________________
(१४) बेण्या
अभिधानराजेन्द्रः। ग्गहत्थे दढपाणिपादपासपिटुंतरोरु (संघाय) परिणए हिम्मुयमाणाई जालासहस्साई पमुच्चमाणाई इंगालसहलंघणपवणजवणवग्गणपमद्दणसमन्थे तलजमलजुयलब- | स्साई पविक्खरमाणाइं अंतो अंतो हुहुयमाणाई चिट्ठति हुफलिहणिभवाहू घणणिचितबलियबट्टखंधे चम्मेद्वगदुह- ताई पासइ, ताई पासित्ता ताई ओगाहइ, ताइ भोगासमुट्ठियसमाहयणिचितगत्तगत्ते उरस्सबलसमलागए छेए हित्ता से णं तत्थ उएहं पि पविणेजा तएहं पि पविणेदक्खे पढे कुसले णिउणे मेहावी णिउणसिप्पोवगए एगं ज्जा खुहं पि पविणेज्जा जरं पि पविणेज्जा दाहं पि पविमहं प्रयपिंडं उदगवारसमाणं गहाय तं ताविय ताविय णज्जा णिहाएज वा पयलाएज्ज वा सतिं वा रतिं पा कोडिय कोट्टिय उभिदिय उभिदिय चुलिय चुलिय०| घिति वा मतिं वा उवलभेज्जा । सीए सीयभूयए संकसजाव एगाहं वा दुयाहं वा तियाहं वा उकोसेसं अद्धमासं माणे संकसमाणे सायासोक्खबहुले याऽवि विहरेज्जा, भवेसंहणेजा से णं तं सीतं सीतिभूतं प्रोमएणं संदं- यारूवे सिया, णो इणद्वे समझे, गोयमा! उसिणवेदसएवं गहाय असम्भावपट्टवणाए उसिणवेदणिज्जेसु| णिज्जेसु णरएसु नेरतिया एत्तो अणिद्वतरियं चेव उसिसारणसु पक्खिवेजा । से णं तं उम्मिसियणिमिसियंतरे- णवेदणं पच्चणुभवमाणा विहरंति । सीयवदणिज्जेसु णं णं पुणरवि पच्चुद्धरिस्सामि ति कह पविरायमेव पा-/ भंते ! णिरएसु णरतिया केरिसयं सीयवेदणं पच्चणुब्भसेजा पविलीणमेव पासेजा पविद्धत्थमेव पासेजा- वमाणा विहरंति ?, गोयमा! से जहाणामए कम्मारदायो चेव णं संचाएति अविरायं वा अविलीणं वा अवि-| रए सिया तरुणे जुगवं बलवं जाव सिप्पोवगते एग महं द्वत्थं वा पुणरवि पच्चुद्धरित्तए । से जहा वा मत्तमातंगे अयपिंड दगवारसमाणं गहाय ताविय ताविय कोट्टिय को[पाए ] कुंजरे सट्ठिहायणे पढमसरयकालसमयंसि वा ट्टिय जहा०एकाहं वा दुअआई वा तियाहं वा उक्कोसणं मासं चरमनिदाघकालसमयंसि वा उपहाभिहए तएहाभिहए| हणेजा, सेणं तं उसिणं उसिणभृतं अयोमएणं संदंसदवग्गिजालाभिहए आउर सुसिए पिवासिए दुल्बले कि- एणं गहाय असम्भावपट्टवणाए सीयवेदणिज्जेसु गरएस लते एकं महं पुक्खरिणिं पासेजा चाउकोणं समतीरं पक्खिवेज्जा, से तं [ उम्मिसियनिमिसियंतरेण पुणरवि अणुपुबसुजायवप्पगंभीरसीतलजलं संछमपमत्तभिसमु
