________________
वसहि.
(१००) वसहि
अभिधानराजेन्द्रः। बिइय पदं च गिलाणे,वसही भिक्खं च जयणाए।१२१॥ त्सप्तविंशमध्ययनं विरचितं तत्रादावेवेदमुपदेशसूत्रमभाणिमासस्योपलक्षणत्वाच्चतुर्णा वा मासानामुपरि यदि व
"न चिरं जण संवसे मुणी, संवासेण सिणेहु वहई । भिक्खु. सति तदा प्रायश्चित्तं दोषाश्च भवन्ति । द्वितीयपदं च ग्ला
स्स अणिञ्चचारिणो, आयटे कम्मा दुहायई ॥१॥” इति गतमुने ग्लानार्थम् , उपलक्षणत्वादशिवादिभिश्च कारणैर्मासस्यो
परिदोषा इति द्वारम् । मध्यवस्थानलक्षणं भवति । तत्र च वसतिभैक्षं च यत-|
अथ द्वितीयपदं भावयतिनया ग्रहीतकम् ।
बहुदोसे वतिरित्तं, जइ लब्भइ वेज ओसहाणि जहिं । अथैनामेव विवरीषुः प्रायश्चित्तापत्तिस्थानानि
चउभागतिभागत्ते, जयंतणिज्जे अलंभे वा ॥१२१६ ।। तावदाह
ग्लाननिमित्तमतिरिक्रमपिकालं वसेत्।अथोद्गमादिभिर्दोषैर्ब परिसाडिमपरिसाडी, संथाराहारदविहउवहिम्मि। हुदोषं तत्क्षेत्रं तत उत्पाट्य ग्लानं बहिर्गन्तव्यम् , यदि वैद्यौषडगलगसरक्खमल्लग-मत्तगमादीण पच्छित्तं ॥१२१२॥
धानि तत्र लभ्यन्ते । अथ ग्लानो बहिर्गन्तुं नेच्छति, वैद्यौषप्रोगासे संथारे, वीयारुच्चारवसहिगामे य ।
धानि वा बहिर्न लभ्यन्ते ततोऽनिच्छति अलाभे वा तत्रैव ग्रा
मे चतुर्भागीकृते त्रिभागीकृतेऽर्कीकृते वा वसती भिक्षायां च मास चउम्मासाधिग-वसमाणे हो इमा सोही॥१२१३॥ यतन्ते । इह च यद्यप्युत्सर्गतस्तं ग्राममष्टौ भागान् कृत्वा संस्तारको द्विधा-परिसाटी,अपरिसाटी च । परिसाटी- जायन्ते तथा चात्र संस्तरन्ति, ततः सप्त भागान् एवं यावफलकादिरूपः । एवं द्विविधमपि संस्तारकं यत्र मासक- देकं भागमपि कृत्वा यतन्ते इति पुरस्ताद्वक्ष्यते । तथापि चल्पं वासं वा कृतवान् तत्रैव ग्रामादौ गृह्णतः, एवमाहार- तुर्भागत्रिभागार्द्धग्रहणं तुलादण्डमध्यग्रहणन्यायेनाष्टभागामपि तेष्वेव कुलेषु गृह्णतः औधिकौपग्रहिकभेदात् द्विवि- दीनामपि ग्रहणार्थम् । धो य उपधिस्तस्मिंश्च तत्रैव गृह्यमाणे, डगलकानि-पुनः
प्रकारान्तरेण द्वितीयपदमाहप्रोञ्छनलेष्टुकः सरजस्कः क्षारः मल्लकमात्रे प्रतीते ते
ओमाऽसिवदुढेसुं, चउभागा न करिति अच्छंता । पामादिशब्दात्-काष्ठकिलिञ्चादीनां च तत्रैव ग्रहणे प्रायश्चित्तं भवति । तथा अवकाशः-प्रतिश्रयैकदेशः संस्तार:
पोरुसिमाई वुडी, करिति तवसो असंथरणे ॥ १२१७॥ संस्तारभूमिः एतैः पूर्वपरिभुक्तां चैव परिभुत, विचा
अवमाऽशिवराजद्विऐषु बहिः संजातेषु तत्रैवातिरिक्कमपि र:-प्रश्रवणम् उच्चारः-संज्ञा एतौ तत्रैव स्थगिडलमाचरति
कालं तिष्ठन्ति यावहिः सुभिक्षादीनि न जायन्ते । तच्च क्षेत्र वसति प्राक् परिभुक्तां परिभुङ्क्ते ग्रामस्योपरि ममत्वं करोति।
यदि लघुतरं ततस्तत्र तिष्ठन्तोऽसंस्तरणे सति चतुर्भागादियद्वा-अवकाशादिपु सर्वेष्वपि ममत्वं करोति, यथा-ऋतुबद्ध
