________________
वसहि
(६८७) अभिधानराजेन्द्रः।
बसहि अथैनामेव विवरीषुराह
दे च वर्तमानो विराधनायां साक्षादेव वर्तते, परस्य च शजह पुण सव्वो विहितो, सेविजा होज चरिमपच्छित्तं ।। कादिकं जनयति । यथैतन्मृषा तथाऽन्यदपि सर्वममीषां तम्हा पसंगरहियं, ज सेवइ तं न सेसाई॥३५४॥ मृषेव । प्रसज्जना चात्र भोजिकादिरूपा तत्र चरम-पारापुनः शब्दो-विशेषणे, किं विशिष्टि यद्येष नियमो भवेत्
श्विकं यावत्प्रायश्चित्तं भर्वात । वृ०१ उ०३ प्रक० । तस्मात् प्रसारहितं यत् स्थान सेवते तनिष्पत्रमेव प्रा
अथानवस्थामिथ्यात्वविराधनापदानि व्याचष्टेयश्चित्तं भवति, न शेषाणि मूलादीनि ।
अणवत्थाऍ पसंगो, मिच्छत्ते संकमाइया दोसा । अथ "चरमपदे चरमपद" मिति पदं भावयति
दुविहा विराहणा पुण ,तहियं पुण संजमे इणमो॥३६२॥ अहिट्ठाओ दिहूं, चरमं तहि संकमाइ जा चरिमं ।
यथेष बहुश्रुतोऽप्येवं सागारिके प्रतिश्रये स्थितः, ततः अहव ण चरिमारोवण, ततो वि पुण पावए चरिमं|३५५।
किमित्याह-किमपिन तिष्ठामीत्येवमनवस्थाप्यम् , अन्यस्या
पि प्रसङ्गो भवति, मिथ्यात्वे शङ्कादयो दोषाः । शङ्का नाम अष्टपदाद् दृष्टपदं चरमम् , तत्र चरमपदे शङ्का भोजिकाघा.
किं मन्ये यथावादिनस्तथाकारिणोऽमी न भवन्ति । आदि टिकादिक्रमेण चरमपदं-पाराश्चिकं यावत् प्राप्नोति । श्रा
शब्दा-विरत्यादिधर्म प्रतिपद्यमानानां विपरिणाम इत्याह-यदि दृष्टं ततः कथं शङ्का ननु निःशङ्कितमेव , उच्यते-दुरेण गच्छतो दृष्टेऽपि पदार्थे सम्यग्विभाविते
दिदोषपरिग्रहः । विराधना द्विविधा-संयमे, आत्मनि च । शङ्का भवति । अथवा-या यत्र चरमारोपणा यथा जघ
तत्र संयमविषया तावदियम्न्ये चरममूलम् , मध्यमे चरममनवस्थाप्यम् , उत्कृष्टे चरम अणट्ठदंडो विकहा, वक्खेव विसोत्तियाएँ सइकरणं । पाराश्चिकम् , तत्तत्र चरमपदम् , ततोऽपि चरमपदात् शङ्का- आलिंगणादि दोसा, ऽसंनिहिए ठायमाणस्स ॥३६३।। दिभिः पदैश्वरमं पाराश्चिकं पुनः प्राप्नोति ।
अर्थः-प्रयोजनं तदभावोऽनर्थः तेन दण्डोऽनर्थदण्डः, स अहवा आणाइविरा-हणाइ एक्किकिया उ चरिमपदं।। च द्रव्यतो यदकारणे राजकुले दण्ड्यते, भावतस्तु निपावइ तेण उनियमो, पच्छित्तिहरा अइपसङ्गो ॥३५६॥
कारणं खानादीनां हानिः, सा सागारिके प्रतिश्रये स्थि
तानां भवति । विकथा-वक्ष्यमाणरूपा, व्याक्षेपो नाम-तां अथवा आमाऽनवस्थामिम्यात्वविराधनापदानां मध्ये य
प्रतिमा प्रेक्षमाणस्य द्वितीयसाधुना च सहोझापं कुर्वतः द्विराधनापदं तश्चरमम् , सा च विराधना द्विधा-श्रा
सूत्रार्थपरिमन्थः । विश्रोतसिका द्विधा-द्रव्यतः सारणी त्मनि, संयमे च । तस्या एकैकस्याः सकाशाच्चरमपदं-पाराश्चिकं प्राप्नोति । तत्र प्रतिमायाः स्वामी तेन दृष्ट्वा प्रतापि
