________________
पुंडरीय
(६०) अभिधानराजेन्दः ।
पंडरीय
दिद्वेण वा सुएण वा मएण वा णाएण वा विनाएण वा वायाओ अरइरईओ मायामोसाओ मिच्छादसणसल्लाइमेण वा सुचरियतवनियमबंभचेरवासेण इमेण वा जाया ओ इति से महतो आयाणाओ उवसंते उवट्ठिए पडिविमाया बुत्तिएणं धम्मेणं इो चुए पेच्चा देवे सिया काम- रते से भिक्खू । जे इमे तसथावरा पाणा भवंति ते णो भोगाण बसवत्ती सिद्धे वा अदुक्खमसुभे एत्थ वि सिया सयं समारंभइ, णो अमेहिं समारंभावेंति,अन्नं समारभंतं न एत्य वि णो सिया।
समणुजाणंति, इति से महतो आयाणाओ उवसंते उवहिए स मूलोत्तरगुणव्यवस्थितौ भिक्षुर्मास्य क्रिया-सावद्या विद्य- पडिविरते से भिक्खू । जे इमे कामभोगा सचित्ता वा अचि. ते इत्यक्रियः,संवृतात्मकतया सांपरायिककर्माबन्धक इत्य- त्ता वा ते णो सयं परिगिएहंति,णो अन्नेणं परिगिएहावेंति, थेः, कुत एवंभूतः यतः प्राणिनामलूकोऽहिंसकोऽनुपम
अन्नं परिगिएहंतं पि ण समणुजाणंति, इति से महतो आदेक इत्यर्थः, तथा न विद्यते क्रोधो यस्येत्यक्रोधः, एवममानोऽमायोऽलोभः कषायोपशमाच्चोपशान्तः शीतीभूतस्त
याणाओ उवसंते उवहिए पडिविरते से भिक्खू ॥ दुपशमाच्च परिनिर्वृत इव परिनिर्वृतः । एवं तावदैहि केभ्यः
स भिक्षुः सर्वाऽऽशंसारहितो वेणुवीणाऽदिषु शब्देष्यमूर्निछकामभोगेभ्यो विरतः पारलौकिकेभ्योऽपि विरत इति दर्श- तोऽगृद्धोऽनध्युपपन्नः तथा-रासभाऽऽदिशब्देषु कर्कशेषु अ. यति-(नो प्रासंसमित्यादि) नो नैवाशंसां पुरस्कृत्यं म
द्विष्टः, एवं रूपरसगन्धस्पर्शध्वपि वाच्यमिति । पुनरपि मानेन विशिष्टतपसा जन्मान्तरे कामभोगावाप्तिर्भविष्यती- सामान्येन क्रोधाऽऽद्युपशमं दर्शयितुमाह-(विरए कोहाश्री ति एवंभूतामाशंसां न पुरस्कुर्यादिति । एतदेव दर्शयि- इत्यादि ) क्रोधमानमायालोभेभ्यो विरत इत्यादि सुगमम् , तुमाह-(इमेणमित्यादि ) अस्मिन्नेव जन्मन्यमुना विशिष्टतप
यावदिति । ( से महया आयाणाश्री उवसंते उपट्टिए पडिश्वरणफलेन दृष्टेनामर्पोषध्यादिना तथा पारलौकिकेन च श्रु
विरए से भिक्खु त्ति) स भिक्षुर्भवति यो महतः कर्मोतेनाकधम्मिन्ब्रह्मदत्ताऽऽदीनां विशिष्टतपश्चरणफलेन, तथा पादानादुपशान्तः सत्संयमे वोपस्थितः सर्वपापेभ्यश्च (मएण व ति) मननं ज्ञानं जातिस्मरणाऽऽदिना ज्ञानेन
विरतः प्रतिविरत इति । पतदेव च महतः कर्मोपादनाद्विरतथाऽऽचार्याऽऽदेः सकाशाद्विशानेनावगतेन ममापि विशिष्टं मणं साक्षादर्शयितुमाह-(जे इमे इत्यादि ) ये केचन प्रसाः भविष्यतीत्येवं नाऽऽशंसां विदध्यात् , तथाऽमुना सुचरित
स्थावराश्च प्राणिनो भवन्ति, तान् सर्वानपि (नो ) नैव स्वयं तपोनियमब्रह्मचर्यवासन तथाऽमुना वा यात्रामात्रावृत्तिना
सत्साधवः समारभन्ते प्राण्युपमर्दकमारम्भं नारम्भन्त इति धर्मेणानुष्ठितेन इतोऽस्माद्भवाच्च्युतस्य प्रेत्य जन्मान्तरे
यावत् , तथा नान्यैः समारम्भयन्ते, न चान्यान् समारम्भस्यामहं देवः, तवस्थस्य च मे वशवर्तिनः कामभोगा भवेयुः,
माणान् समनुजानत इत्येवं महतः कर्मोपादानादुपशान्तः अशेषकर्मवियुतो वा लिद्धः अदुःखोऽशुभाशुभकर्मप्रक- प्रतिविरतो भिजुर्भवतीति । सांप्रतं सामान्यतः सांपत्यपेक्षयेत्येवंभूतोऽहं म्यामागामिकाल इत्येवमाशंसां न वि.
