________________
बसिह
वसहि
अभिधानराजेन्द्रः। दयति । वृ०३ उ० । पं० भा०। पं०चू० । अनन्तरहितायां |
(१०) स्कन्धादिषु अन्तरिक्षे वसतिः। पृथिव्यां स्थानादीनि न कुर्यात् । नि०चू०१३ उ०।(अभि
(११) निर्ग्रन्थीनां सागारिकवसतौ निषेधः । निषद्यागमनम्-'अभिणिसज्जा' शब्दे प्रथमभागे ७१८ पृष्ठे
(१२) स्त्रीपुंससागारिकोपाश्रये वस्तुं कल्पते न वा। व्याख्यातम् ।)-(उपसंपद्यमानेन कथं वस्तव्यम् इति 'उव
(१३) वसतिदोषविशेषप्रतिपादनम् । संपया' शब्दे द्वितीयभागे ६६३ पृष्ठे उक्तम् । )-(प्राचार्यो
(१४) तृणादिपुजेषु वसतिदोषाभिधानम् । पाध्याययोर्वसतेरन्तः एकाकी वस्तुं कल्पते इति 'अर
। (१५) अभीषणं साधुष्ववपतत्सु न वसेत् । सय' शब्दे प्रथमभागे २६ पृष्ठे व्युत्पादितम् । )-('जिण
(१६) कालातिक्रान्तवसतिदोषः। कप्पिय' शब्दे चतुर्थभागे १४८१ पृष्ठे जिनकल्पिकानां वस
(१७) तथाविधकार्यवशाचरककार्पटिकादिभिः सह संयासे तिः।)-('णितियवास' शब्दे चतुर्थभागे २०६७ पृष्ठे नित्य- विधिः। वासनिषेध उक्तः ।)-(वृद्धावासः 'उवसपया' शब्दे द्विती
(१८) गृहमध्यान्मार्गवत्युपाश्रये न निवसेत् । यभागे ६६८ पृष्ठे गतः।) (२७) श्रावकस्य वसतिमाह
(१६) यत्र गृहपतिजनाः कलहं गात्राभ्यङ्गं वा कुर्वन्ति तत्र
वासनिषेधः। निवसेज तत्थ सद्धो, साहूणं जत्थ होइ संपाओ। (२०) अभिनिर्वगडायां वासविधिः। चेइयहराइँ जम्मि, तयमसाहम्मिया चेव ॥४१॥ । (२१) वर्षासु कीदृशे उपाश्रये वसेत् । निवसेद-भावसेत्तत्र-नगरादौ श्राद्धः-श्रावकः साधूनां-य- | (२२) हेमन्तग्रीष्मयोौ मासौ वस्तुं कल्पेते। तीनां यत्र नगरादौ भवति-जायते संपात-आगमनम् , तथा| (२३) एकवगडायामकपरिक्षेपायां वसतो वासनिषेधः। चैत्यगृहाणि प्रतीतानि, यस्मिन् नगरादौ भवन्तीति गम्यते । (२४) शीतोदकशय्यायां प्रवेशनिषेधः । तथा तस्मादधिकृतश्रावकादन्ये-अपरे ये साधम्मिकाःसमा. (२५) यत्र राजा तिष्ठति तस्यां वसतौ न बसेत् । नमिकास्ते तदन्यसाधर्मिकाः श्रावकाः, चशब्दः समुचये, | (२६) निर्ग्रन्थानां वसतो निर्ग्रन्थीभिर्न गन्तव्यम् । एवकारोऽवधारणे, तस्य च तत्रैवेत्येवं संबन्धो श्यः । अ- (२७) श्रावकस्य वसतिः। थैवंविधे स्थाने निवसतः किं फलमिति चेदुच्यते-गुणानां वृ-वसहिदाणफल-वसतिदानफल-न० । वसतिदानफले, बृ०। शिः। तथा चोक्तम्-साधुसंपातादिपुरस्काराय
वसहिफलं धम्मकहा, कहणमलद्धीउ सीसवावारे। "साहूण बंदणेणं, नासति पावं असंकिया भावा । फासुयदाणे निज्जर, उवग्गहो भाणमाईणं ॥१॥
