________________
बसहि
वाऽनन्तचानिनां सीतां करोति सद्वितीयो बसन तस्य द्वितीयस्य धर्मे कथयति । अथेकाकी वसति ततः सर्वामपि रात्रिं परिवर्तयति ।
,
(२०४६) अभिधानराजेन्द्रः ।
परिजग्गा व खिप्यं, दोयह सहूणं तिगिच्छजतणाए । तत्थेव गगहरो म, अग्रहरि जयवाद तो येइ ।। १०६ ।। एवं तेन साधुना प्रतिजागरिता सा सिम-शीमं प्रगुणीभवेत् इत्थं द्वयोः सहिष्णोर्यतनया चिकित्साकरणमुक्रम्। तां च प्रगुणीभूतां गृहीत्वा यदि तस्या गणधरस्तत्रैवासन्ने समस्ति ततस्तं गाढं खरण्टयित्वा तस्य समर्पयति । अथान्यत्र दूरदेशे ततः सार्थेन सह तां तत्र प्रस्थापयति, स्वयं वा यतनया तत्र नयति ।
कथमित्याह
3
निकारणे चमढणा, कारण गिरहेति महव अप्पाहे । गमणत्थि मिस्ससंबं-घि बजिते असति एगागी । १०७ । यदि सा ग्लाना संपती निष्कारणं गणादतिक्रम्बेकाकिनीभूता ततस्तां समदयति निर्भयतीत्यर्थः । अथ कारणिकी ततस्तां स्वयं नयति येषां वा आचार्यायां सा संयतीतेषां संदिशति यथा- युष्माकं संवती साम्प्रतमत्र तिष्ठति श्रस्या श्रनयमकृते संघाटकः प्रदेयः । यदा पुनः स स्वयं नयति । तदा इयं यतना । गमणि - स्थि इत्यादि साधन संबन्धिना धर्म प्रथमतो नयति, ततः खीसार्थेनेवासंबन्धिना ततः पुरुषमिश्रभिरपि श्रीभिः प्रथमं संबन्धिपुरुषयुक्ताभिरपि ततः पुरुपैरेव केवले, प्रथमं सबन्धिभिस्ततोऽसंबन्धिभिरपि समं नयति । एषां प्रकाराणामभावे स साधुरेककोऽपि तां नयति । तत्र चात्मना पुरतो गच्छति, संपती न ना नातिदूरे पृष्ठतः स्थिता श्रागच्छति । ततः प्रथमो भङ्गः ।
6
अथ द्वितीय विभावविषुराहनबिय समत्यो सम्वो, हवेज एतारिसम्मि कजम्मि । कायन्वो पुरिसकारो, समाहिसंधारणाए । १०८ ॥ साध्वी सहिष्णुः साधुरसहिष्णुरित्ययं भङ्गो भाव्यते । नापि च-मेव सर्वोऽपि साधुरेतादृशे स्त्रियाः स्पर्शादायपि मनोमिनात्मक कार्ये समय भवेत्। ततः किं सा खाना ती ते परित्या नेत्याह-ज्ञानदारिया सां यः समाधिरन्योन्याविरोधिनेकत्रावस्थानं तस्य संघा रखायें तथा साधुना पुरुषकारः कर्त्तव्यः यथा तस्याः चिकित्सा क्रियते, आत्मनश्च शीलखण्डमा न भवति ।
स पुनः साधुः कथमसहिष्णुर्भवतीत्युच्यतेसोकण व पासिया, संलावेयं तदेव फासेणं ।
Jain Education International
एतेहि असहमाये, तिमिच्छनया कायया ॥ १०६ ॥ स्त्रियाः शब्दं श्रुत्वा रूपं वा तदीयं दृष्ट्वा तया सार्द्धं वा यः संलापो वा तस्याः स्पर्शस्तेन वा तस्य मोहोद्भवे सति एतैः प्रकारैरसहमान- इन्द्रियनिग्रहं कर्तुमक्षमो यस्तेन यतनया चिकित्सा कर्त्तव्या । तद्यथा - प्रथमं सा ग्लाना मटण्या, आयें ! भवति किं सहिष्णुरसहिष्णुः १, सा गीतार्थी वा भवेदगीतार्था वा ? ।
