________________
पसहि
कथमित्याह
बाबाइवानमादी, असेवतों के होंति गुरुगा उ । कीस उस चाहि लडुगा, अंतो गुरु चोदग! मुणेहि ॥ १५ ॥ प्रतिपातादिकमपराधमसेवमानस्य केन फारम सुरुका भवन्ति ?, करमाया दिद्वारमूले चतुकाः स्माच्चान्तः प्रविष्टमात्रस्य चतुर्गुरुकम् ? । आचार्य आहनोदक ! मृसु-निशमय अत्र कारणं येनैवं प्रायश्चित्तं दीयते ।
( १०४०) अभिधानराजेन्द्रः ।
किं तदित्याद
"
वीसत्या य मिलाला, खवियवियारे य भिक्खसज्झाए । पालीऍ होइ मेदो, अप्पास परे तदुभए य ।। १६ ।। कादिति विश्वस्ता अपावृतशरीरा भवेत् सा संक्षोममुपेयात् । म्लाना छपिका वा संयतसंक्षोमेशन भुजीत | विचारभूमौ मिक्षायां स्वाध्यायभूमौ वा प्रस्थितानां तासां व्याघातो भवेत्। पाली नाम-संयममहातडागस्थानति क्रमलक्षणः सेतुः तस्या श्रात्मपरोभयसमुत्थो भेदो भवति । यहा - पालीति बसतिपासिका भरायते, सार्द्धं संलापादि कुर्वतः श्रात्मसमुत्थपरसमुत्थोभयसमुत्थो वा मेदो भवतीति द्वारगाथासमासार्थः ।
-
-
साम्प्रतमेनामेव विवृणोति -
-
काई सुहवीसत्था, दरजेमिय अवाउडा य पयलाति । अतिगतमेते य तर्हि, संकियपयलांइया थद्धा ॥ १७ ॥ काचिदार्थिका वसतेरन्तः स्थिता सुखविश्वताम सुखेनापानृतशरीरा तिष्ठति । दरजिमिता या अर्जा दरं निवसना काचिदास्ते, अपावृतनिपणा वा काचित् प्रचलायते ततस्तस्मिन् संयते अकस्मादतिगतमात्रे प्रविष्ठमात्र एकदा हमनेनापावृतेति शहिता शङ्काऽऽकुला सती प्रपलायते सहसैव न पश्यतीत्यर्थः । प्रपलायिता सती संक्षोमतः स्तब्धगात्रा सा भवेत् ।
६
अयेदमेव व्याच
,
Jain Education International
वीरल्लसउयवित्ता - सियं जहा सउणिवंदयं वृष्यं ।
वचंति य खिरवेक्खं दिसि विदिसाओ विवअंति ॥ १८ ॥ वीरशकुनाको लायका तेन समागच्छता विसितं सचया शकुनिकानाम्पक्षिणीनां वृत्तं ''विषां सचिरपेक्षं पुत्रभाण्डाद्यपेक्षारहितम् दिशो विदिशधादिमन्यमानं मजति सहसैव पलायते । एष दृष्टान्तः ।
अयमथपनयः
तम्मिय अतिगतमते, विचत्थाओं जहे ता उची । गिएहंति य संघाडि, रयहरणेयाऽवि मग्गति ॥ १६ ॥ तस्मिन् संयतेऽतिगतमात्र एच यचैव ताः शकुनिकास्तथे
अपि संयत्यो वित्रस्ता भवन्ति । सतथ काचिदपावृत गात्रा त्वरितं प्रावृणोति । श्रन्याः काश्चन संघाटिका गृहति । यास्तु संयतं दृष्ट्वा रजोहरणं मुक्त्वा नष्टाः ताः पश्चात् सुस्थीभूताः सत्यो रजोहरणानि मार्गयन्ति इति ।