पच्छा अइंति वसहि, तत्थ य भुञ्जो इमा मेरा ॥७४०॥ मिच्छादसणगहणं, सम्महेसणविसुद्धिहउंच।
धर्मकथां कुर्वन्तः सूरयो वसतिफलं कथयन्ति यथाचियवंदणाइविहिणा, पन्नतं वीयरागेहिं ॥२॥
"रयणगिरिसिहरसरिसे, जंबूणयपवरवेइअक्खलिए। साहम्मियथिरकरणे, वच्छल्लं सासणस्स सारो ति।। मुत्ताजालगपयरग-खिखिणिवरसोभितविडंगे ॥१॥ भग्गसहायत्तणो, तहा प्रणासोयधम्माभो ॥३॥" | बेरुलियपयरविहम-खंभसहस्सोवसोभिअमुदारं। इति गाथार्थः ॥३॥ पञ्चा० १ विव०। (कस्यां वा| साहूण वसहिदाणा, लभते पयारिसे भवणे ॥२॥” इत्यावसतौ स्वाध्याय इति 'सज्झाय' शब्दे वक्ष्यते।) गृहे , दि। बृ० १ उ०२ प्रक० । 'भवणं घर मावासो, निलयो वसही निहेलणं अगारं'।
वसहिपाल-वसतिपाल-पुं० वसतिरक्षके, ओघ (भिक्षापाइ० ना० ४६ गाथा। वसतिस्वामिनि देवलोकं गते कः |
गतानां साधूनां यो वसतिरक्षपाल प्रास्ते तेन किं कर्तव्यशय्यातरः स्यादिति ? प्रश्नः, अत्रोरम्-स्वामित्वेन तचिन्ता
मिति 'भोयण' शब्दे पञ्चमभागे १६१६ पृष्ठे गतम्।) (आकारी स एव शय्यातरो भवतीति ।। ७७॥ सेन०२ उल्ला०।। साधुभिर्वसतिप्रमार्जनानन्तरं श्राद्धाः प्रतिलेखनां कुर्वन्ति,
चार्योवसतिपालत्वेन स्थापनीय इति 'वसति' शब्दे एबोक्नम्।) तदा पुनरपि श्राद्धानां वसतिप्रमार्जनं मृग्यते नवेति? प्रश्नः, वसा-वसा-खी०। शरीरस्नेहे, प्रश्न०१ आश्र0 द्वार । शरीअत्रोत्तरम्-यतिभिर्वसतिप्रमार्जनानन्तरं श्राद्धानां प्रतिले- रावयवे, स०। अस्थिमध्यरसे, स्था०४ ठा०१ उ० । साथै खनाकरणे काजकोद्धरणं कृतं विलोक्यत इति ॥ ११६ ॥ व्याघ्रमकरादयो मार्यन्ते । आचा०१ श्रु० १ ० ६ उ० । सेन०२ उल्ला०।
वसिब-वसित-त्रि० । वसिते, 'कुत्थो वसिओ' पाइ० ना० विषयसूची(१) कीरशी वसतिराश्रयणीया ।
२२५ गाथा । (२) साण्डा वसतिर्न मार्गयितव्या।
वसिउ-उषित्वा-अव्य० । स्थित्वेत्यर्थे, वृ० १ उ०२ प्रक० । (३) प्रतिश्रयगता उद्गमाविदोषाः।
वसिउं-वसितुम्-अन्य० । धातूनामनेकार्थत्वात् बन्धितुमित्य. (४)ौदेशिकी शय्यां न गृढीयात् ।
थे, तं०। (५) संयतार्थमसंयतः प्रतिश्रयं कुर्यात् ।
वसिद-वशिष्ठ-पुं० । स्वनामख्याते वाशिष्ठमूलगोत्रप्रवर्तके (६) प्रतिकर्म । (कतिप्रकारा शोधिः)
महर्षी, यद्गोत्रे आर्यसुहस्तिषष्ठगणधरा श्रासन् । स्था०७ (७) पिण्डादिषु वसतिदोषाः ।
ठा०३ उ०। श्रा० म०। पार्श्वनाथस्य तृतीये गणधरे, स्था० (८) वर्षावासयोग्या वसतिः।
5 ठा०३ उ० । कल्प० । आ० म०। औत्तराहाणां द्वीपकुमा(६) वसतौ पीठादिसञ्चालननिषेधः।
रागामिन्द्रे, स्था०२ ठा०३ उ० भ० स०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org