________________
(१३५१) वीर अभिधानराजेन्द्रः।
वीर ते ।) (ध्वजदर्शनविशिष्टमष्टम स्वप्नम् ‘झय' शन्दे चतु- | गं मेरुगिरिसंनिगासं पिच्छह सा रयणनिकररासिं १३ ॥४॥ र्थभागे १६६० पृष्ठे गतम्।)
सिहिं च सा विउलुजलपिंगलमहुघयपरिसिच्चमाणनितो पुणो जच्चकंचणुजलंतरूवं निम्मलजलपुनमुत्तमं
मधगधगाइयजलंतजालुजलाभिरामं तरतमजोगजुत्तेहिं दिपमाणसोहं कमलकलावपरिरायमाणं पडिपुन्नं सब
न जालापयरेहिं अन्नुन्नमिव अणुप्पइन पिच्छइ जालुजमंगलभेयसमागमं पवररयणपरिरायंतकमलट्ठियं नयणभू
लणग अंबरं व कत्थइ पयंत अइवेगचंचलं सिहि ।।१४।४६।। सणकरं पभासमाणं सबो चेव दीवयंतं सोमलच्छी
इमे एयारिसे सुभे सोमे पियदंसणे सुरूवे सुविणे दट्टण निभेलणं सव्वपावपरिवजिअं सुभं भासुरं सिरिवरं सव्वो
सयणमज्झे पडिबुद्धा अरविंदलोयणा हरिसपलइअंगी। उयसुरभिकुसुमासत्तमल्लदाम पिच्छइ सा रययपुनक
एए चउद्दस सुमिणे, सव्वा पासइ तित्थयरमाया , जं लसं ॥४१॥
रयणि वक्कमइ कुच्छिसि महायसो अरिहा ॥४७॥ तए णं तो पुणो रविकिरणतरुणबोहियसहस्सपत्तसुर
सा तिसला खत्तियाणी इमे एयारूचे चउद्दस महासुमिणे भितरपिंजरजलं जलचरपहकरपरिहत्थगमच्छपरिभु
पासित्ता णं पडिबुद्धा समाणी हट्ठ-तुट्ठ जाव--हियया ज्जमाणजलसंचयं महंतं जलंतमिव कमलकुवलयउप्पल
धाराहयकयंवपुप्फगं पित्र समूससिअरोमकूवा सुमिणुग्गई तामरसपुंडरीओरुसप्प माणसिरिसमुदएणं रमणिज्जरूव
करेइ करित्ता सयणिज्जाओ अब्भुटेइ अब्भुद्वित्ता पायपीसोहं पमुइअंतभमरगणमत्तमहुयरिगणुक्करोलिजमाणक
ठाओ पच्चोरुहइ, पायपीठाओ पञ्चोरुहिता अतुरिअमचमलं कायंबगबलाहयचक्ककलहंससारसगबिअसउणगण
वलमसंभताए अविलंबियाए रायहंससरिसीए गईए जेणेव मिहुणसेविज्जमाणसलिलं पउमिणिपत्तोवलग्गजलबिंदु
सयणिज्जे जेणेव सिद्धत्थे खत्तिए तेणेव उवागच्छइ उवानिचयचित्तं पिच्छइ सा हिययनयणकंतं पउमसरं नाम
गच्छित्ता सिद्धत्थं खत्तिअंताहिं इट्ठाहिं कंताहिं पियार्हि सरं सरोरुहाभिरामं १० ॥ ४२ ॥
मणुनाहिं मणोरमाहिं ओरालाहिं कल्लाणाहिं सिवाहिं तो पुणो चंदकिरणरासिसरिससिरिवच्छसोहं चउग
धन्नाहिं मंगल्लाहिं सस्सिरीयाहिं हिययगमणिज्जाहिं हियमणपवङ्कमाणजलसंचयं चवलचंचलुच्चायप्पमाणकल्लोल
यपल्हायपिज्जाहिं मिअमहुरमंजुलाहिं गिराहिं संलवमाणी२ लोलंततोयं पडुपवणाहयचलियचवलपागडतरंगरंगंतभं-|
