरा न भवति? एवं शिष्येणोदितोऽथानम्त-|
स्स वि मणलो किं पुढो सुकरणं । उच्यते-जो पबजाए रमाचार्यों प्रवीति ।
अणलो स वेयावच्चस्स नियमा प्रणलो, जो पुखवेयावयमायरियग्गहरणं, तित्ययरो तत्व होइ गहिरो उ । स्स अखलो स पन्बजाए मलो बा, अनत्तो वा । अतो पि किंवा नहोयायरिमो, आयारं उवदिसंतो उ॥१३॥ इसुत्तकरणं। बिदरिसपत्य जहरखं-दएस पुड्डोय गोयमो भयवं । केख उ तुह सिढुंता, धम्मायरिए पचाह॥१३४॥ | एए सामएलतरं, अगलं जालाइ माति कारज्जा। मावायग्रहणेन तत्र वशानां मध्ये तीर्थकरो गृहीतो . यावर्ष भिक्ख सो पावति माणमादीसि ॥४८॥ व्यः । अथ तीर्थकरखिलोकाधिपतिराशर्यस्तु सामान्य कंठा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org