________________
पाइसमोसरण अभिधानराजेन्द्रः।
वाइसमोसरण 'पुढविकाइया ण' मित्यादि । 'नो किरियावाइ'त्ति मि-| स्सा एवं णरइया वि भाणियन्वा, णवरं गायव्वं जं ध्याष्टित्वात्तेषामक्रियावादिमोऽज्ञानिकवादिनश्च ते भव- |
अस्थि । एवं असुरकुमारा वि. जाव थणियकुमारा । न्ति , पादाभावेऽपि तद्वादयोग्यजीवपरिणामसद्भावाद्वैन
पुढवीकाइया सबट्ठाणेसु वि मझिल्लेसु दोसु वि सयिकवादिनस्तु ते न भवन्ति . तथाविधपरिणामादिति ।। 'पुढवीकाइया णं जे अत्थी' त्यादि, पृथिवीकायिकानां यद-।
मवसरणेसु भवसिद्धिथा वि अभवसिद्धिया वि एवं० जास्ति सलेश्यकृष्णनीलकापोततेजोलेश्यकृष्णपाक्षिकत्वादि , व वणस्सइकाइया । बेइंदियतेइंदियचउरिंदिया एवं चेतत्र सर्वत्रापि मध्यमं समवसरणद्वयं वाच्यमिति । 'एवं वणवरं सम्मत्ते श्रोहियणाणे आभिणिबोहियणाणे सुजाव चउरिदिया णमित्यादि ननु द्वीन्द्रियादीनां सासादन
यणाणे एएसु चेव दोसु मज्झिमेसु समोसरणेसु भभावेन सम्यक्त्वं-ज्ञानं चेष्यते तत्र क्रियावादित्वं युक्तं
वसिद्धिया णो अभवसिद्धिया, सेसं तं चेत्र पंचिंदिसत्स्वभावत्वादित्याशङ्कयाह-'सम्मत्तनाणेहि वी' त्यादि । क्रियावादविनयपादौ हि विशिष्टतरे सम्यक्त्वादिपरिणामे
यतिरिक्खजोणिया जहा णेरइया णवरं नायव्वं जं स्यातां न सासादनरूपे इति भावः। 'जं अस्थि तं भा- अस्थि । मणुस्सा जहा प्रोहिया जीवा वाणमंतरजोखियव्वं' ति पञ्चेन्द्रियतिरश्चामलेश्याकषायित्वादि न प्रष्ट
इसियवेमाणिया जहा असुरकुमारा । सेवं भंते ! भंते ! व्यमसंभवादिति भावः । जीवादिषु पञ्चविंशती पदेषु य
त्ति ॥ (सू० ८२५) भ०३० श०१ उ०। चत्र समवसरणमस्ति तत्तत्रोक्तम् । भ. ३० श०१ उ०। (पतेषामायुर्बन्धनिरूपणम् ' आउ' शब्दे द्वितीयभागे १६ | अणंतरोववन्नगा णं भंते ! णेरड्या किं किरियावादी पृष्ठे गतम्।)
पुच्छा, गोयमा ! किरियावादी वि . जाव वेणइयवादी किरियावादी णं भंते ! जीवा किं भवसिद्धिया अभव-| वि , सलेस्सा णं भंते ! अणंतरोववन्नगा णेरड्या किं सिद्धिया ?, गोयमा ! भवसिद्धिया णो अभवसिद्धिया। किरियावादी एवं चेव , एवं जहेव पढमुद्देसे णेरइया णं अकिरियावादी णं भंते ! जीवा किं भवसिद्धिया पुच्छा, वत्तव्बया तहेव इह वि भाणियव्वा णवरं जं जस्स अगोयमा ! भवसिद्धिया वि अभवसिद्धिया वि । एवं त्थि अणंतरोववस्मगाणं णेरइयाणं तं तस्स भाणियव्वं । प्रमाणियवादी वि वेणइयवादी वि । सलेस्सा एवं सब्बजीवाणं • जाव वेमाणियाणं णवरं अणंतरोवणं भंते ! जीवा किरियावादी किं भव० पुच्छा , वलगाणं जं जहिं अत्थि तं भाणियव्वं । (सू० ८२६) गोयमा! भवसिद्धिया नो अभवसिद्धिया। स- किरियावादी णं भंते ! अणंरोववामगाणेरड्या किं लेस्सा णं भंते ! जीवा अकिरियावादी किं भव० पु-| भवसिद्धिया अभवसिद्धिया ?, गोयमा ! भवसिद्धिया णो च्छा, गोयमा ! भवसिद्धिया वि प्रभवसिद्धिया वि, अभवसिद्धिया अकिरियावादी णं पुच्छा गोयमा ! एवं अनाणियवादी वि वेणइयवादी वि जहा सले- भवसिद्धिया वि अभवसिद्धिया वि । एवं अम्माखियस्सा, एवं जाव सुक्कलेस्सा, अलेस्सा णं भंते ! जी- वादी वि । वेणइयवादी वि । सलेस्सा णं भंते ! वा किरियावादी किं भव. पुच्छा, गोयमा ! भवसि- किरियावादी अणंतरोववागा मेरइया किं भवसिद्धिया द्विया नो अभवसिद्धिया, एवं एएणं अभिलावेणं क-/ अभवसिद्धिया?, गोयमा! भवसिद्धिया,नो अभवसिद्धिया । एहपक्खिया तिसु वि समोसरणेसु भयणाए सक्कपक्खि- एवं एएणं अभिलावणं जहेव श्रोहिए उद्देसए मेरइयाया चउसु वि समोसरणेसु भवसिद्धिया णो अभवसि. णं वत्तब्धया भणिया तहेव इह वि भाणियव्वा जाव द्धिया सम्महिट्ठी जहा अलेस्सा । मिच्छादिट्ठी जहा क. अणागारोवउत्त त्ति । एवं जाव माणियाणं णवरं - एहपक्खिया। सम्मामिच्छादिवी दोसु वि समोसरणेसु। जस्स अस्थि तं तस्स भाणियव्वं इमं से लक्खणे जे किजहा अलेस्सा । णाणी० जाव केवलणाणी भवसि- रियावादी सुकपक्खिया सम्मामिच्छादिट्ठिया एए सद्धिया यो अभवसिद्धिया, प्रमाणी. जाव विभंगणा- वे भवसिद्धिया यो अभवसिद्धिया सेसा सव्वे भवसिणी जहा कण्हपक्खिया सएहासु चउसु वि जहा सले- द्धिया वि अभवसिद्धिया वि सेवं भंते ! भंते ! ति । स्सा यो सम्सोवउत्ता जहा सम्मादिट्ठी । सवेदगा (मू० ८२६ +)। • जाव णपुंसगवेदगा जहा सलेस्सा, अवेदगा परम्परोपपन्नकानां नैरयिकादीनाम्जहा सम्मदिट्ठी सकसाई . जाव लोभकसाई परंपरोववाणगा णं भंते ! णेरइया किरियावादी एवं जहा सलेस्सा । अकसाई जहा सम्मादिट्ठी सजोगी. जहेव ओहिओ उद्देसो तहेव परंपरोववमएसु वि णेरड्याजाव कायजोगी जहा सलेस्सा, अजोगी जहा स- दिनो तहेव हिरवसेसं भाणियव्वं तहेव तियदंडगसंगम्मादिट्टी। सागारोवउत्ता अणागारोवउत्ता जहा सले-1 हिनो सेवं भंते ! भंते त्ति० जाव विहरइ । (स. ८२७)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org