________________
(१३८३)
अभिधानराजेन्द्रः। तत्थ सामी पालभियं गो, तत्थ हरि विज्जुकुमारिंदी| यधूया दासत्रण पत्ता नियलबद्धा मुंडियसिरा रोवमापति, ताहे सो वंदित्ता भगवो महिमं काऊण भणति- णी अट्ठमभत्तिया, एवं कप्पति, सेसं न कप्पति, एवं भगवं! पिय पुच्छामो , नित्थिरणा उवसग्गा , बहुं गर्य घेत्तूण कोसंबीए अच्छति । दिवस दिवसे भिक्खायरियं व थोवमवसेस, अचिरेण भे केवलणाणं उम्पजिहिति । ततो | फासर, किंनिमित्तं ? बावीसं परीसहा भिक्खारियाए सेयंबियं गो, तत्थ हरिसहो पियपुच्छो एड, ततो उदिजन्ति, एवं चत्तारि मासे कोसंबीए हिंडंतस्स ति। तासावत्थि गयो, बाहिं पडिम ठिो, तत्थ खंदगपडिमाए हे नंदाए घरमणुप्पविट्ठो , ताहे सामी णामो , तारे महिम लोगो करेह, सक्को ओहिं पउंजति , जाव पेच्छा परेण श्रादरेण भिक्खा णीणिया, सामी निग्गो, सा चंदपडिमाए पूर्य कीरमाणं, सामि गाढायति, उत्तिण्णो अधिति पगया, ताओ दासीओ भणति-एस देवजी सा य अलकिया रहं विलग्गिहिति त्ति , ताहे सक्को तं प- दिवसे दिवसे पत्थ पद-ताहे ताए नाय-नूणं भगवश्रो डिम अणुपविसिऊण भगवंतणं पट्टिो, लोगो तुट्ठो भण- अभिग्गहो कोइ, ततो निरायं चेव अधिती जाया , सुति-देवो सयमेव विलग्गिहिति, जाव सामि गंतूण वंद- गुत्तो य अमच्यो आगो, ताहे सो भणति-कि अधिति ति, ताहे लोगो प्राउट्टो, एस देवदेवो त्ति महिमं कर जा- करेसि ?, ताहे कहियं, भणति-किं श्रम्ह अमच्चसणेणं ?, व अच्छिनो।
एवचिरं कालं सामी भिक्ख न लहा, किं च ते विकोसंवि चंदमूरो-यरणं वाणारसी यसको उ।
पाणणं ? ,जह एवं अभिम्गहं न याणसि, तेण सा पा
सासिया, कल्ल समाणे दिवसे जहा लहर तहा करेमि । रायगिहे ईसाणो, महिला जणो य धरणो य ॥५१७॥
एयाए कहार वट्टमाणीए विजयानाम पडिहारी मिगावततो सामी कोसंविं गतो तत्थ चंदसूरा सविमाणा म- तीए भणिया सा केणइ कारणणं आगया, सा तं सोऊहिमं करेंति, पियं च पुच्छंति, वाणारसी य सक्को पियं पु- ण उल्लावं मियावतीए साहर, मियावती वि तं सोऊण कछह रायगिहे, ईसाणो पियं पुच्छर, मिहिलाए जणगो रा- महया दुक्खणाऽभिभूया, सा चेडगधूया अतीव अधिर्ति पया पूयं करेति, धरणो य पियपुच्छशो एछ।
गया, राया य ागो पुच्छइ, तीए भएण-किं तुज्झ वेसालि भूयणंदो, चमरुप्पाओ य सुसुमारपुरे ।
रज्जेणं ? मते वा ?, एवं सामिस्स पवतियं कालं हिंडंभोगपुरि सिंदकंदग, माहिंदो खत्तिो कुणति॥५१८॥
तस्स भिक्खाभिग्गहो न नजद, न च जाणसि पत्थ विह
रंतं, तेण आसासिया-तहा करेमि जहा कल्ले लभइ, ताहे ततो सामी वेसालि नगरिं गतो, तत्थेक्कारसमो वासारत्तो,
सुगुत्तं अमच्चं सहावेह, अंबाडेइ य-जहा तुम पागय सातत्थ भूयाणदो पियं पुच्छह नाणं च वागरे । ततो सामी