२६३
यसहि
तत्र
अविकोविया उ पुट्ठा, भगाइ किं मं न पाससी थियए । छगमुत्ते लोलंगिं, तो पुच्छसि किं सहू असहु ॥ ११० ॥ अविकोविदा-अगीतार्था पृष्टा इदं भांति किं मां न पश्यसि ? निजके गये मूत्रे लोलन्तीम्, तत एवं पृच्छसि किं सहिष्णुरसहिष्णुरिति ।
साधुराह
पासामि णाम एतं देहाऽवत्थं तु भगिणि जा तुझं । पृच्छामि घितिबलं ते मा भविराहा होला ।। १११ ॥ नामेति - कोमलामन्त्रणे, भगिनि ! पश्याम्यहमेतां देहावस्थां या साम्प्रतं तव वर्तते । परमहं ते-तव धृतिबलं पृच्छामि मा मम तव च ब्रह्मव्रतविराधना भवेदिति कृत्वा । ततः साध्वी भूते
इहरा वि ताव सद्धे रूपाणि य बहुविहाणि पुरिसायं । सोऊण व दण व, मणक्खोभो महं को वि ।। ११२ । इतरथाऽपि - नीरोगाया अपि मम तावत्पुरुषाणां गीतादीन श्रुत्वा रूपाणि च बहुविधानि विशिष्टनेपध्यालंकृतानि दृष्ट्रा कोऽपि न मनागपि मनः क्षोभो भवति ।
किं चसंलवमाशी दिए गयामि विगर्ति व संफुसिचाणं । हड्डा वि किं तु सहि, तं पुरा यिगं धितिं जाण ॥ ११३ ॥ अहं सकलमपि दिवसं पुरुषेण सह संलपन्ती विकृत-विकारं न यामि, न वा पुरुषहस्ताद्यवयवसंस्पृशाऽपि विकारं गच्छामि तदेवं षापि नीरोगा ऽप्यहमेवं सहिष्णुः किं पुनरिहान ग्लानावस्थां प्राप्ता त्वं पुनर्निजकामात्मीयां पृर्ति जानीहि ।
एवमुक्ते स किं करोतीत्याहसो मग्गति साइम्मि, सधियदा भदगं वि ब च । देति य से वेदणगं, भत्तं पायं च पाउग्गं ॥ ११४ ॥ सो सहिष्णुः साधुतान्यत्र या ग्रामे साधर्मिक संपती मार्गपति । तत्र प्रथमं संचिनां गीतार्थी तदभावे संविशामगीतार्थाम्, तदलाभे पार्श्वस्थां गीतार्थाम्, तदप्राप्तौ पार्श्वस्थामगीतार्थाम् । अथ संयती न प्राप्यते ततः संज्ञिनीं-श्राविकाम्, तामपि प्रथमं गृहीतासुतास्ततो दर्शनाविकामपि तदप्राप्ती यथा भद्रिकामपि गवेषयति तदलाभे सूतिकां नयप्रसूतस्त्री सूतीकर्मकारिणीं मार्गयति । सा च धर्मकथया महाच्यते, यथा-धिकमेव संस्था वैपापं करोति । अथासौ मुधिकया नेच्छति ततो बेतनमपि तस्यै महं पानं या प्रायोग्यं ददाति ।
एयासि असतीए व कदेति जहा अहं खुर्मि अस सद्दाद्दी जयणं पुग्ण, करेमु एसा खलु जिणाखा ॥११५॥ एतासामनन्तरोक्तस्त्रीणामभावे स साधुस्तस्यां सुरतो मैवं कथयति, यथाऽहमसहिष्णुरस्मि, पराभवश्च चेतसि निश्चिनोति, यथा शब्दादिविषयां यतनां कुर्मः । एषा खलु निचितं जिनानामाज्ञा ।
For Private & Personal Use Only
www.jainelibrary.org