| पच्चुरिस्सामीति कह पविरायमेव पासेजा , तं चेव णालं बहुउप्पलकुमुदणलिणसुभगसोगंधियपुंडरीय (महा-| णं जाव णो चेव णं संचाएज्जा पुणरवि पच्चुद्धरित्तए, पुंडरीय) सयपत्तसहस्सपत्तकेसरफुल्लोवचियं छप्पयपरि
से णं से जहाणामए मत्तमायंगे तहेव जाव सोक्खबहुले भुजमाणकमलं अच्छविमलसलिलपुमं परिहत्थभमंतम- यावि विहरेज्जा] एवामेव गोयमा! असम्भावपढवणाए च्छकच्छभं अणेगसउणगणमिहुणयविरइयसदुबइयमहुर
सीतवेदणेहिंतो णरएहिंतो नेरतिए उव्वट्टिए समाणे जाई सरनाइयं तं पासइ, तं पासित्ता तं भोगाइ, मोगाहित्ता |
इमाई इहं माणुस्सलोए हवंति, तं जहा-हिमाणि वासे णं तत्थ उएहं पि पविणेजा तिराहं पि पविणेजा खुह
हिमपुंजाणि चा हिमपडलाणि वा हिमपडलपुंजाणि वा पि पविणिजा जरं पि पविणिजा दाई पि पविणिज्जा
तुसाराणि वा तुसारपुंजाणि वा हिमकुंडाणि वा हिमकुंडणिहाएज वा पयलाएज वा सतिं वा रतिं वा धितिं वा
पुंजाणि वा सीताणि वा ताई पासति,पासित्ता ताई भोगाहमतिं वा उवलभेजा। सीए सीयभूए संकसमाणे संकसमा
ति ओगाहित्ता से शं तत्थ सीतं पि पविणेज्जा तएहं पि णे सायासोक्खबहुले यावि विहरिजा, एवामेव गोयमा!
पविणेज्जा खुहं पि पविणेज्जा जरं पि पविणेज्जा दाई पि असम्भावपट्ठरणाए उसिणवेयणिज्जेहिंतो शरएहिंतो कुंभा- पविणज्जा निदाएज्ज वा पयलाएज्ज वा . जाव उसिणे रागणी वाणरइए उघट्टिए समाणे जाई इमाई मणुस्सलो| उसिणभृए संकसमाणे संकसमाणे सायासोक्खबहुले यंसि भवंति (गोलियालिंगाणि वा सोंडियालिंगाणिवा भि- यावि विदरोला। गोयमा ! मीयवेगिजेम नग डियालिंगाणि वा) अयाऽऽगराणि वा तंबागराणि वा त- तिया एत्तो अणिद्वयरियं चेव सीतवेदणं पचणुभवमाणा उवागराशि वा सीसागराणि वा रुप्पागरानि वा सुबमा-1 विहरति । REEx] गरविवाहिरप्लानराशिवाइंभारागनीद वा ससाणखीदा 'रयरेत्यादि रत्नप्रभापृथिवीनरयिका भवन्त!किंशीताक या इयागली वाकवेल्लुयागलीइ वा सोहारं वरिसेहवानां बेदान्ते,उपमां वेदनां वेदयन्ते,शीतोष्णांबा?, भगवानरजंतवाडचुल्लीइ वा हंडियलित्थाणि वा सोंडियलिस्थाणि वा
गौतम !न शीतां वेदनां वेदयन्ते किन्तु उष्णां वेदनां वेदयन्ते,
ते हि शीतयोनिका योनिस्थानानां केवलहिमानीप्रख्यशीतगलागणीति वा तिलागणीति वा तुमागणीति वा तत्ताई।
प्रदेशात्मकत्वात् , योनिस्थानव्यतिरेकेण चान्यत् सर्वमपि समज्जोदिभुसकिसुरसमाणाई उक्कासहस्साई वि- भूम्यादिखादिराकारादपि महाप्रतप्तमतस्ते उष्ण्वेदनामनुभ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org