________________
मणुस्सग्वेत्त
( 5 ) अभिधानराजेन्द्रः।
मणुस्सखेत्त यं परिक्खेवणं पालते। गोयमा! पणयालीसं जोयणसत-1 सोमं सोभेसुवा,सोमं सोभन्ति वा,सोभं सोमिस्संति वा ।। सहस्साई आयामविक्खंभेणं एगा जोयणकोडी०जाव अ
" एसो तारापिंडो, सब्वसमासेश मणुयलोगम्मि । भितरपुक्खर परिरओ से भाणियव्वोजाव अउणपणे । बहिया पुण ताराओ, जिणेहि भणिया असंखेजा ॥१॥ (समयखेत्ते समित्यादि) मनुष्यक्षेत्र भदन्त ! कियदायाम- एवइयं तारम्गं, जं भणियं माणुसम्मि लोगम्मि । विष्कम्भन कियत्परिक्षेपेण प्राप्तम्, भगवानाह-गौतम! पञ्च- चारं कलंबुयापु--प्फसंठियं जोइसं चरइ ॥२॥ चत्वारिंशन योजनशतसहस्राणि अायामविष्कम्भेन,एका यो
रविससिगहनक्खत्ता, एवइया आहिया मणुयलोए। जनकोटी द्वाचत्वारिंशत्शतसहस्राणि त्रिंशत् सहस्राणि द्वे
जेसि नामागोतं, न पागया पगणवे हिंति ॥३॥ योजनशते एकोनपञ्चाशे किञ्चिद्विशेषाधिके परिक्षेपण प्राप्तम्।
छावट्ठी पिडगाई, चंदाइच्चा मणुयलोगम्मि । सम्प्रति नामनिमित्तमभिधित्सुराह
दो चंदा दो सूरा, हवंति एकेक्कए पिडए ॥ ४ ॥ से केणऽदेणं भंते ! एवं बच्चति-माणुसखेत्ते. मा- छावट्ठी पिडगाई, नक्णत्ताणं तु मणुयलोगम्मि । गुसखेत्ते । गोयमा! माणुसक्खित्ते णं तिविहा मणु-|
छप्पन्नं नक्खत्ता, य हुँति इक्किक्कए पिडए ।॥ ५ ॥ स्सा परिवसंति । तं जहा-कम्मभूमगा, अकम्मभूमगा, अं
छावट्ठी पिडगाई, महग्गहाणं तु मणुयलोगम्मि । तरदीवगा। से तेणऽद्वेणं गोयमा! एवं वुच्चति--माणुसखेत्ते
लावत्तरं गहसयं, च होइ एक्केकए पिडए ॥६॥ माणुसखेते।
चत्तारि य पंतीओ, चंदाइचाण मणुयलोगम्मि । (सेकेणट्रेणमित्यादि) अथ केनार्थेन भदन्त ! एवमु
छावट्ठिय छावट्ठिय, होई एक्कक्किया पंती ।। ७ ।। च्यते-मनुष्यक्षेत्र मनुष्यक्षेत्रमिति | भगवानाह-गौतम! मनु
छप्पामं पंतीओ, णक्खत्ताणं तु मणुयलोगम्मि । ध्यक्षेत्रे त्रिविधाः मनुष्याः परिवसन्ति । तद्यथा-कर्मभूमका छावट्ठी छावट्ठी, होइ य एकेकिया पंती ।। ८ ।। अकर्मभूमका अन्तरद्वीपकाश्च । अन्यच्च मनुष्याणां जन्म- छावत्तरं गहाणं, पंतिसयं होइ मणुयलोगम्मि । मरणं चाव क्षेत्रे न तद्बहिः, तथाहि-मनुष्या मनुष्यक्षेत्रस्य बहिर्जन्मतो न भूता न भवन्ति न भविष्यन्ति च । त
छावट्ठी छावट्ठी, य होति एक्ककिया पंती ।। ६॥ था यदि नाम केनचित् देवेन दानवेन विद्याधरेण था पू
