________________
वेपालिय अभिधानराजेन्द्रः।
बेवालिय प्रयाणामपि नामस्थापनाद्रव्यभावभेदाचतुर्दा निक्षेपेण त्री- बहुविध शब्दादाक्र्थेऽनित्यताविप्रतिपादकोऽर्थाधिकारो भणि चतुष्ककानि द्रष्टव्यानि । अत्र च नामस्थापने पुराणे, णित इति , तृतीयोद्देशके अज्ञानोपचितस्य कर्मणोऽपचद्रव्यविदारको यो हि द्रव्यं काष्ठादि विदारयति , भाववि
यरूपोऽर्थाधिकारो भणित इति यतिजनेन च सुखप्रमादारकस्तु कर्मणो विदार्यत्वात् नोागमतो जीवविशेषः
दो वर्जनीयः सदेति ॥४१॥ साधुरिति ॥ ३६॥
संबोधश्च प्रसुप्तस्य सतो भवति, स्वापश्च निद्रोदये, निकरणमधिकृत्याऽऽह
दासंबोधयोश्च नामादिश्चतुर्दा निक्षेपः, तत्र नामस्थापने दव्वं च परसुमादी, दंसणणाणतवसंजमा भावे । ।
अनाहत्य द्रव्यभावनिक्षेपं प्रतिपादयितुं नियुक्तिकदाहदव्वं च दारुगादी, भावे कम्मं वियालणियं ॥ ३७॥
दव्वं निदावेओ, सणनाणतवसंजमाभावे । नामस्थापने घराणे. द्रव्यविदारणं परवादि, भावविदारणं अहिगारो पुण भणिो ,नाणे तवदंसणचरित्ते ॥ ४२॥ तु दर्शनशानतपःसंगमाः, तेषामेव कर्मविदारणे सामर्थ्यमि- इह च गाथायां द्रव्यनिद्राभावसंबोधश्च दर्शितः . त्युक्तं भवति । विदारणीयं तु नामस्थापने अनारत्य द्रव्यं तत्राचन्तग्रहणेन भावनिंद्राद्रव्यबोधयोस्तदन्तर्वर्तिनोहणं दार्वादि, भावे पुनरष्टप्रकारं कर्मेति ॥ ३७॥
द्रष्टव्यम् , तत्र द्रव्यनिद्रा निद्रावेदे, वेदनमनुभवः । साम्प्रतं 'वेयालिय' मित्येतस्य निरुक्तं दर्शयितुमाह- दर्शनावरणीयविशेषोदये इति यावत् । भावनिद्रा तुझानवेयालियं इह दे-सियं ति वेयालियं तो होइ ।
दर्शनचारित्रशून्यता । तत्र द्रव्यबोधो द्रव्यनिद्रया सुप्तस्य
बोधनम् ,भावे-भावविषये पुनर्बोधो-दर्शनशानचारित्रतपःचेयालियं तहा वि-समत्थि तेणेव य णिबद्धं ॥ ३८॥
संयमा द्रष्टव्याः। इह व भावप्रबोधनाधिकारः स च गाथापइहाध्ययनेऽनेकधा कर्मणां विदारणमभिहितमिति कृत्वैतद
श्वान सुगमेन प्रदर्शित इति । अत्र च निद्राबोधयोर्द्रव्यभाध्ययनं निरुक्तिवशाद्विदारकं ततो भवति । यदि वा-वैतालीय
वभेदाचत्वारो भका योजनीया इति ॥ ४२ ॥ सूत्र० १ श्रु. मित्यध्ययननाम,अत्रापि प्रवृत्ती निमित्तं-वैतालीयं छन्दोवि
२०१ उ०। शेषरूपं वृत्तमस्ति, तेनैव च वृत्तेन निबद्धमित्यध्ययनमपि चैतालीयम् , तस्य चेदं लक्षणम्-"चैतालीय लगनैधनाःष-]
सव्वं नच्चा अहिट्ठए, धम्मऽट्ठी उवहाणवीरिए । इ युक्पादेऽष्टौ समे च लः । न समोऽत्र परेण युज्यते, नेतः गुत्ते जुत्ते सदा जए, पायपरे परमायतहिते ॥१५॥ षट् च निरन्तरा युजोः ॥१॥" ॥३॥
सर्वम्-एतद्धयमुपादेयं च ज्ञात्वा सर्वशोतं मागै सर्वसाम्प्रतमध्ययनस्योपोद्घातं दर्शयितुमाह
संवररूपम् अधितिष्ठत्-आश्रयेत् , धर्मेणार्थों धर्म एवं कामं तु सासयमिणं, कहियं अट्ठावयम्मि उसमेणं ।।
