________________
Jain Education International
प्रशान्त वपुष श्रीमद् राजेन्द्रसूरि
विद्यालङ्करणं सुधर्मशरणं मिथ्यात्विनां दूषणं,
विद्वन्मण्डलमण्डनं सुजनता सद्बोधिबाजपदम् । सञ्चारित्रनिधिं दयाभरविधिं प्रज्ञावता - मादिमम्
जैनानां नवजीवनं गुरुवरं राजेन्द्रसूरिं नुमः ॥ १ ॥ धु या दशसंख्यकेऽपि यतिनां धर्मे दृढः संयमे,
सत्वात्मा जनतापकारनिरतेो भव्यात्मनां बाधकः । शास्त्राणां परिशीलने दृढमतिर्ध्यानी क्षमावारिधि
स्तं शान्तं करुणावतार-मनिशं राजेन्द्रसूरिं नुमः ॥ २ ॥ वाणी यस्य सुधासमाऽतिमधुरा दृष्टिर्महामन्जुला,
संव्रज्या सुखशान्तिदा खलु सदाऽन्यायादिदेाषापहा । बुद्धिसुखानुचिंतनपरा कल्याणकर्त्री नृणां
लेाके सुप्रभिताऽस्ति तं गुरुवरं राजेन्द्रसूरिं नुमः ॥ ३ ॥ यः कर्त्ता जिनबिम्बकाञ्जनशलाका नामनेकाऽऽत्मनां,
मूर्तिश्वापि जिनेश्वरस्य शतशः प्रातिष्ठिपमन्दिरे । जीर्णोद्धारमनेकजन निलयस्याचीकर च्छ्रावक
स्तं सत्कार्यकरं मुदा गुरुवरं राजेन्द्रसूरिं नुमः ॥ ४ ॥ लोके या विहरन् सदा स्ववचनैर्वैरं मिथेो देहिनां,
दूरीकृत्य सहानुभूतिरुचिरां मैत्रीं समावर्धयत् । मूढाँचापि हितोपदेशवचसा धर्मात्मनः संव्यधाद्,
देशोपद्रवनाशकं तमजितं राजेन्द्रसूरिं नुमः ॥ ५ ॥ या गङ्गाजलभिर्मलान् गुणगुणान् संधारयन् वर्णिराडू,
यं यं देशमलवकार गरनैस्तं तं त्वपायीन्मुदा सच्छास्त्रामृतवाक्यवर्षणवशाद् मेघवतं योऽधरन्,
तं सज्ज्ञानसुधानिधिं कृतिनुतं राजेन्द्रसूरिं नुमः ॥ ६ ॥ तेजस्वी तपसा प्रदीप्तवदनः सौम्योऽतिवक्ता चलः,
शास्त्रार्थेषु परान् विजित्य विविधैर्मानैस्तथा युक्तिमिः । शिष्यांस्तानकरेरात्स्वधर्मनिरतान् येो ज्ञानसिन्धुः प्रभु
स्तं सूरिप्रवरं प्रशान्त - वपुषं राजेन्द्रसूरिः नुमः ॥ ७ ॥ लोकान्मंदमतीन्स्वधर्मविमुखप्रायान् बहून् वीक्ष्य यो,
जैनाचार्यनिबद्धसर्वनिगमानालाडच बुद्धया चिरम् । मर्त्यान् बाधयितुं सुखेन विशदान् धर्मान्महामागधी
कोशं संव्यतनोत्तम छमनसा राजेन्द्रसूरिं नुमः ॥ ८ ॥ गुरुवर गुणराजिभ्राजितं सारभूतं,
परिपठति मनुष्या येोऽष्टकं शुद्धमेतद् । अनुभवति स सर्वा सम्पदं मानाबाना
मिति वदति मुनीशेो वाचको मोहनाख्यः ॥ ९ ॥ - उपाध्याय श्री मोहनविजयजी महाराज
For Private Personal Use Only
www.jainelibrary.org