________________
विमासा
पति- तान्यभ्रपटलदलानि पालितानि तैलाम्लादिभिस्तिमित्था सर्वथा निर्भेदम् । एष दृष्टान्तः । अयमर्थोपनयः-प्रधमशिष्यसदृशो भाषकः, द्वितीयशिष्य सदृशो विभाषकः । तथा चाह-य एकस्मिन् द्वित्रादीनर्थान् वक्ति, यथा-अश्नाती
स्यश्वः; यदिवा - श्राशु धावति न च श्राम्यतीत्यश्वः, एष विभाषकः तस्य भाषणं विभाषा । तृतीयशिष्यसदृशो व्यक्तिकरः । उक्तं च- " पढमसरिच्छो भासग, विश्यविभासो य तय वितिकरो ' इति । वृ० १ ० १ प्रक० । विकल्पे, भजनायां च । दश० ४ श्र० । श्रुतस्य शेषविशेषरूपायां भाषायाम् ; विशे० । अर्थकथने, नि० चू० १ ३० ।
विभासित्तर- विभाषयितुम् -'
(१२०४) अभिधानराजेन्द्रः ।
- अव्य० । व्याख्यातुमित्यर्थे, प्रा०
म० १ श्र० । प्रय० ।
विभि - विभिन्न - त्रि० । विदारिते, उत्त० ३२ श्र० । विशेषेण सूत्रमखण्डीकृते, उत० १६ श्र० । विभीयग- विभीतक-पुं० । 'बहेडा' इति ख्याते वृक्षभेदे, विशे० । विभीसण - विभीषण- पुं० । अपरविदेहे सलिलावतीविजये वीतशोकायां नगर्यो जितशत्रुनृपतिपुत्रे वासुदेवे, आ० चू० १
अ० । आ० म० ।
विभ्रु - विभु - त्रि० । व्यापके, विशे० । हा० । श्रा० म० । स० । विभूइ विभूति - स्त्री० । उत्कृष्टपरसंपदि, श्राव० ४ ० । ० म० | शा० | रा० । विच्छुर्दे, औौ० । नि० चू० । स्था० । प्रश्न० विभूसणा - विभूषणा - स्त्री० । मण्डनायाम् श्रा० म० १ श्र० । श्रौ० । व्य० । चूल त्ति वा विभूसगं ति वा सिहरं ति वा पते एगट्ठा | नि० चू० १ ३० । स्नानविलेपनधूपननखदन्तकेशसंमार्जनादिके स्वशरीरसंस्कारे, प्रव० ६६ द्वार । विभूसा - विभूषा - स्त्री० । विभूषणं विभूषा । शरीरोपकरणकरणादिषु स्नानधावनादिभिः संस्कारे, उत्त० १६ श्र० । वस्त्रादिराढायाम्, दश० ८ श्र० । स्फारोदारशृङ्गारकरणे, आ० म० १ अ० । रा० । उचितनेपथ्यादिकरणे, औ० ।
Jain Education International
सासु णं भंते! कप्पेसु देवीओ के रिसयाओ विभूसाए पत्ताओ, गोयमा ! दुविहाओ पत्ता, तं जहा - वेउन्त्रियसरी य अवेउब्वियसरीराओ य । तत्थ गं जाओ वेउव्वयसरी राओ ताओ णं सुवष्पसद्दालाओ सुबसद्दालाई वत्थाई पवरपरिहिताओ चंदाराणाओ चंदविलासिणी चंदद्धसमणिडालाओ सिंगारागारचारुवेसाध संगय ० जाव पासातीयाओ ० जाव पडिरूवाओ ।
विभूषाप्रतिपादनार्थमाह
सोहम्मीसाणा देवा केरिसया विभूसाए पत्ता १, गो- विभूसावत्तिय - विभूषाप्रत्यय - न० । विभूषानिमिते, दश० ै।
विभूषाकरणे दोषमाह
या ! दुबिहा पत्ता, तं जहा - वेडव्वियसरीरा य, अवेउब्वियसरीरा य । तत्थ गं जे ते वेउव्वियसरीरा ते हारविराइयवच्छा ० जाव दसदिसाओ उज्जोवेमाणा पभासेमाया जाव पडिवा । तत्थ णं जे ते अबे उव्वियसरीरा ते गं श्राभरणवसणरहिता पगतित्था विभूसाए पत्ता | सोह