वाऽर्थः परमार्थेनान्यस्यानरूपत्वात् धर्मार्थः, स विद्यते अट्ठाणउतिसुयाणं, सोऊणं तेऽवि पब्बइया ॥ ३०॥
यस्यासौ धर्मो-धर्मप्रयोजनवान् , उपधान-तपस्तत्र वीर्य
यस्य स तथा अनिगृहितबलवीर्य इत्यर्थः, तथा मनोवाकामशब्दोऽयमभ्युपगमे , तत्र यद्यपि सर्वोऽप्यागमः
कायगुप्तः, सुप्रणिहितयोग इत्यर्थः, तथा युक्तो ज्ञानादिभिः शाश्वतः तदन्तर्गतमध्ययनमपि , तथापि भगवताss
सदा-सर्वकालं यतेताऽऽत्मनि परस्मिश्च । किंविशिष्टःदितीर्थाधिपेनोत्पन्नदिव्यज्ञानेनाष्टापदोपरि व्यवस्थितेन भ
सन् ?, अत पाह-परम-उत्कृष्ट आयतो-दीर्घः सर्वकारताधिपभरतेन चक्रवर्तिनोपहतैरष्टनवतिभिः पुत्रैः पृष्टेन
लभवनात् मोक्षस्तेनार्थिकः-तदभिलाषी पूर्वोक्तविशेषणवियथा भरतोऽस्मानाशां कारयत्यतः किमस्माभिर्विधेयमि- शिष्टो भवेदिति ॥ १५॥ सूत्र० १ श्रु०२ १०३ उ०। स्थतस्तेपामकारदाहकदृष्टान्तं प्रदर्श्य न कथञ्चिज्जन्तोभों
एतदाहगेच्छा निवर्तत इत्यर्थगर्भमिदमध्ययनं कथितम्-प्रतिपादि. तम् ,तेऽप्येतच्छुत्या संसारासारतामवगम्य विषयाणां च
अभविसु पुरावि भिक्खुओ,आएसा वि भवंति सुब्बता । कटुविपाकतां निःसारतां च ज्ञात्वा मत्तकरिकर्णवच्चप- एयाइँ गुणाइँआहुते, कासवस्स अणुधम्मचारिणी ॥२०॥ लमायुर्गिरिनदीवेगसमं यौवनमित्यतो भगवदाईव श्रेयस्क- हे भिक्षवः!-साधवः!, सर्वशः स्वशिष्यानेवमामन्त्रयति,पेडरीति तदन्तिके सर्वे प्रवज्यां गृहीतवन्त इति । अत्र 'उ- भूवन्-अतिक्रान्तो जिनाः-सर्वक्षाः 'पाएसाऽपि' त्ति देसे निसे य' इत्यादिः सर्वोऽप्युपोद्घातो भणनीयः॥३६॥ | श्रागमिन्याश्च ये भविष्यन्ति, तान् विशिनष्टि-सुबताःसाम्प्रतमुद्देशार्थाधिकार प्रागुल्लिखितं दर्शयितुमाह- शोभनव्रताः, अनेनेदमुक्तं भवति-तेषामपि जिनत्वं सुव्रतपढमे संबोहो ऽनि-चया य बीयम्मि माणवजणया।
त्वादेवायातमिति, ते सर्वेऽप्येतान्-अनन्तरादितान् गुणा
न पाहुः-अमिहितवन्तः, नाऽत्र सर्वज्ञानां कश्चिम्मतभेद अहिगारो पुण भणियो,तहा तहा बहुविहो तत्थ ।।४०॥ इत्युक्तं भवति । ते च काश्यपस्य-ऋषभस्वामिनो बर्द्धउद्देसम्मि य तहए, अन्नाणचियस्स अवचो भणियो। मानस्वामिनोवा सर्वेऽप्यनुचीर्णधर्मचारिण इति। अनेन च बञ्जयन्बो य सया, सुहप्पमाप्रो जइजणेणं ॥४१॥ ।
सम्यग्दर्शनशानचारित्रात्मक एक एव मोक्षमार्ग इत्यावेतत्र प्रथमोद्देशके हिताहितप्राप्तिपारिहारलक्षणो बोधो वि
दितं भवतीति ॥२०॥ धेयोऽनित्यता चेत्ययमर्थाधिकारः, द्वितीयोद्देशके मानो
अभिहितांश्च गुणानुद्देशत भाहपर्जनीय इत्ययमर्धाधिकारः, पुनश्च तथा तथा अनेकप्रकारो। तिविहेस वि पास मा हसे,मायहिते अखियास संडे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org