________________
farerefor
विभूषाप्रतिज्ञया एवं० जाव सीसवारियं करेति । सुतं जे भिक्खु विभूसावडियाए व या पडिम्मई वा फेवलं वा पायपुर्ण वा अवयपरे वा उपगरबजाये
बिमल
पश्रयणेमु उज्जलोवहिधरणं करेंतस्स जा जहिं जयखा संभवति सा कायन्वा रविकिरणमभिधारण+सर-सतर साम जखित्थाएं तेण तस्सेस कली ॥ १ ॥ " नि० चू० १५३० ।
घरे घरंतं वा साइज्जन ।। १५७ ॥ जे भिक्छ विभूसा विभूतिय-विभूषित - वि० स्वादिभिः सञ्जातविभूषे ।
बडियाr वत्थं वा पडिग्गहं वा कंबलं वा पायपुञ्वणं वा अपरे वा उपगरसजावं धोवेद धोवंतं वा साइज ॥ १५८ ॥ जे भिक्खू विभूसावडियार वत्थं वा परिग्गदं या कंपलं वा पायवणं वा अरण्यरं वा उवगरसजायं वेद घुतं वा साइज ।। १५६ ।।
भ० । शा० । श्रन्त० । प्रश्न० | कल्प० भ० । मण्डिते, दर्श० ३ तस्व । अलंकृते, विशे० आ० म० । श्राव० । विभेलय-विभीतक पुं० (बडेडा) वृ विमग- विमक पुं० पर्वकवनस्पति विमज्म-विषय-१० अन्तराले विशे० ।
तं सेवमाणे आय डम्मासयं परिहारद्वालं उत्पातियं विमय विमनस् त्रि० विभूसार प्रातस्स चलड्डु पछि ।
गाद्दा
पादपमणमादी, सीसद्वाराउ जाव उवहिंति ।
जे कुअ विभूसा, बरथादि परेज वाऽऽयादी ॥ ३७३ ॥ दिया हि भाणिया दोसा ।
(१२०७) अभिधानराजेन्द्रः ।
गाहा
इयरह वि ताण कप्पति, पादादिपमजणं विभूसाए । देहपलोग पसंतो, साता उच्छोलगमणादी || ३७४ ॥ इधर सिविल विभूसार जो विभूसार पदे पमउज्जणं करोति सो तेरा पसंगेण देहपलोयणं करेज्जा ताहे सापडिया उच्छोलयादि देसे सम्ये या पइति तप्पसंगे प पडिगमगात्री करेखा ।
गाहा-
एमेव व उदगर, अभिक्खवये विराहया दुबिहा । संकाय अमादी मुद्दतदितो ॥ ३७५ ॥
भिक्खा पुणे पुणो, दुविधा -- श्रायविराहणा संगमविराहसा, संकाए जहा वा ससरीरोचकरखपाओसो दीसति तदा से ये कोई पलंगो वि अस्थि एवं अविरता संकंति, उज्जाले विहिते य तेरागमुहणंवयदितो पगे सावरिया बहुविस्पजागमा, पगेय र कंबलर यस पडिलाभिता, भणिता य- पाउस व सिम्म छह । ते पाउण णिग्गच्छता तेगगेहिं दिट्ठा, वसहिं गंतुं तत्थ हा कया गा वि राम्रो भागता। भयंति, वेड तं कंबलरयणं । इंसिया य तेहिं एते मुहसंतगा कता । तेरागेहि महिं सीवावेतुं मुक्का | जम्दा पते दोसा तम्हा स विभूसार चारवर्ष सम्पेसिलाएं इमं वितिय जासंभवं भणियम् ।
1
0
० ०
०
गाहा
1
चितिपदमण, अप्प वावि दुविह इच्छे अभियोगविदुभिसमादिसुं जा जहिं जयगा ३७६ । अब बेतादिगो सेहो वा जातो असेहो वि दुविधा मोहतमिम तिमि वा मोहोदर रायाविनियोग या असिवे वा असियोषसमयनिमिया हस्सन्नतिमा सादितत्पुतो या वर पिकल मादि
Jain Education International
विगतमिव वि ति विमनाः । विषले उत्त० १० अ० विषक्षतचेतसि, प्रश्न० ३ आश्र० द्वार। चि
"
१२ अ० । शोकाकुलमनसि, जं० २ यक्ष० । प्रश्न विगतं भोगकषायादिष्व रतौ वा मनो यस्य स विमनाः । असंयमचित्ते, आवा० १ ० ४ ० ४ ३० ।
विमता विमता स्त्री० [बज्रवीर्थराम्रो भार्यायाम्, उस०२३७०। विमरिस - विमर्श-पुं० विकश्ये, मनोविशेषे स्था० ४ ठा० १ उ० । विशे० ।
विमल विमल भि० विमान्तुकले २०१५ ०
--
66
For Private & Personal Use Only
रा० । तं० जी० । स्वाभाविकागन्तुकमलरहिते, जी० ३ प्रति० ४ अधि० । तं० । औ० रा० स० । कर्ममलरहिते, उत० १२० । “विमलमहातवचिचं " विमलेन मेलं महत्--महाजातीयमेवं तपनीयं रक्तवर्णस्वर्णम् । करूप० १ अधि० २ क्षय । षट्सप्ततितमे महाग्रहे, चं० प्र० २० पाहु० । सू० प्र० ।
दो विमला । ( ० ६० X ) स्था० २ ठा० ३ उ० । सहस्रारस्याष्टमदेवलोकेन्द्रस्य पारियानिके विमाने, स्वा०८ ठा० ३ उ० । श्री० । ऋषभदेवस्य पञ्चमे पुत्रे, कल्प० १ अधि ७ क्षण । श्रनतप्राणतयांदेवेन्द्रयोः पारियानिकविमानवाहके देवे, जं ५ क्ष० । द्वादशदेवलोकस्थविमानभेदे, स० २२ सम० । सनत्कुमारदेवलोक सम्बन्धिनि षष्ठे विमाने, स० ७ सम० । अस्यामवसर्पिण्यां भरतशेत्रजे त्रयोदशे तीर्थकरे, आ० म० । नामान्वर्थमाह-- विमलः विगतमलो, ज्ञानादियोगाद्वा विमलः । तत्र सर्वेऽपि भगवन्त इत्थंभूताः इतो विशेषमाहबिमलतणुमहद्धं गम्भयतो माताए सरीश्री य प्रतिविमला। जो तेरा विमलेति । श्रा० म० २०) सामरणं सव्वे विमलमती, बिसेसो माताए सरीर विमलं जातं बुद्धीतति ॥ १३ ॥ श्रा०० २ श्र० स० । ध० भ० | कल्प० । अनुः । काम्पिल्यनगरे, ती० २४ कल्प | ( काम्पिल्यपुरे ऽस्य जन्मादीति 'कंपिल ' शब्दे तू - तीमागे १७ पृठे गतम्) (तिस्थपरशदे २२७४ पृष्ठे सर्वा वक्तव्योक्ता । ) विमल (सू ४६ X )
66
अरो छप्पन्नं गणा गणहरा (ख) होत्था । ०५६ सम० ।
9
"
www.jainelibrary.org