________________
बीर
चिठिया, ताहे सो तं पार्थ, तस्स उपरि फुलति, ताहे सो वच्छलो भइ - किं श्रम्मो ! एस ममं उवरि श्रमेज्झलित्तयं पादं फुसइ ? ताहे सा गावी माणुसियाप वायाए भइ -' किं तुमं पुत्ता ! अधिर्ति करेसि ?, सो अज्ज मायाए समं संवास गच्छद्द, तं एस परिसं किच्च ववसर, अर्थ पिनि काहिति सि । ताडे तं सोऊ तस्स बिता समुप्परयागतो दामि ता पविट्ठो पुच्छर - का तुझ उत्पत्ती ?, ताहे सा भूराति - किं तव उप्पत्ती ? महिलाभावं दापर सा, ताहे सो भणति अपि पति मोठं देमि, साइ सम्भाव ति सहसाविया सम्यं सिद्धति, ताहे सो निम्न सम्मा मेमो, अम्मापियरो य पुच्छर ताणि न साइति, ताहे ताव असिओ ठिओ जाव कहियं । ताहे सो तं मायरं मोयावेत्ता वेसाचो पच्छा विरागं गयो । यावत्था विसय ति पाणामाए पवज्जाय पव्वइओ, एस उप्पत्ती । विहरतोयसे कालं कुम्मम्णामे आयावेर, तरस य जडादितो प्ययाची आइच्यकिरणाविद्याओ प डंति जीवहिवार पडियाओ वेब सीसे हुमा । तं गोसालो दण ओोसरिता तत्य गम्रो कि? भवं मुणी मुणि उपाडु जुचासेखातरो १, कोऽर्थः मन्प्रवजितो नेति, अथवा कि इत्थी पुरिसे वा? पदो तिरिय वारे, ताहे बेसिमायो रुझे तेयं निसिरह, ताहे तस्स अणुकंपणट्टाए वेसियायणस्स य उसितेपपाखाहरणद्वार प्रत्यंतरा सीयलिया तेयलेस्सा निस्सारिया, सा जंबूदरी भगवओ सीयलिया तेयलेसा, अतिरओ वेदेति, इतरा तं परियंचति सा तत्थेव सीपञ्जियार विज्भाविया, ताहे सो सामिस्स रिद्धि पासिता भगति से गयमेवं भगयं से गयमेवं भवर्थ १, कोऽर्थः १न याणामि जहा तुम्भं सीसो, खमद्द, गोसाली पुच्छरसामी ! किं एस जूसेज्जातरो भणति ?; सामिणा कहियं, ताहे भीओ पुच्छर - किह संखितविउलतेयलेस्सो भवति ?, भगवं भणति जे गं गोसाला ! बटुं बट्टे प्रणिक्खिलेणं तथोकम्मे आयावेति, पारलर सराहार कुम्मास, पिंडियाए एमेश व पिपडास जावेद जाव दम्मासासे संभवतेयलेस्सो भवति । या सामी कुम्मगामाओ सिद्धधपुरं पत्थिश्रो, पुणरवि तिलयंयगल्स अदूरसामंतेण वीतिवयर, पुच्छर सामि जहा-न निष्फरणो कहियं जाणो, तं एवं वणसईवं परिहारो (पपरिहारो नाम परावत्वं परावर्त्य तत्रिव सरीर उति असदमा गंतवा तिलसँगलियं - स्थेत फोडिता ते तिले गरेमा सति एवं सच्चजीबाचि पउ परियइति वियहवाएं धणियमा करेड उपदि सामिया जहा संखिलितेयले सो मवति, ताहे सो सामिस्स पासाश्रो फिट्टो सावत्थीए कुंभकारसाला ठिश्रो तेयनिसग्गं श्रायावेद, छहिं मासेहिं जाओ, कूवतडे दासीओ विण्यासिनो, पच्छा छदिसा रा आगया, तेहि निमितउलोगो कहिलो एवं सो अजिलो जिल्लाबी बिहर, एसा से विभूती संजाया ।
)
9
वेसालीए पडिमं डिंभमुनि (बी) उति तरथ गणराया ।
