________________
मणपजवणाण अभिधानराजेन्द्रः।
मणपखवणाप भवतियमणुस्साणं किं संखिजवासाऽऽउयकम्मभूमियग-| यगम्भवतियमणुस्साणं किं इड्डीपत्तअपमत्तसंजयसभवतियमणुस्साणं असंखिजवासाउयकम्मभूमियगब्भ- म्मदिद्विपज्जत्तगसंखेजवासाउयकम्मभूमियगन्भवतियवतियमणुस्साशं ?। गोयमा ! संखिजवासाउयक- मणुस्साणं अणिड्डीपत्तअपमत्तसंजयसम्मदिद्विपञ्जत्तगसंभूमियगब्भवतियमणुस्साणं , नोअसंखिज्जवासाउयक-| खिजवासाउयकम्मभूमियगब्भवतियमणुस्साणं ? गोयम्मभूमियगब्भवतियमणुस्साणं । जइ संखिजवासाउयक-| मा ! इड्डीपत्तअपमत्तसंजयसम्मद्दिट्ठिपजत्तयसंखेजवा म्मभूमियगन्भवतियमणुस्साणं किं पज्जत्तगसंखिज- साऽऽउयकम्मभूमियगब्भवतियमणुस्साणं नो अणिड्डीबासाउयकम्भूमियगम्भवकंतियमणुस्साणं, अपजत्तगसं- पत्तअपमत्तसंजयसम्मबिडिपजत्तगसंखेजवासाउयकम्मभूखिजवासाउयकम्मभूमियगम्भवतियमणुस्साणं ? । गो- मियगम्भवभूतियमणुस्साणं मणपज्जवनाणं समुपञ्जइ । यमा ! पजत्तगसंखिजवासाउयकम्मभूमियगम्भवक्कंतिय- (सूत्र-१७) मणुस्साणं, नो अपञ्जतगसंखिजवासाउयकम्मभूमियगन्भ
अथ किं तत् मनःपर्यायज्ञानम् ? एवं शिष्येण प्रश्ने कृते वतियमणुस्साणं । जइ पञ्जत्तगसंखिज्जवासाउयकम्मभूमि- सति ये गौतमप्रश्नभगवनिर्वचनरूपा मनःपर्यायशानोपगन्भवतियमणुस्साणं किं सम्मद्दिट्ठिपज्जत्तगसंखिजवा- |
त्पत्तिविषयस्वामिमार्गणाद्वारेण पूर्वसूत्राऽऽलापकास्तान
वितथप्ररूपणाशङ्काब्युदासाय प्रवचनबहुमानिविनयजनश्रसाउयकम्मभूमियगम्भकंतियमणुस्साणं, मिच्छद्दिट्ठिपज्जत्त
द्धाऽभिवृद्धये च तदवस्थानेव देववाचकः पठति-'जावड्यागसंखिञ्जवासाउयकम्मभूमियगम्भवतियमणुस्साणं, स- तिसमयाहारगस्स' इत्यादि नियुक्तिगाथासूत्रमिव, 'मणम्मामिच्छदिद्विपज्जत्तगसखिजवासाउयकम्मभृमियगम्भव- पजबनाणं भंते !, इत्यादि मनःपर्यायशानं 'प्राग्निरूपितकंतियमणुस्साणं ? । गोयमा ! सम्मद्दिट्ठिपज्जत्तगसंखिज्ज- |
शब्दार्थम् ‘णं' इति वाक्यालङ्कारे, भंते त्ति' गुर्जाम
न्त्रणे, 'किमिति ' परप्रश्ने, मनुष्याणामुत्पद्यते इति प्रकटावासाउयकम्मभूभियगम्भवतियमणुस्साणं नो मिच्छा
थममनुष्याणामुत्पद्यते इति, 'अमनुष्याः 'देवाऽऽदयः तेषादिट्ठिपजत्तगसंखिज्जवासाउयकम्मभूमियगम्भवकंतियम - | मुत्पद्यते ? , पवं भगवता गौतमेन प्रश्ने कृते सति परगुस्साणं नो सम्मामिच्छदिद्विपजत्तगसंखिजवासाउ- | मान्त्यिमहिम्ना विराजमानस्त्रिलोकीपतिभगवान् वर्द्धमानयकम्मभूमियगब्भकतियमणुस्साणं । जइ सम्मदिहि
स्वामी निर्वचनमभिधते-'गोयमा ! मणुस्साणं' इत्यादि ।
हे गौतम! सूत्रे दीर्घत्वं सेर्लोपः संबोधने हस्वो वेति' (डोपजत्तगसंखिज्जवासाउयकम्मभूमियगन्भवतियमणुस्साणं