मिन याणसि, अज किर चउत्थो मासो हिंडतस्स, तासुसुमारपुरं पड, तत्थ चमरो उप्पयति, जहा पन्नत्तीए , ततो
हे तच्चावादी सद्दावितो, ताहे सो पुच्छिो सयाणीएण भोगपुरं पह, तत्थ माहिंदो नाम खत्तिो सामि दळूण
तुम्भं धम्मसत्थे सवपासंडाण आयारा आगया ते तुम सिंदिकंदयेण पाहणामि त्ति पहावितो, सिंदी-स्वर्जूरी।
साह, इमोऽवि भणितो-तुम पि बुद्धिबलिश्रो साह, ते वारणसणंकुमारे, नंदीगामे पिउसहा वंदे ।
भणति-बहवे अभिग्गहा, ण णज्जंति को अभिप्पाओ?, मंढियगामे गोवो, वित्तासणयं च देविंदो ॥ ५१६ ॥ दव्यजुत्ते खेत्तजुत्ते कालजुत्ते भावजुत्ते सत्त पिंडेसणाम्रो स
तपाणसणाओ, ताहे रगणा सव्वत्थ संदिट्ठारो लोगे, तेपत्थतरे सणंकुमारो पति, तेण धाडिओ तासिओ य पिय
ण वि परलोयकंखिणा कयामओ, सामी आगतो, न य च पुच्छह । ततो नंदिगामं गो,तत्थ णंदीणाम भगवो पि
तेहिं सव्वेहिं पयारेहिं, गेण्हा, एवं च ताव एयं । इनो यमित्तो,सो महेइ,ताहे मेंढियं पइ । तत्थ गोवो जहा कुम्मार
य सयाणीओ चंपं पहावित्रओ, दधिवाहणं गगहामि , ना. गामे तहेव सकेण तासिओ वालरज्जुएण पाहणतो।
वाकडएणं गतोएगातेरतीते, अचिंतिया नगरी वेढिया-तत्थ कोसंबिऍ सयॉणीओ, अभिग्गहो पोसबहुलपाडिवई । दहिवाहणो पलामो, रगणा य जग्गहो घोसिओ, एवं जग्गहे चाउम्मासमिगावइ, विजयसुगुत्तो य नंदा य॥५२०॥ घुटे दहिवाहणस्स रएणो धारिणी देवी, तीसे धूया वसुमती, तच्चावाई चंपा, दहिवाहण वसुमई विजयनामा।
सा सह यूयाए एगेण होडिएण गहिया, राया य निग्गो ,
सो होडिअो भणति एसा मे भज्जा, एयं च दारियं विकेणिधणवह मूला लोयण, संपुल दाणे य पयजा ।।५२१॥
स्सं, सा तेण मणोमाणसिपण दुक्खेण एसा मम धूया ग ततो कोसंबिंगओ, तत्थ सयाणीश्रो राया, मियावती दे- णज्जा कि पाविहिति त्ति अंतरा चेव कालगया, पच्छा वी, तच्चावाती नामा धम्मपाढो, सुगुत्तो अमचो, गंदा
तस्स होडियस्स चिंता जाया-दुटु मे भणियं-महिला से भारिया, सा य समणोवासिया, सा य साहिति मियाव- मम होहित्ति, एतं धूयं से ण मणामि, मा एसा वि मरिहिईए वयंसिया, तत्थेष नगरे धणावहो सेट्ठी, तस्स मूला ति, ता मे मोल्लं पिण होहि ति ताहे तेण अणुयत्तंतेण भारिया , एवं ते सकम्मसंपउत्ता अच्छति । तत्थ आणीया विवणीए उहिया, धणावहेण विट्ठा, अणलंकियला सामी पोसबहुलपाडिवए इमं एयारूवं अभिग्गहं - वरणाअवस्सं रणो ईसरस्स वा एसा धूया, मा भावई भिगिण्हा चउब्विह-दवो खित्तो, कालो, भावों, पावउत्ति, जत्तियं सो भणइ तसिएण मोल्लेण गहिया, वरं दब्बो कुम्मासे सुप्पकोणणं, खेत्तो पलुगं विक्खंभ- तेण समं मम तम्मि नगरे श्रागमणं गमणं च होहिति त्ति, इत्ता , कालो नियत्तेसु भिक्खायरेसु , भावतो जहा रा- पीया णिययघरं, कासि तुमं ति पुच्छिया, न साहा, पच्छा
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org