रायिककर्मोपादानकामभोगनिवृत्तिमधिकृत्याऽह-(जे इमे दध्यादिति। यदि वा-विशिष्टतपश्चरणाऽऽदिनाऽऽगामिनि का.
इत्यादि) ये केचनामी काम्यन्त इति कामा भुज्यन्त इ. ले ममाणिमा लधिमेत्यादिकाऽष्टप्रकारा सिद्धिर्भविष्यतीत्य
ति भोगास्ते च सचित्ता अचित्ता या भवेयुस्तांश्च न स्वनया च सिद्धया सिद्धोऽहमदुःखोऽशुभो वा मध्यस्थ इत्येवं
तो गृह्णीयानाप्यनेन ग्राहयेत् , नाप्यपरं गृहन्तं समनुजानीरूपामाशंसां न कुर्यात् । तदकरणे च कारणमाह-(पत्थ
यदित्येवं कर्मोपादानाद्विरतो भिक्षुर्भवतीति । वि इत्यादि) अत्रापि विशिष्टतपश्चरणे सत्यपि कुतश्चिन्नि
साम्प्रतं सामान्यतः साम्परायिककर्मापादाननिषेधमधिः । मित्तात् दुष्प्रणिधानसद्भावे सति कदाचित्सिद्धिः स्यात्कदाचि
कृत्याऽऽहच्च नैवाशेषकर्मक्षयलक्षणा सिद्धिः स्यात् । तथा चोक्तम्
जं पि य इमं संपराइयं कम्मं कन्जइ, णो तं सयं करेति, "जे जत्तिया उ हेऊ, भवस्स ते चेव तत्तिया मोक्खे ।" इत्या. णो अप्ोणं कारति, अन्नं पि करेंतं ण समणुजाणइ दि । यदि वा अत्राप्यणिमाऽऽद्यष्टगुणकारणे तपश्चरणाऽऽदी
इति, से महतो आयाणाओ उवसंते उवहिए पडिविरते । सिद्धिः स्यात् कदाचिश्च न स्यात् , तद्विपर्ययोऽपि वा स्याद् , इत्येवं व्यवस्थिते प्रेक्षापूर्वकार्यकारिणां कथमाशंसां कर्तु
से भिक्खू जाणेजा असणं वा पाणं वा खाइमं वा साइमं युज्यते, इति सिद्धिश्चाष्टप्रकारेयम्-(अणिमा १, लधिमा २,
वा अस्सि पडियाए एग साहम्मियं समुद्दिस्स पाणाई महिमा ३. प्राप्तिः, ४, प्रकाम्यम् ५, ईशित्वम् ६, वशित्वम् ७, भूताई जीवाई सत्ताई समारंभ समुहिस्स कीतं पामिचं यत्र कामावसायित्वमिति ८ । तदेवमैहिकार्थमामुष्मिकाथै |
अच्छिजं अणिसह अभिहडं आहङ देसियं तं चेतिय कीर्तिवर्णश्लोकाऽऽद्यर्थ च तपो न विधेयमिति स्थितम् ।। साम्प्रतमनुकूलप्रतिकूलेषु शब्दाऽऽदिषु विषयेषु रा.
सिया तं णो सयं भुंजइ,णो अम्माणं भुजावेंति,अन्नं पि भुंगद्वेषाभावं दर्शयितुमाह
जंतं ण समणुजाणइ इति , से महतो अयाणाओ उवसंते से भिक्खू सद्देहिं अमुच्छिए रूवेहिं अमुच्छिए गं- |
उवहिए पडिविरते ॥ धेहिं अमुच्छिए रसेहिं अमुच्छिए फासेहिं अमुच्छिए
(जं पि य इत्यादि) यदपीदं संपर्येति तासु तासु गतिध्व
नेन कर्मणेति सांपरायिक. तश्च तत्प्रद्वेषनिह्नवमात्सर्यान्तराविरए कोहाओ माणाम्रो मायाो लोभायो पेजाओ
याशातनोपघातैर्बध्यते, तत्कर्म तत्कारणं वा न कृतकारितादोसाओ कलहाम्रो अभक्खाणाम्रो पेसुबाश्रो परपरि- नुमतिभिः करोति स भिक्षुरभिधीयत इति । सांप्रतं भिक्षावि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org