पडिबोहेइ॥४८॥ तए णं सा तिसला खत्तिपाणी सिद्धत्थेणं गखोखुन्भमाणसोभंतनिम्मलुक्कडउम्मीसहसंबंधधावमाणा
रना अब्भणुनाया समाणी नाणामणिकणगरयणभत्तिवनिपत्तभासुरतराभिरामं महामगरमच्छतिमितिमिगिल-| चित्तंसि भद्दासणंसि निसीयइ निसीइत्ता आसत्था वीसनिरुद्धतिलितिलियाभिधायकप्पूरफेणपसरं महानईतुरिय-|
त्था सुहासणवरगया सिद्धत्थं खत्तिअं ताहिं इटाहिं वेगसमागयभमगंगावत्तगुप्पमाणुच्चलंतपच्चोनियत्तभम- जाव संलवमाणी संलवमाणी एवं वयासी-।। ४७॥ माणलोलसलिलं पिच्छइ खीरोयसायरं सा रयणिकर
एवं खलु अहं सामी, अञ्ज तंसि तारिसगंसि सयणिजंसि सोमवयणा ११ ॥ ४३॥
वसो जाव-पडिबुद्धा, तं जहा-गयवसह. गाहा, तं तत्रो पुखो तरुणसूरमंडलसमप्पहं दिप्पमाणसोभं उत्त-एएसिं सामी उरालाणं चउद्दसएहं महासमिणाणं के मकंचमहामणिसमूहपवरतेयअट्ठसहस्सदिप्पंतनहप्पईवं क- मने-कल्लाणे फलवित्तिविसेसे भविस्सइ ॥५०॥ तए णं णगपयरलंबमाणमुत्तासमुज्जलं जलंतदिव्वदामं ईहामि- मे सिद्धत्थे राया तिसलाए खत्तिप्राणीए अंतिए एयगउसभतुरगनरमगरविहगवालगकिन्नररुरुसरभचमरसंसत्त- मढे सुच्चा निसम्म हट्ठतुट्ठ-जाव हियए धाराहयनीवकुंजरवणलयपउमलयभत्तिचित्तं गंधव्वोपबजमाणसंपुन्न- सुरभिकुसुमचंचुमालइयरोमकूवे ते सुमिणे ओगिण्हई , घोसं निच्चं सजलघणविउलजलहरगज्जियसद्दाणुणा- | ओगिरिहत्ता ईहं अणुपविसइ, ईहं अणुपविसित्ता अप्पणो इणा देवदुंदुहिमहारवेणं सयलमवि जीवलोयं पूरयंतं, का- साहाविएणं मइपुचएणं बुद्धिविनाणेणं तेसिं सुमिणाणं लागुरुपवरकुंदुरुकतुरुक्कडज्झमाणधूववासंगउत्तममघमवंत- अत्थुग्गहं करेइ करित्ता तिसलं खत्तिआणिं ताहिं इट्ठाहिं गंधुयाभिरामं निच्चालोयं सेयं सेयप्पमं सुरवराभिरामं | जाव मंगल्लाहिं सस्सिरीयाहि वग्गूहिं संलवमाणे संलपिच्छइ सा साओवभोगं विमाणवरं पुंडरीयं १२ ॥४४॥ | वमाणे एवं क्यासी-॥५१॥ उराला णं तु मे देवाणुप्पिएं!
तो पुणो पुलगवेरिंदनीलसासगकक्केयणलोहियक्ख- सुमिणा दिट्ठा, कल्लाणा णं तुमे देवाणुप्पिए ! सुमिणा मरगयमसारगल्लपवालफलिहसोगंधियहंसगन्भअंजणचंद- दिवा, एवं सिवा धन्ना मंगल्ला सस्सिरीया प्रारुगतुट्टि प्पहवररयणेहिं महीयलपइडिअंगगणमंडलंतं पभासयंतं,तुं-! दीहाउ-कल्लाण-मंगल्लकारगाणं तुमे देवाणुप्पिए ! सुं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org