पानीयं वहमानं तृणादिकचवरस्थानीयया चिंत्तविप्लुत्या
निरुद्धे सति चारित्रस्य विनाशो जायते सा विश्रोतसिकेतस्यात्मविराधनायां परितापनादिक्रमेण पाराश्चिकम्, संयम
त्युच्यते, तया स्मृतिकरणं भुक्तभोगिनां कौतुकम् , आलिविराधनायां तु तस्याः प्रतिमायाः हस्ताद्यवयवे भग्ने यतः सस्थाप्यमाने सति 'छक्काय चउसु लहुगा' इत्यादिक्रमेण पारा
अनादयश्च दोषा भवन्ति । एते असंनिहिते प्रतिमारूपे ञ्चिकम् ,यत एवं प्रसङ्गः ततो बहुविधं प्रायश्चित्तम् । तेनायं
तिष्ठतो दोषाः। नियमतस्तिष्ठतः स्थानप्रायश्चित्तमेव न प्रतिसेवनापाय
अथ विकथापदं विवृणोतिश्चित्तम् , इतरथा अतिप्रसङ्गो भवति ।
सुट्टकया अह पडिमा,विवासियान वि य जाणसि तुमंपि। कथमिति चेदुच्यते
इय विकहा अहिगरणं,मालिंगणे भंगे भदितरा ।३६४। नत्थि खलु अपच्छित्ती,एवं ण यदाणि कोइ मुच्चेजा।
एकः साधुः ब्रवीति-सुष्ठुकृतेयं प्रतिमा,द्वितीयः प्राह-वि
नाशितेयं नापि च जानासि त्वमपि, इत्येवं विकथा । ततकारि-अकारिय-समया, एवं सइ रागदोसा य ॥३५७॥
श्वोत्तरप्रत्युत्तरिक कुर्वतोस्तयोरधिकरणं भवति । अथ कोयद्यप्रतिसेवमानस्यापि मूलादीनि भवन्ति तत एवं नास्ति |
उप्युदीर्ममोहस्तां प्रतिमामालिनेत , तत आलिङ्गने प्रतिकोऽप्यप्रायश्चित्ती, नचेदानी कश्चित्कर्मवन्धान्मुच्यताम् । यः
माया हस्तपादादिभङ्गो भवेत् , सपरिग्रहायाश्च प्रतिमायां प्रतिसेवते तस्य कारिणः अकारिणश्च समता भवति, एवं
भद्रकेतरदोषाः, भद्रका हस्तपादादिभने सजाते सति पुनः प्रायश्चित्तदाने सति रागद्वेषी प्राप्नुत इति ।
संस्थापनं विदध्यात् , प्रान्तः आकर्षग्रहणादीनि कुर्यात् । नयेऽपि चाशादिनिष्पन्नमिति पदं व्याख्यानयति- एते असंनिहिते दोषा उक्ताः । संनिहितेऽपि त एव वक्तव्याः । पुरिमादी आणाए, अणवत्थ परंपराएँ थिरिकरणं ।
एते चान्येऽधिकाःमिछत्ते संकादी, पसजणा जाव चरिमपदं ।। ६५८ ॥ वीमंसा पडिणीय-दृया व भोगित्थिणीच संनिहिया। अपराधपदे वर्तमानस्तीर्थकृतामाक्षाभकं करोति तत्र च- काणच्छी उकंपण, पालावनिमंतणपलोमे य ॥३६शा तुर्गुरु । अत्र च मौर्यमयूरपोषकवंशोद्भवैः, श्रादिशब्दादप- संनिहिता सा त्रिभिः कारणः साधु प्रलोभयेत् , विमृश्यारैश्चाशासारै राजभिदृष्टान्तः । ततश्च काले अनवस्था- द्वा, प्रत्यनीकार्थतया वा, भोगार्थितया वा, विमों नाम प्यं वर्तते, तत्र चतुर्लघु, अनवस्थातश्च परंपरया स्थि- किमेष साधुः शक्यः क्षोभयितुं नवेति, जिज्ञासा च-या प्ररीकरणं तदेवापराधपदमन्योऽपि करोतीत्यर्थः । तदा वा- तिमामनुप्रविश्य काणाक्षिकं वा उत्कम्पनं वा स्तनादीनां सौ देशतो मिथ्यात्वमासवते तत्र चतुर्लघु । अपराधप- विदधीत, पालापं वा कुर्यात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org