विभूसावत्ति तत्थ यं जाओ अवेब्बियसरीराओ ताओ णं श्राभरणवसणरहियाओ पगतित्थाओ भूसाए पछताओ, सेसेसु देवा देवीयो णत्थि ० जाव अच्चुतो, गेविजगदेवा फेरिया विभूसा पत्ता?, गोयमा ! आभरणवसणरहिया य, एवं देवी णत्थि भाणियन्वं, पगतित्था विसाए पता । एवं अणुत्तरा वि । (सू० २१८ )
For Private
सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवानां शरीरकाणि कीडशानि विभूषया प्रक्षप्तानि ?, भगवानाह - गौतम ! द्विविधानि प्रशप्तानि, तथथा - भवधारणीयानि उत्तरवैक्रियाणि च । तत्र यानि ( तानि ) भवधारणीयानि तानि - श्राभरणवस - नरहितानि प्रकृतिस्थानि विभूषया प्रशप्तानि स्वाभाविक्येव तेषां विभूषा नौपाधिकीति भावः तत्र यानि (तानि) उत्तरवेक्रियरूपाणि शरीराणि तानि 'हारविराइयवच्छा ' इत्यादि पूर्वोक्तं तावद्वाच्यं यावत् 'दस दिसानो उज्जोवेमाणा पभासेमाणा पासाईया दरिसणिज्जा अभिरुवा पडिरूवा विभूसाए पत्ता ' अस्य व्याख्या प्राग्वत् । एवं देवीव्वपि नवरं ' ताश्री गं श्रच्छुराश्रमे सुवलसदालाओ' इति नूपुरादिनिर्घोषयुक्ताः 'सुवण्णसद्दालाई वत्थाई पवरपरिहिताओ सर्किकणीकानि वस्त्राणि प्रवरमत्युद्भर्ट यथा भवत्येवं परिद्दितवत्य इति भावः । 'चंदाराणाश्रो चंदविलासिशीश्रो चंदद्धसमनिडालाश्रो चंद्राद्दियसोमदंसणाश्रो उक्काइव उज्जोवेमाणीश्रो विज्जुघणमरीइसूर दिप्पंततेय श्रहिययरसंनिकासा सिंगारागारचारुवेसाओ, पासाईयाओ दरिणिजाओ अभिरुवाओ पडिरूवाओ' इति प्राग्वत् एवं देवानां शरीरविभूषा तावद्वाच्या यावदच्युतः कल्पः, देव्यस्तु सनत्कुमारादिषु न सन्तीति न तत्सूत्रं तत्र वाच्यम् । 'गेवेज्जगदेवाणं भंते ! सरीरा केरिलगा विभूसार पन्नता ? गोयमा ! गेवेजगदेवा सं पगे भवधारणिजे सरीरे ते णं श्राभरणवसणरद्दिश्रा पगइत्था विभूसाए परणत्ता' इति पाठः । एवमनुत्तरोपपातिका अपि वाच्याः । जी० ३ प्रति० २ उ० ।
विभूसावत्ति भिक्खू, कम्मं बंधइ चिकणं । संसारसायरे घोरे, जेणं पडइ दुरुत्तरे ।। ६५ ।। विभूषाप्रत्ययम् - विभूषानिमित्तं भिक्षुः साधुः कर्म वध्नाति चिक्कणं-दारुणं, संसारसागरे घोरे-रौद्रे येन कर्मणा पतति दुरुत्तारे-अकुशलानुबन्धतोऽत्यन्तदीर्घ इति सूत्रार्थः ॥ ६५ ॥
एवं वाह्यविभूषापायमभिधाय संकल्पविभूषापायमाहविभूसावति चेयं, बुद्धा मन्नंति तारिसं । सावज बहुलं चेयं, नेयं ताईहि सेवित्रं ।। ६६ ।। 'विभूस' त्ति सूत्रं विभूषाप्रत्ययं - विभूषानिमित्तं चेत एवं चैवं च यदि मम विभूषा संपद्यत इति, तत्प्रवृत्त्यङ्गं चित्तमित्यर्थः, बुद्धा:- तीर्थकराः मन्यन्ते- जानन्ति, ता- रौद्रकर्मबन्धहेतुभूतं विभूषाक्रियासदृशं सावध
Personal Use Only
www.jainelibrary.org