Jain Education International
( १३००) अभिधानराजेन्द्रः ।
--
वीर पूह संखनामो, चित्तो नावाऍ भगिनुिभो ॥४६४॥
भगवं पि वेसालि नगरिं पत्तो, तत्थ पडिमं ठिश्रो, डिमेहि मुणिउ ति काऊण खलयारिओ, तत्थ "संखो" नाम गणराया, सिद्धत्थस्स रराणो मित्तो सो तं पूरति । पच्छा वाणियग्गामं पहाविधो, तत्यंतरा गंडा नही, तं सामी गावा उतिरो ते याचा सामि भतिदेहि मोनं एवं याति तत्थ संखरो भाइ चित्तो नामका गोदावाकडप पर, ताहे तेरा मोह महिओ ।
वाणियगामायाण, आनंदो ओहिपरीसहसर्हिति । सावत्थीए वासं, चित्ततवो साणुलट्ठि बहिं ॥ ४६५ ॥
"
9
ततो वाणियग्गामं गश्रो तस्स बाहिं पडिमं ठिलो, तत्थ आणंदो नाम सावओो उई बड़े भाषावे तस्स महिना समुप्पएवं जाव पेच्दा तिरर्थक बंदति भलति अहो सामिया परीसहा अडियासेज्जति पचिरेण काले तु केवलनाथ उप्पविहिति पूपति व । ततो सामी सावरिंथ गनो, तत्थ दसमं वासारतं, विचित्तं च तोकम्मैाणादि ततो सालयिं नाम गामं गयो ।
"
पडिमा मद महाभ-द सम्यशोभद पदमिया चउरो । अट्ठय वीसाणंदे, बहुलिय तह उज्झिए दिन्वा ।। ४६६ ॥
?
तत्य भई पडिमं ठार, केरिसा भद्दा ! पुब्वासो दिवसं छह, पच्छा रर्त्ति दाहिण्हुसो, अवरेण दिवलं, उतरेण रति, एवं भसेण निट्टिश्रा, पच्छा न चेव पारेह अपारिओ वेष महाभई पडिमं डाइ, सा पुरा पुन्याए दिखाए अहोरतं एवं चउसु वि दिलासु चत्तारि अहोरताणि, एवं सादसमे निट्ठाइ, ताहे अपारिश्रो चैव सव्वनोभ पडिमं ठाइ, सा पुण सव्वतोभद्दा इंदाए अहोरतं एवं श्रग्गेईए जामाए नेरह वारुणीए वायव्वाए सोम्माए ईसाणीए विमलाए जाई उडलोडया दव्याणि तानि निरायति, तमाप-डिज्ञाई, एवमेवेसा दसहि विदिसादि वावी सइमेणं समप्पर । 'पदमिया चउरो' सि पुण्याय दिखाए बार जामा, दाहि खापवि चत्तारि जामा, अवराय वि वत्सारि जामा, उत्तरा वि चारि जामा, बितियाए अट्ट, पुव्वाप बे खउरो जामाणं एवं दाहिलाय उत्तराए वि अ एष अटु ततियार दीसं, पुव्वाद दिसाए बेचउक्कं जामाणं जाव श्रहो बेचउक्का, एए बीसं पच्छातासु समता आनंदस्त गाहाबहस्स परे बहुलि याए दासीए महासिणीए भायणाणि खणीकरेंतीए दोसीं छुड्डेकामाए सामी पविट्ठो, ताए भगति - किं भगवं ! अट्ठो सामिया पाणी पसारियो, ताप परमार सद्वा दिवं पंच दिव्यासि पाउाणि ।
,
दडभूमीए महिमा पेढाल नाम होइ उज्जाणं । पोलास चेइयम्मी, ठिएगराई महापडिमं ॥ ४६७ ॥ ततो सामी भूमि गयो तीसे वाहि पेढाल नाम जाणं, तत्थ पोलासं चेइनं तत्थ अट्टमेणं भत्ते एगराइयं पडिमेडिओ, पगपोग्यलनिदिट्ठी अगमिखनयो त स्थ वि जे अचित्ता पोग्ला तेसु दिई निवेसेह, सचिनेहिं
"
9
For Private & Personal Use Only
www.jainelibrary.org