ते मेरु पडियर्डता, पहिणाऽऽवत्तमंडला सव्वे । Cनुबद्धवैरनिर्यातनार्थमेवंरूपा बुद्धिः क्रियते यथाऽयं मनु- अणववियजोगेहि, चंदा सूरा गहगणा य ॥ १० ॥ योऽस्मात् स्थानादुत्पाट्य मनुष्यक्षेत्रस्य बहिः प्रक्षिप्यतां,
णक्खत्ततारगाणं, अवद्विता मंडला मुणेयव्वा । येनोर्द्धशोषं शुष्यति,म्रियते वा इति तथाऽपि लोकाऽनुभावादेव सा काचनाप बुद्धिर्भूयः परावर्त्तते, तथा संहरणमेव
ते वि य पदाहिणाव-तमेव मेलं अणुयरंति ॥ ११ ॥ न भवति, संहृत्य वा भूयः समानयति , तेन संहरणतो रयणियरदिणयराणं, उड्डे य अहे य संकमो नत्थि । ऽपि मनुष्यक्षेत्राद् बहिर्मनुष्याणां मरणमधिकृत्य न भूता मंडलसंकमणं पुण, अभितरबाहिरं तिरिए ॥ १२ ॥ न भवन्ति न भविष्यन्ति च । येऽपि जवाचारिणो विद्याचारिणो वा नन्दीश्वराऽऽदीनपि यावद् गच्छन्ति तेऽपि तत्र ग
रयणियरदिणयराणं, णक्खत्ताणं महग्गहाणं च । ता न मरणमश्नुवन्ते, किं तु मनुष्यक्षेत्रमागता एव , तेन
चारविसेसेण भवे, सुहदुक्खविही मणुस्साणं ॥ १३ ॥ मानुषोत्तरपर्वतसीमाकं मनुष्याणां संबन्धि क्षेत्र मनुष्यक्षे- तेसि पविसंताणं, तावक्खेत्तं तु वडते णियमा। प्रमिति । जी० ३ प्रति०४ अधि० २ उ० ।
तेणेव कमेण पुणो, परिहायति निक्खमंताणं ॥ १४ ॥ सम्पति मनुष्यक्षेत्रगतसमस्तचन्द्राऽऽदिसङ्ख्यापरि
तेसि कलंबुयापु-प्फसंठिता होति तावक्खेत्तपहा । माणमाह
अंतो य संकुया बा-हि वित्थडा चंदसूराणं ॥१५॥ मणुस्सखत्ते णं भंते ! का चंदा पभासेंस वा, पभासंति
केणं वड्वति चंदो, परिहाणी केण होति चंदस्स । वा, पभासिसति वा । कह सूरा तवइंसु वा, तवईति वा,
कालो वा जोण्हा वा, केणऽणुभावेण चंदस्स? ॥१६॥ तवइस्संति वा । गोयमा !
किएहं राहुविमाणं, णिच्चं चंदेण होइ अविरहियं । " बत्तीस चंदसर्य, बत्तीसं चेव सूरियाण सयं । चउरंगुलमप्पत्तं, हेट्ठा चंदस्स तं चरति ॥ १७ ॥ सयलं मणुस्सलोयं, चरति एए पभासेंता ॥१॥ वावडिं वावर्द्वि, दिवसे दिवसे तु सुकपक्खस्स । एक्कारस य सहस्सा, छप्पि य सोला महग्गहाणं तु ।। जं परिवइ चंदो, खवेति तं चेव कालेण ॥ १८ ॥ छच्च सया छम्माउया,णक्खत्ता तिमि य सहस्सा ॥२॥ पएणरसइभागेण य, चंदं पएणरसमेव तं वरइ । अडसीइ सतसहस्सा, चत्तालीस सहस्स मणुयलोगम्मि। पम्मरसइभागेण य,पुणो वितं चेवतिक्कमति ॥ १६ ॥ सत्त य सवा अणुणा, तारागणकोडिकोडीणं ॥३॥", एवं वद्दति चंदो, परिहाणी एव होति चंदस्स ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org