रचनां न कुर्वन्ति, किंतु-तत्र पौरुष्यादितपसो वृद्धि कुर्वमासाधिकम् ,वर्षामास चतुर्मासाधिकं वसति । एतेषु स्था
न्ति । तद्यथा-ये पौरुषीप्रत्याख्यानिनस्ते पूर्वार्द्ध प्रत्याचक्षत, नेष्वियं वक्ष्यमाणा शोधिः।
ये पूर्वार्द्धप्रत्याख्यातारस्ते एकाशनं प्रत्याख्यान्तीत्यादि । तामेवाऽऽह
अथ एनामेव स्पष्टयति-- उक्कोसोवहिफलप, वासातीए य होति चउलहुगा ।
मासे मासे वसही, तणडगलादी य अन्न गिण्हंति । डगलगसरक्खमल्लग-पणगं सेसेसुलहुओ उ ॥१२१४॥
भिक्खायरियवियारा, जहिट्ठिया तत्थ नन्नासु॥१२१८।। उत्कृष्ट-वर्षाकल्पादौ फलके च-तत्रैव गृह्यमाणे वर्षाकाले
मासे मासे वसतिरन्या, तृणडगलादीनि च पूर्वपरिभुक्तानि
परित्यज्याऽन्यानि गृह्णाति, यस्मिश्च भागे मासकल्पं स्थिताच चत्वारो लघवः, डगलकसरजस्कमलकेषु उपलक्षणत्वात्
स्तत्रैव भागे तस्मिन्मासे भिक्षाचर्या विचारभूमिं च गच्छकाष्ठकिलिञ्चादी च रात्रिंदिवपञ्चकम् , शेषेषु-परिसाटीसस्तारकादिषु सर्वेष्वपि लघुको मासः ।
न्ति, नान्यासु-भिक्षाविचारभूमिषु। अथ मासाद्युपरि तिष्ठतो दोषानाह
अथ भागकरणस्यैव विधिमाह-- संवासे इत्थिदोसा, उग्गमदोसा व नेह तो कुजा। अट्ठाइजाव इकं, करिति भागं असंथरे गाम । चमढण गिलाण दुल्लभ-चारत्तिसिभासियाऽऽहरणं।१२१५ अट्ठा इच्चिय वसही,जयंति जा मूलवसही उ ॥१२१४।। ऋतुबद्ध वर्षावासे वा यथोक्तकालावधेरुपरि संवासे-एक- कदाचिदष्टौ ऋतुबद्धमासान् ग्लानकार्येण स्थातव्यं भवेत् , प्रावस्थाने संदर्शनसंभाषणादिना स्त्रीविषया श्रात्मपरोभय- अतो ग्राममष्टौ भागान् कुर्वन्ति ततः प्रथमेऽष्टभागे वसति समुत्था दोषा भवेयुः। प्रभूतकालावस्थानतश्च साधूनामुपरि तृणडगलादीनि च गृह्णन्ति, मासं च यावत्प्रथम एवाष्टभागे भद्रकगृहिणां गाढतरः स्नेह उपजायते। ततश्च ते स्नेहत उ- भिक्षाचर्या विचारभूमिगमनं च कुर्वन्ति । ततो यदि मध्ये द्मदोषान् श्राधाकादीन कुर्युः । ये तु प्रान्ताः गृहपतयस्ते मासे सम्पूर्णे ग्लानः प्रगुणीभूतस्तदैव निर्गन्तव्यम् ।
युः कियश्चिरमस्माभिरमीषामद्यापि दातव्यं तिष्ठतीति अथ न प्रगुणीभूतस्ततः पूर्फे मासे द्वितीयेटभागे तिष्ठन्ति, अतिचमढणया च क्षेत्र नीरसं भवति, ततो ग्लानस्य उपल- तत्राप्येष एव विधिर्मन्तव्यः । एवं तृतीयमष्टभागमादौ कृत्या क्षणवादाचार्यादीनां च प्रायोग्यं दुर्लभं भवेत् । अत्र च वा- अष्टभाग यावत् द्रष्टव्यम् । अथाष्टभिर्भागैर्विभक्के ग्राम न रत्तकमहर्षेः कृतस्वल्पमात्रगृहं संगम्य प्रद्योतनृपेणोपहसि संस्तरति ततः सप्त भागान् कृत्वा यथैव यतन्ते । एवमयतस्योदाहरणम् । अत एव तेन भगवता ऋषिभाषितेषु य- संस्तरणे षट् भागानादी कृत्वा याषदेकमपि भागं कुर्यन्ति
Jain Education International
For Private & Personal Use Only
.www.jainelibrary.org