यत्तु नोदकेनो प्राणातिपातादिकमसेयमानस्य कस्माच्चतुर्गुरुकं दीयते तदेतत्परिहरनाछकायास विराहय, पक्सुल खाणुकंटए विलिया । थद्धाय पेच्छिउं भावभेो दोसा उ वीसत्थे ॥ २० ॥ ताः संयत्यः कुम्भकारशालादौ स्थिता भवेयुः । तत्र च निरपेक्षा नश्यन्त्यो मृत्तिकादीनां पृथिवीकायम् उदकुम्भमलोठनेनारकायम्, उल्मुकघट्टनेनाग्निकायम्, यत्राग्निस्तत्र नियमाद्वायुरिति कृत्वा वायुकायम्, बीजहरितमर्दनेन वनस्पतिम्, कुन्धुकीटिकादिमर्दनेन सकार्य व विराधयेयुः । एषा पदकायविराधना, सा च तत्त्वतस्तेन एव साधुमा कृता। प्रस्वनं नाम अधस्तादुपरि वा स्फालनम् यद्वा तास नश्यन्तीनां भवेत्, खाना या कटकेन वा पादयोरुपधातः स्यात् । 'विलिया' वीडिता अकस्मात्तदर्शनाजिता सती काचित् वैहायसोद्बन्धनादि कुर्यात् । भयातिरेकता वा तथा भवेत् । तां च तथाभूतां हा भावनेदो भवति । सात्विकभा वप्रभवोऽयमस्य शरीरे स्तम्भ इत्येवमितराः संयत्यश्चिन्तयेयुरिति भावः । एवमादयो दोषा विश्वस्वार्थिकाविषया म न्तव्याः । गतं विश्वस्ताद्वारम् ।
यसहि
"
अथ ग्लानाद्वारमाह
कालाइमकमदाणे, गावतरं होऊ शेव पउसेआ । संखोभेण विरोधो, मुच्छा मरणं च असमाही ॥ २१ ॥ ग्लाना संयती तस्य संक्षोभेण न भुङ्क्ते । प्रतिचरिका वा तदर्थे मां न गच्छति, ततः कालातिक्रमेव तस्या मनपानप्रदाने गाढतरं ग्लानत्वं भवेत्, क्षपिकया या सान प्र णी भवेत् । अथवा तदीयसंक्षोमेण तस्या बातकर्मणः काविक्याः संज्ञाबाधा भवेत् । ततस्तद्वाधया मूर्च्छा संजायेत । निरोधेन वा मरणमाप्नुयात् । श्रसमाधिर्वा तस्या भवेत्, तत्रानागादपरितापनादिनिष्पक्षं प्रायधितम् ।
अथ ऋषिकाद्वारमाद
पारखगपडिया मा - श्रीयं वऽविगडियदंसित व मुंजे । अचिचतराए, परियाव असम्भवयये प ।। २२ ॥ क्षपिका - चतुर्थादितपः कर्मकारिणी पारणकार्य प्रस्थिताऽपि जेष्ठार्य आगत इति मत्वा निवर्तते । तथा च क्षपिकथा पारसकमानीतं परमविकटितमनालोचितमर्शितं च अनालोकितं सा न भुक्त इति कृत्वा प्रवर्तिनीं प्रतिपालयन्ती तिष्ठति । ततस्य तस्था अप्रीतिकमन्तरायो ऽनागादमामादं वा परितापो भवेत्, असत्यवचनं वा सा भूयात्, अहो यमस्मत्कार्याणां कीलक इव सांप्रतमुपस्थित इति । विचारद्वारमाद
For Private & Personal Use Only
नोलेऊणख सका, अंतो वा होअ णत्थि वीयारो । संते वायवचति, शिक्खमयविवास गरिहा ॥ २३॥ स साधुर्दारले उपचित्तुं न शक्यते । तासां च संपतीनामन्तर्विधारभूमिर्नास्ति, अस्ति वा परं तस्यां संज्ञा न वर्तते, शय्यातरेण वा सा नाऽनुज्ञाता तस्यां व्युत्सर्जनिष्काशनमसौ कुर्यात्, निष्काशिता च श्वापदादिभिर्विना
www.jainelibrary.org