दी? वा ॥८॥३८॥) इति प्राकृतलक्षणसूत्रे वाशब्दस्य लक्ष्याकिं संजयसम्मद्दिविपञ्जत्तगसंखिजवासाउअकम्मभूमिय- नुसारेण दीर्घत्वसूचनात् अवसेयं,यथा'-भो बयस्सा इत्यागम्भवतियमणुस्साणं असंजयसम्मद्दिविपञ्जत्तगसंखिज्ज
दौ,मनुष्याणामुत्पद्यते ना मनुष्याणां,तेषां विशिष्टचारित्रप्रति
पत्त्यसम्भवात् । अत्राऽऽह-ननु गौतमोऽपि चतुर्दशपूर्वधरः वासाउयकम्मभूमियगब्भवतियमणुस्साणं संजयाऽसंजय
सर्वाक्षरसन्निपाती संभिन्नश्रोताः सकलप्रज्ञापनीयभावपरिसम्मदिद्विपञ्जत्तगसंखिज्जवासाउयकम्मभूमियगम्भवकंतिय
मानकुशलः प्रवचनस्य प्रणेता सर्वशदेशीय एव । उक्नं चमगुस्साणं ? । गोयमा ! संजयसम्मदिद्विपज्जत्तगसंखिजवा- "संखातीतेऽवि भवे, साहह जं वा परो उ पुच्छेज्जा । न साउयकम्मभूमियगम्भवतियमणुस्साणं, नो असंजयस- य रंग अखाइसेसी, वियाणई पस छउमत्थो॥१॥"
ततः किमर्थं पृच्छति ?, उच्यते-शिष्यसंप्रत्ययार्थ, तथाम्मद्दिट्ठिपजतगसंखिज्जवासाउयकम्मभूमियगब्भयवकंति
हि-तम) स्वशिष्येभ्यः प्ररूप्यं तेषां संप्रत्ययार्थ तत्समक्ष यमगुस्साणं, नो संजयाऽसंजयसम्महिट्ठिपज्जत्तगसं
भूयोऽपि भगवन्तं पृच्छति,अथवा-इन्थमेव सूत्ररचनाकल्पः, खिञ्जवासाउयकम्मभूमियगम्भवकंतियमणुस्साणं । जह ततो न कश्चिद्दोष इति । पुनरपि गौतम श्राहयदि संजयसम्मद्दिविपञ्जत्तगसंखिज्जवासाउयकम्मभृमियगब्भ- मनुष्याणामुत्पद्यते तर्हि किं संमूर्निछममनुष्याणामुत्पद्यते. वकंतियमणुस्साणं, किं पमत्तसंजयसम्मदिद्विपज्जत्लग
किं वा-गर्भव्युत्क्रान्तिकमनुष्याणामुत्पद्यते ? । तत्र ' मू
च्र्छा' मोहसमुच्छ्ययोः । ममूर्छनं मंमूर्छा भावे घप्रप्रत्यसंखिञ्जवासाउयकम्मभूमियगम्भवकंतियमणुस्साणं अ
यः,तेन निवृत्ताः संमूछिमाः, ते च बान्ताऽऽदिसमुद्भवाः, पमत्तसंजयसम्मदिद्विपजतगअसंखिज्जवासाउयकम्मभूमि
तथा चोक्तं प्रज्ञापनायाम्-" कहि गं भंते ! समुच्छिमयगम्भवतियमणुस्साणं ? । गोयमा ! अपमत्तसं- मणुस्सा संमुच्छति ?। गोयमा ! अंतोमणुम्सम्बेते पणयाजयसम्मदिद्विपजतगसंखिजवासाउयकम्मभूमियगम्भवकं- लीसाए जोयणसयसहस्सेमु अड्डाइजेसु दावसमुद्दसु पत्रतियमणुस्साणं, नो पमत्तसंजयसम्मदिट्ठिपज्जत्तगसंखे-| रससु कम्मभूमीसुतीमाए अकम्मभूमीसु छप्पराणाए अंतरज्जवासाउयकम्मभूमियगम्भवतियमणुस्साण । जइ वा खेलेस वा सिंघाणेमुवा बंतेमु वा पितेमु वा सुक्के वा
दांवेसु गम्भवतियमणुस्सागं चेव उच्चारेसु वा पासवरगम अपमत्तसंजयसम्मदिट्ठिपज्जत्तगसंखेजवासाउयकम्मभूमि- सोणिएसु वा मुक्कपोग्गलपरिसाडेमु वा विगयकले
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org